समाचारं

सप्त अमेरिकी प्रौद्योगिकी दिग्गजाः रात्रौ एव ६५० अरबं वाष्पीकरणं कृतवन्तः;

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

८मिनिट् पठितम्

सप्त अमेरिकी प्रौद्योगिकी दिग्गजाः रात्रौ एव ६५० अरब डॉलरं हानिम् अकरोत्;

ली युआन२०२४/०८/०६


संक्षेपः

अमेरिकादेशेन गूगलः अवैध एकाधिकारः इति निर्णयः कृतः;


अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनाः बन्दाः अभवन्, लोकप्रियप्रौद्योगिकी-समूहाः सामान्यतया न्यूनाः अभवन् ।

सोमवासरे पूर्वीसमये अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः सामूहिकरूपेण बन्दाः अभवन्, नास्डैक-मध्ये ३.४३% न्यूनता, एस एण्ड पी ५०० च ३% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य सितम्बर-मासस्य अनन्तरं सर्वाधिकं एकदिवसीयं न्यूनता अभवत्

लोकप्रियप्रौद्योगिक्याः स्टॉक्स् सामान्यतया न्यूनाः अभवन्, एन्विडिया (बाजारमूल्यं १६७.२ अरब अमेरिकीडॉलर् वाष्पितम्) तथा इन्टेल् ६% अधिकं, एप्पल् (बाजारमूल्यं १६०.९ अरब अमेरिकी डॉलरं वाष्पितम्), अमेजन (बाजारमूल्यं ७२.२ अरब अमेरिकी डॉलरं वाष्पितम्), टेस्ला (बाजारमूल्यं अमेरिकीडॉलर् वाष्पितम् $२८ अरब), गूगल (बाजारमूल्यं वाष्पितम् अमेरिकीडॉलर् ९१ अरबं) ४% अधिकं न्यूनीकृतम्, एप्पल् २०२२ तमस्य वर्षस्य सितम्बरमासात् परं सर्वाधिकं एकदिवसीयक्षयः अभवत्, माइक्रोसॉफ्ट ३% अधिकं न्यूनीभूतः (बाजारमूल्यं ९९.१ अब्ज अमेरिकीडॉलर् वाष्पितम्), मार्केट् मूल्यं ३ खरब अमेरिकीडॉलर् तः न्यूनं जातम्, मेटा च २ % अधिकं पतितम् (विपण्यमूल्यं ३१.४ अब्ज अमेरिकी डॉलरं वाष्पितम्) । व्यापारस्य समाप्तिपर्यन्तं अमेरिकी-शेयर-बाजारे "सप्त-प्रौद्योगिकी-दिग्गजानां" कुल-विपण्यमूल्यं रात्रौ एव ६४९.८ अरब-अमेरिकीय-डॉलर्-अथवा प्रायः ४.६४ खरब-रूप्यकाणां वाष्पीकरणं जातम् आसीत् (स्रोतः दैनिक आर्थिकसमाचारः)


अमेरिकीसङ्घीयन्यायाधीशः गूगलस्य अवैधरूपेण ऑनलाइन-अन्वेषण-विपण्यस्य एकाधिकारः अस्ति, एप्पल्-सङ्गठनेन सह तस्य सहकार्यं अवैधम् इति च नियमं करोति

अगस्तमासस्य ६ दिनाङ्के वार्तानुसारं अमेरिकीसङ्घीयन्यायालये संघीयन्यायाधीशः अद्य निर्णयं कृतवान् यत् गूगल-एप्पल्-इत्यादीनां कम्पनीनां मध्ये पूर्वनिर्धारित-सर्चइञ्जिन-सम्झौतेन न्यासविरोधी-कायदानानां उल्लङ्घनं कृतम् न्यायाधीशः अमितमेहता इत्यनेन उक्तं यत् एतेषां सम्झौतानां कारणेन अन्वेषण-उद्योगे स्पर्धा न्यूनीभवति, गूगलस्य अनुचितं लाभं च प्राप्यते ।

अमेरिकीन्यायविभागेन गूगलस्य उपरि कतिपयवर्षेभ्यः पूर्वं मुकदमा कृतः यत् सः अन्वेषण-उद्योगे, ऑनलाइन-विज्ञापन-विपण्ये च अन्यायपूर्वकं एकाधिकारं कृतवान् इति आरोपं कृतवान् । न्यायालयेन अद्य निर्णयः कृतः यत् गूगलः खलु एकाधिकारः अस्ति तथा च शेर्मन् एण्टीट्रस्ट् अधिनियमस्य धारा २ उल्लङ्घ्य एकाधिकारं निर्वाहयितुम् स्वपदस्य उपयोगं कृतवान्।

मेहता गूगलस्य तर्कं अङ्गीकृतवान् यत् एप्पल् इत्यादिभिः दूरभाष-ब्राउजर-निर्मातृभिः सह तस्य अनुबन्धाः अनन्याः न सन्ति अतः तान् उत्तरदायित्वस्य सम्मुखीभवितुं न अर्हन्ति इति। "एतेन एप्पल् स्वस्य अन्वेषणयन्त्रं प्रारम्भं कर्तुं न शक्नोति, यत् तस्य पूर्वमेव क्षमता अस्ति" इति सः लिखितवान् ।

न्यायाधीशः अमितमेहता इत्यस्य निर्णयः न्यायविभागस्य महतीं विजयं प्रतिनिधियति। सः सर्वकारस्य मतेन सह सहमतः यत् गूगलस्य "सार्वभौमिकसन्धानसेवाः" "सार्वभौमिकसन्धानपाठविज्ञापनम्" च एकाधिकारः अस्ति । परन्तु विज्ञापनविपण्यस्य विशिष्टक्षेत्रे गूगलस्य एकाधिकारशक्तिः इत्यादीनां सर्वकारस्य केषाञ्चन मतानाम् अपि खण्डनं कृतवान् ।

अस्पष्टं यत् गूगलस्य व्यवसायस्य भविष्याय अस्य निर्णयस्य किं अर्थः, यतः प्रारम्भिकनिष्कर्षाः केवलं कम्पनीयाः दायित्वं सम्बोधयन्ति, न तु उपायान्। गूगलस्य भाग्यस्य निर्णयः मुकदमस्य अग्रिमे चरणे भविष्यति, यस्य परिणामः बलात् स्थगितात् आरभ्य कतिपयव्यापारप्रथानां यावत् गूगलस्य अन्वेषणव्यापारस्य विच्छेदनस्य आवश्यकतापर्यन्तं किमपि भवितुम् अर्हति (स्रोतः : IT House, The Verge)


मस्कः पुनः ओपनएआइ-इत्यस्य संस्थापकस्य आल्ट्मैन्-इत्यस्य च संस्थापक-अनुबन्धस्य उल्लङ्घनस्य कारणेन मुकदमान् करोति

एलोन् मस्कः सोमवासरे एआइ-चैट्बोट्-चैट्जीपीटी-निर्मातृणां ओपनएआइ-विरुद्धं पुनः मुकदमान् दाखिलवान् ।

अस्मिन् वर्षे फेब्रुवरीमासे मस्क् इत्यनेन ओपनएइ इत्यस्य विरुद्धं मुकदमा कृतः, परन्तु जूनमासे न्यायाधीशेन मुकदमा निरस्तं कर्तव्यम् इति निर्णयस्य पूर्वदिने एव मुकदमा त्यक्तः । मूलमुकदमस्य इव मस्कः उत्तरकैलिफोर्नियासङ्घीयन्यायालये दाखिले नूतने मुकदमे उक्तवान् यत् ओपनएआइ तथा तस्य संस्थापकद्वयं सैम आल्ट्मैन् ग्रेग् ब्रॉकमैन् च जनहितात् वाणिज्यिकहितं स्थापनं कम्पनीयाः संस्थापकसन्धिस्य उल्लङ्घनं करोति।

नूतनमुकदमे आरोपः अस्ति यत् २०१५ तमे वर्षे मस्क इत्यनेन सह ओपनएआइ इत्यस्य सहस्थापनं कृत्वा मानवतायाः हिताय एआइ इत्यस्य सावधानीपूर्वकं विकासस्य प्रतिज्ञां कृत्वा आल्ट्मैन् ब्रॉकमैन् च तत् मिशनं परित्यज्य माइक्रोसॉफ्ट इत्यनेन सह बहुअर्ब-डॉलर्-मूल्यकं साझेदारीम् अकुर्वताम् मस्कः आल्ट्मैन् तस्य सहकारिभिः च द्रोहितः इति भावः । (स्रोतः सिना टेक्नोलॉजी)


टेन्सेन्ट् डार्क साइड आफ् द मून इत्यस्य ३० कोटि अमेरिकीडॉलर् वित्तपोषणस्य भागं गृह्णीयात् इति चर्चा अस्ति

ब्लूमबर्ग् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् डार्क साइड आफ् द मून इत्यनेन अधुना एव ३० कोटि डॉलरात् अधिकं वित्तपोषणं बन्दं कृतम् अस्ति, यत् टेन्सेन्ट् इत्यनेन स्वस्य मुख्यप्रतियोगिनः अलीबाबा समूहस्य उदाहरणं अनुसृत्य अत्यन्तं प्रतिस्पर्धात्मके क्षेत्रे अनेकाः आशावान् संवर्धिताः

ब्लूमबर्ग् इत्यस्य अनामस्रोतः उक्तवान् यत् वित्तपोषणेन डार्क साइड आफ् द मून इत्यस्य मूल्याङ्कनं ३.३ अरब डॉलरं यावत् धृतं तथा च गाओरोङ्ग कैपिटल, विद्यमानः समर्थकः अलीबाबा इत्यादयः अन्यनिवेशकाः आकर्षिताः।

डार्क साइड आफ् द मून इत्यनेन सह सम्बद्धाः सूत्राः अवदन् यत् ते वित्तपोषणवार्तायां टिप्पणीं न करिष्यन्ति। (स्रोतः : ब्लूमबर्ग्, सिना टेक्नोलॉजी)


आईपीओ-अफवाः प्रति सम्मानः प्रतिक्रियां ददाति : चतुर्थे त्रैमासिके संयुक्त-स्टॉक-सुधारः क्रियते, आईपीओ च समीचीनसमये प्रारब्धः भविष्यति

५ अगस्तदिनाङ्के समाचारानुसारं ऑनर् इत्यनेन आधिकारिकतया आईपीओ-अफवाः प्रतिक्रिया दत्ता यत् ऑनर् इत्यनेन अस्मिन् वर्षे चतुर्थे त्रैमासिके तत्सम्बद्धं शेयरधारकसुधारं आरभ्यत इति योजना अस्ति, ततः आईपीओ-प्रक्रियायाः आरम्भः यथाकालं भवति, तदनुरूपप्रक्रियायां च प्रासंगिकवित्तीयदत्तांशं प्रकटयिष्यति . तदतिरिक्तं २०२१ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् अधुना यावत् ऑनर्-संस्थायाः शेन्झेन्-सर्वकारात् "सामान्य-उद्यमेभ्यः परं समर्थनं" न प्राप्तम् ।

ज्ञातं यत् ऑनर् इत्यनेन गतवर्षस्य नवम्बरमासे एकं घोषणापत्रं जारीकृतं यत् कम्पनीयाः सामरिकविकासस्य अग्रिमपदं प्राप्तुं कम्पनी स्वस्य इक्विटीसंरचनायाः अनुकूलनं, विविधपुञ्जं आकर्षयितुं, कम्पनीयाः पूंजीविपण्ये प्रवेशं च प्रवर्धयिष्यति इति प्रारम्भिकसूचीकरणद्वारा। ऑनर-सीईओ झाओ मिंग इत्यनेन अपि पुष्टिः कृता यत् वयं चीनदेशे निश्चितरूपेण सार्वजनिकरूपेण गमिष्यामः, तथा च बैकडोर-सूचीकरणं कदापि ऑनर-कृते विकल्पः न अभवत् । यदा ऑनर् हुवावे इत्यस्मात् स्वतन्त्रः अभवत् तदा तस्य मूल्यं प्रायः १०० अरब आरएमबी आसीत् । (स्रोतः कुआइ प्रौद्योगिकी)


लेइ जुन् मालम् आनेतुं मार्चं करोति?Douyin खातेः प्रदर्शनविण्डो इत्यत्र Xiaomi कङ्कणं प्रारब्धम्

५ अगस्तस्य अपराह्णे Xiaomi अध्यक्षः मुख्यकार्यकारी च Lei Jun इत्यस्य व्यक्तिगत Douyin खाता “Lei Jun” इत्यनेन खिडक्यां “[Qixi Festival Special] Xiaomi Mi Band 9 Series Smart Bracelet” इति उत्पादः प्रक्षेपणं कृतम्, यस्य मूल्यं २४९ युआन् अस्ति पृष्ठे दृश्यते यत् लेइ जुन् इत्यस्य २८.४४१ मिलियनं प्रशंसकाः ३,१५४ अनुयायिनः च सन्ति । (सिना टेक्नोलॉजी) ९.


WeChat सदस्यता खाता ग्रेस्केल परीक्षण "समाचाराः", वार्ता प्राप्तुं भवद्भिः आधिकारिकखातेः अनुसरणस्य आवश्यकता नास्ति

अधुना WeChat इत्यनेन स्वस्य "सदस्यता खाता" इति कार्ये "News" इति स्तम्भस्य आन्तरिकरूपेण परीक्षणं कृतम् अस्ति ।

"सचेतनाः" सक्रियरूपेण उपयोक्तृभ्यः काश्चन ब्रेकिंग न्यूजः धक्कायितुं शक्नुवन्ति, प्रायः प्रमुखेभ्यः आधिकारिकमाध्यमस्रोतेभ्यः, तथा च उपयोक्तृभ्यः "सचेतनाः" प्राप्तुं एतेषां आधिकारिकमाध्यमलेखानां अनुसरणस्य आवश्यकता नास्ति

सम्प्रति एतत् कार्यं ग्रेस्केल-रूपेण परीक्षितं भवति, IT Home इत्यस्य वास्तविकपरीक्षणे च कोऽपि प्रासंगिकः सामग्रीः न प्राप्ता । तदतिरिक्तं प्रतिवेदने उक्तं यत् स्तम्भस्य स्थितिः सर्वदा उपरि न नियतं भवति, परन्तु सूचनाप्रवाहे अपि दृश्यते स्तम्भस्य उपरि दक्षिणकोणे निकटबटनं भवति


एआइ चिप् स्टार्टअप ग्रोक् ६४० मिलियन डॉलरं संग्रहयति

५ अगस्तदिनाङ्के समाचारानुसारं एआइ चिप् स्टार्टअप ग्रोक् इत्यनेन २.८ अब्ज अमेरिकीडॉलर् मूल्याङ्कनेन वित्तपोषणस्य नूतनचक्रे ६४० मिलियन अमेरिकीडॉलर् संग्रहितम् । Groq इत्यस्य वित्तपोषणपरिक्रमस्य नेतृत्वं BlackRock इत्यनेन कृतम्, यत्र Cisco Systems, Samsung Electronics इत्येतयोः निवेशबाहाः अपि भागं गृहीतवन्तः ।

ग्रोक् इत्यनेन एतदपि घोषितं यत् एचपी-इण्टेल्-इत्येतयोः पूर्वकार्यकारी स्टुअर्ट्-पैन् मुख्यसञ्चालनपदाधिकारिरूपेण तस्य नेतृत्वदले सम्मिलितः अस्ति ।

जुलैमासे ज्ञातं यत् ग्रोक् इत्यनेन ब्लैक रॉक् इत्यस्य नेतृत्वे ३० कोटि अमेरिकीडॉलर् वित्तपोषणं सम्पन्नं भविष्यति, यस्य मूल्याङ्कनं २.२ अब्ज अमेरिकीडॉलर् यावत् भविष्यति । ग्रोक् इत्यस्य वित्तपोषणस्य अन्तिमः दौरः २०२१ तमे वर्षे आसीत्, यस्य मूल्यं १.१ बिलियन डॉलर आसीत् ।

ग्रोक् इत्यस्य संस्थापकः गूगलस्य समर्पिते चिप् एनपीयू इत्यस्य आविष्कारकेषु अन्यतमः जोनाथन् रॉस् अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे ग्रोक् इत्यनेन एकं प्रदर्शनीयं भिडियो प्रकाशितम् यस्मिन् दर्शितं यत् तस्य एआइ चिप् कथं सेकण्डस्य अंशे बृहत् भाषाप्रतिरूपं चालयितुं शक्नोति ।

ततः परं ग्रोक्-संस्था बहूनां विकासकानां ध्यानं आकर्षितवान् । एषा गतिः विशेषतया एआइ विकासकानां कृते आकर्षकः भवति येषां एनवीडिया इत्यस्य मूल्यवान् GPUs अन्वेष्टुं, प्रदातुं च समस्या भवति । ग्रोक् इत्यस्य चिप्स् इत्येव द्रुतगतिः इति कथ्यते यतोहि ते विशेषतया बृहत्भाषाप्रतिमानानाम् अन्तर्निहितवास्तुकलायां विनिर्मिताः सन्ति । परन्तु वेगस्य लचीलतायाः च मध्ये व्यापारः भवति । (स्रोतः : फाइनेन्शियल एसोसिएटेड् प्रेस, वालस्ट्रीट् न्यूज्)


DJI Air 3S aerial photography drone poster exposed: 1-इञ्च् मुख्यकॅमेरा प्रति स्विच् कुर्वन्तु, सितम्बरमासे विमोचनस्य अपेक्षा अस्ति

५ अगस्तदिनाङ्के समाचारानुसारं स्रोतः Quadro_News इत्यनेन अद्य DJI Air 3S एरियल फोटोग्राफी ड्रोन् इत्यस्य पोस्टरं उजागरितम्, येन अस्य नूतनस्य ड्रोन् इत्यस्य स्वरूपं पूर्णतया प्रकाशितम्।

पोस्टरस्य उल्लेखं कुर्वन् DJI Air 3S ड्रोन् वर्तमान Air 3 इत्यस्य तुलने मुख्यतया अग्रे दृष्टिसंवेदकस्य आकारे किञ्चित् समायोजनं करोति, यदा तु जिम्बल् वर्तमान Air 3 इत्यस्य द्वय-कैमरा-प्रणालीं निरन्तरं करिष्यति DJI Air 3S एरियल फोटोग्राफी ड्रोन् इत्यस्य मुख्यकॅमेरा १ इञ्च् तलस्य स्थाने प्रतिस्थाप्यते, तस्य विमोचनं सेप्टेम्बरमासे भविष्यति इति अपेक्षा अस्ति।

बैटरी-जीवनस्य दृष्ट्या DJI Air 3 सम्प्रति ४२४१ mAh क्षमतया बुद्धिमान् उड्डयन-बैटरी प्रदाति, यस्य अधिकतमं उड्डयनसमयः ४६ निमेषाः, अधिकतमः ४२ निमेषाः च होवरसमयः च अस्ति मूल्यस्य दृष्ट्या एतत् विमानं वर्तमानस्य एयर ३ इत्यस्य समकक्षं भवेत् ।डीजीआई एयर ३ इत्यस्य प्रक्षेपणमूल्यं ६,९८८ युआन् अस्ति । (स्रोतः आईटी हाउसः)


एल्विस् प्रेस्ले-प्रेरितः लिटिल् आइलैंड् गीतस्य स्पीकरः अधुना विक्रयणार्थं वर्तते, यः १,७९९ युआन् तः आरभ्यते

५ अगस्तदिनाङ्के समाचारानुसारं एल्विस् प्रेस्ले-प्रेरितं कोजिमा-गीत-स्पीकरम् अधुना विक्रयणार्थं प्राप्यते अस्मिन् ५-स्पीकर-यूनिट्-मैट्रिक्स-इत्येतत् अन्तर्निर्मितं भवति तथा च ब्लूटूथ-५.४-संयोजनं समर्थयति यत् एतत् द्वयोः संस्करणयोः उपलभ्यते: एकः स्वतन्त्रः संस्करणः च एकं द्वय-माइक कराओके संस्करणं मूल्यं १,७९९ युआन् तः आरभ्यते ।

रिपोर्ट्-अनुसारं एल्विस्-प्रेरितं द्वीप-गीत-स्पीकरं 10.1-इञ्च्-अर्ध-पारदर्शक-स्क्रीनेन सुसज्जितम् अस्ति, गतिशील-प्लवमान-गीत-प्रभावैः सह 16-विषयेषु अन्तः निर्मितम् अस्ति, तथा च कस्टम्-गीत-पृष्ठभूमिः, फोटो-एल्बम्-हिंडोला-प्रदर्शनं & कस्टम्-स्पीकर-इत्यादीनां कार्याणां समर्थनं करोति स्टैण्डबाई वॉलपेपर। (स्रोतः : IT House)


चित्रस्य स्रोतः : एल्विस् प्रेस्ले

BYD आधिकारिकतया Seal 07 DM-i / 2025 Seal इत्यस्य घोषणां करोति यत् अगस्तमासस्य ८ दिनाङ्के प्रक्षेपणं भविष्यति

५ अगस्तदिनाङ्के वार्तानुसारम् अस्मिन् मासे प्रारम्भे एव समाचाराः प्राप्ताः यत् BYD Seal 07 DM-i/EV इत्यस्य प्रक्षेपणं अगस्तमासस्य ८ दिनाङ्के भविष्यति।अधुना एतस्याः वार्तायाः आधिकारिकरूपेण पुष्टिः कृता अस्ति, परन्तु आधिकारिकं नाम Seal 07 DM-i तथा 2025 Seal इति अस्ति .

BYD Auto Ocean Network Sales Division इत्यस्य महाप्रबन्धकः Zhang Zhuo इत्यनेन उक्तं यत् 2025 Seal इत्येतत् अनेकैः हार्ड-कोर-प्रौद्योगिकीभिः सुसज्जितम् अस्ति तथा च ई-प्लेटफॉर्म 3.0 Evo इत्यनेन सुसज्जितं प्रथमं सेडान् अस्ति यत् Seal 07 DM-i पञ्चमेन सुसज्जितं भविष्यति -generation DM technology to achieve the same ईंधनस्य उपभोगे, बैटरीजीवने च वर्गोत्पादानाम् अन्यपक्षेषु नवीनाः सफलताः। (स्रोतः : IT House)


नवीनतमं Fortune Global 500 विमोचितम् अस्ति: NVIDIA तथा Pinduoduo प्रथमवारं सूचीयां दृश्यन्ते

२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति सूची घोषिता । अस्मिन् वर्षे कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये अमेरिकादेशस्य १३९ कम्पनीनां पश्चात् द्वितीयस्थाने सन्ति ।

अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति वालमार्ट् ११ वर्षं यावत् अस्मिन् सूचौ शीर्षस्थाने अस्ति ।

अस्मिन् वर्षे चीनदेशस्य चत्वारि कम्पनयः न्यूनातिन्यूनं ५० स्थानैः वर्धिताः सन्ति, यथा मेइटुआन्, बी.वाई.डी.

सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति तेषु "आटोमोबाइल-आटो-पार्ट्स्" इत्यस्य विकासः अधिकः प्रमुखः अस्ति कुलम् १० चीनीय-वाहन-आटो-पार्ट्स्-कम्पनयः २०२४ तमे वर्षे फॉर्च्यून-ग्लोबल-५००-मध्ये प्रवेशं कृतवन्तः तेषु प्रथमवारं चेरी ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति । अस्मिन् वर्षे BYD इत्यस्य राजस्वं पूर्ववर्षे ६३ अरब अमेरिकीडॉलर् यावत् ८५.१ बिलियन अमेरिकी डॉलरं यावत् वर्धितम्, येन तस्य क्रमाङ्कनं ६९ स्थानेषु उन्नतम् अभवत् । गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ बिलियन अमेरिकी डॉलरतः ५६.६ बिलियन अमेरिकी डॉलरं यावत् वर्धितम्। जीली इत्यस्य राजस्वं ६०.४ अब्ज अमेरिकीडॉलर् तः ७०.४ अब्ज अमेरिकीडॉलर् यावत् वर्धितम्, तस्य क्रमाङ्कनं ४० स्थानैः सुधरितम् ।

बृहत् घरेलु-अन्तर्जाल-कम्पनीनां क्रमाङ्कने अपि समग्ररूपेण वृद्धिः दृश्यते । पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-नगरं विहाय, यः द्वौ स्थानौ पतितः, JD.com, Tencent, Meituan च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तः, Pinduoduo प्रथमवारं सूचीं कृतवान् मेइटुआन् इति चीनीयकम्पनी अभवत् यस्याः सूचीयां सर्वाधिकं क्रमाङ्कनसुधारः अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् । ४७ तमे स्थाने स्थितः जेडी डॉट् कॉम् प्रथमवारं शीर्ष ५० मध्ये प्रविष्टवान् ।

सर्वाधिकलाभमार्जिनयुक्तेषु शीर्षपञ्चसु कम्पनीषु त्रीणि अर्धचालक-इलेक्ट्रॉनिक-घटक-उद्योगयोः सन्ति, यथा एनवीडिया, टीएसएमसी, ब्रॉडकॉम् च, ये द्वितीयतः चतुर्थस्थानं प्राप्नुवन्ति एनवीडिया प्रथमवारं सूचीं प्राप्नोति, गतवर्षे ६०.९ अब्ज डॉलरस्य राजस्वं प्राप्तवान् । (स्रोतः : शङ्घाई प्रतिभूति समाचारः, चीनव्यापारसमाचारः)

एंटीट्रस्ट गूगल सर्च डार्क साइड ऑफ द मून ऑनर 6 प्लस ऑनर आईपीओ लेई जून समाचार BYD सील DJI एयर 3S प्रेरणा कोजिमा गीत स्पीकर