समाचारं

त्रयः प्रमुखाः कारकाः चालिताः रक्तोत्पादानाम् उद्योगस्य एकीकरणं त्वरितम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बृहत् राज्यस्वामित्वयुक्तानां केन्द्रीय-उद्यमानां कृते कार्यभारं ग्रहीतुं प्रवृत्तिः अभवत् । यथा यथा उद्योगस्य एकाग्रता वर्धते तथा तथा घरेलु-रक्त-उत्पाद-उद्योगे विलयस्य, अधिग्रहणस्य, व्यावसायिकीकरणस्य च स्पर्धा निरन्तरं तीव्रताम् अवाप्नोति रक्तोत्पादोद्योगे वरिष्ठव्यक्तिः शङ्घाईप्रतिभूतिसमाचारस्य संवाददातृणा साक्षात्कारं कृतवान्, यत्र घरेलुरक्तपदार्थोद्योगस्य वर्तमानविकासस्य स्थितिः इति विश्लेषणं कृतम्।

जुलाईमासस्य अन्ते चाइना रिसोर्सेस् फार्मास्युटिकल्स इत्यस्य सहायककम्पनी बोयाआ बायोलॉजिक्स इत्यनेन घोषितं यत् दक्षिणकोरियादेशस्य तृतीयबृहत्तमबायोफार्मास्युटिकल् कम्पनी जीसी, सिनैप्टिक इत्यस्य स्वामित्वे ग्रीनक्रॉस् हाङ्गकाङ्ग होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य १००% भागं स्वकीयं व्यक्तिगतविक्रेतृभिः सह अधिग्रहणं कर्तुं योजना अस्ति 1.82 अरब युआनस्य निधिः घरेलू रक्तोत्पादनसंस्था ग्रीन क्रॉस (चीन) जैविक उत्पाद कं, लिमिटेड ("ग्रीन क्रॉस चीन" इति उच्यते) इत्यस्य अप्रत्यक्षं अधिग्रहणम्। वर्षस्य आरम्भे शङ्घाई आरएएएस इत्यस्मिन् भागं प्राप्तुं हैयर समूहेन १२.५ अरब युआन् व्ययस्य योजना कृता ततः परं रक्तोत्पादोद्योगे विलयस्य अधिग्रहणस्य च एषः नवीनतमः प्रकरणः अस्ति

शान्क्सी राज्यस्वामित्वस्य एसेट्सस्य पैलिन् बायोटेक् इत्यस्य अधिग्रहणात् आरभ्य, हैयर ग्रुप् इत्यस्य शङ्घाई आरएएएस इत्यस्य अधिग्रहणात् आरभ्य बोया बायोटेक् इत्यस्य ग्रीनक्रॉस् चाइना इत्यस्य अधिग्रहणं यावत्, घरेलु रक्तोत्पादानाम् उद्योगे विलयस्य अधिग्रहणस्य, एकीकरणस्य च गतिः २०२३ तः अधिकं त्वरिता अस्ति (शंघाई प्रतिभूति समाचार)