समाचारं

300kW इत्यस्य माध्यमेन भङ्गं कृत्वा Tesla V4 Supercharger इत्यस्य उच्चतरचार्जिंगशक्तिपरीक्षणं क्रियते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् टेस्ला सम्प्रति परीक्षणं कुर्वन् अस्ति यत् विद्यमानः V4 सुपर चार्जिंग् ढेरः (V3 चार्जिंग कैबिनेट् इत्यस्य उपयोगेन) ३०० किलोवाट् इत्यस्मात् अधिकं चार्जिंग् शक्तिं प्राप्तुं शक्नोति वा इति। टेस्ला इत्यस्य सुपरचार्जर-जालम् निःसंदेहं विश्वस्य सर्वोत्तमम् द्रुत-चार्जिंग-जालम् अस्ति, यस्य विस्तृत-कवरेजः, उपयोगस्य सुगमता, उच्च-विश्वसनीयता च अस्ति । परन्तु चार्जिंगवेगस्य दृष्ट्या स्पर्धायाः पृष्ठतः अस्ति ।


चित्र स्रोतः Pexels

२०१६ तमे वर्षे एव केचन नेटिजनाः पृष्टवन्तः यत् किं V3 Super Charging Station 350 किलोवाट् इत्यस्य चार्जिंगशक्तिं प्राप्तुं शक्नोति वा इति। परन्तु V3 सुपरचार्जरस्य शक्तिः अन्ततः २५० किलोवाट् यावत् सीमितं भवति । यद्यपि टेस्ला-माडलस्य कृते एतत् पर्याप्तम् अस्ति तथापि टेस्ला-संस्थायाः चार्जिंग्-जालं गैर-टेस्ला-विद्युत्-वाहनानां कृते उद्घाटितम् अस्ति, अनेके मॉडल्-इत्येतत् ४०० किलोवाट्-चार्जिंग्-शक्तिं स्वीकुर्वितुं समर्थाः सन्ति, अन्येषु चार्जिंग-स्थानकेषु अपि एषा क्षमता अस्ति


IT House इत्यस्य अवगमनानुसारं तदनन्तरं Tesla इत्यनेन V4 Super Charger इति वाहनं प्रदर्शितम् ।परन्तु यतः V3 चार्जिंग कैबिनेट् अद्यापि शक्तिप्रदानार्थं उपयुज्यते, तस्मात् तस्य चार्जिंगशक्तिः न सुधरिता । , एतानि चार्जिंग-स्थानकानि V3+ इति उच्यन्ते । वयं जानीमः यत् V4 Superchargers 350 किलोवाट् चार्जिंग् शक्तिं प्राप्तुं समर्थाः सन्ति, परन्तु तत् स्तरं प्राप्तुं टेस्ला इत्यनेन नूतनानि चार्जिंग कैबिनेट् परिनियोजनं आरभ्यत इति आवश्यकम्।

अधुना टेस्ला-क्लबस्य मुख्य-इञ्जिनीयरः वेस् मोरियलः अवदत् यत्,सम्प्रति कम्पनी एतेषु केषाञ्चन V3+ स्टेशनानाम् ३२० किलोवाट् अधिकं चार्जं कर्तुं क्षमतायाः परीक्षणं कुर्वती अस्ति . यद्यपि सफलपरीक्षायाः अनन्तरं योजनाः अद्यापि न घोषिताः तथापि एषा वार्ता निःसंदेहं रोमाञ्चकारी अस्ति। यदि परीक्षणं सफलं भवति तर्हि टेस्ला-संस्थायाः विशालं सुपरचार्जिंग-जालं चार्जिंग्-दक्षतायां अधिकं सुधारं करिष्यति, चार्जिंग्-समयं लघु करिष्यति, प्रतिस्पर्धां च वर्धयिष्यति ।


टेस्ला-संस्थायाः सम्प्रति विश्वे ६,००० तः अधिकाः चार्जिंग्-स्थानकानि सन्ति, येषु प्रायः ६०,००० सुपरचार्जिंग-ढेरैः सुसज्जितानि सन्ति ।