समाचारं

हुवावे नूतनः फ़ोनः विमोचितः!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान मोबाईलफोनविपण्ये लघु-तन्तु-पर्दे मोबाईल-फोन्-इत्येतत् उष्णस्थानं जातम् अस्ति ।

अगस्तमासस्य ५ दिनाङ्के २०:३० वादने Huawei nova Flip इति आधिकारिकतया पूर्वविक्रयः आरब्धः । एतत् अवगम्यते यत् अद्यपर्यन्तं हुवावे इत्यनेन विमोचितः लघुतमः लघुतमः च लघुतमः फ़ोन् अस्ति अस्मिन् Xuanwu Waterdrop Hinge तथा Hongmeng Smart Communication 2.0 इत्यादीनां प्रौद्योगिकीनां उपयोगः भवति, तस्य आरम्भिकमूल्यं च ५,२८८ युआन् अस्ति ।

हुवावे इत्यस्य अतिरिक्तं शाओमी, सैमसंग, एप्पल् इत्यादीनां मोबाईलफोननिर्मातृभिः अपि अधुना एव लघुतन्तुपट्टिकायाः ​​मोबाईलफोनस्य क्षेत्रे कतिपयानि चालनानि कृतानि सन्ति बीजिंग-अकादमी-सामाजिक-विज्ञानस्य सहायक-शोधकः वाङ्ग-पेङ्गः सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् - "लघु-तन्तु-मोबाईल-फोन-विपण्यं स्टार्ट-अप-तः क्रमिक-परिपक्वतापर्यन्तं प्रक्रियां गच्छति। यथा अधिकं मोबाईल-फोनम् निर्मातारः सम्मिलिताः भवन्ति तथा च उत्पादाः नवीनतां निरन्तरं कुर्वन्ति, सम्पूर्णं विपण्यं विकासं त्वरयिष्यति।"

बाजारस्य नेतृत्वं निर्वाहयितुम् हुवावे लघु तन्तुयुक्तं फ़ोनं प्रक्षेपयति

सम्प्रति विपण्यां तन्तुयुक्ताः स्क्रीन-फोनाः मुख्यतया द्वयोः प्रकारयोः विभक्ताः सन्ति : बृहत् तन्तुयुक्ताः फ़ोन् लघु तन्तुयुक्ताः फ़ोनः अनफोल्ड् करणस्य समये बृहत्तरपर्दे युक्तस्य टैब्लेट् इत्यस्य बराबरः भवति, यदा तु लघु तन्तुयुक्तः फ़ोनः क candy bar phone यदा अनफोल्डः भवति।

अगस्तमासस्य ५ दिनाङ्के हुवावे इत्यनेन लघु तन्तुयुक्तस्य मोबाईलफोनस्य नूतनपीढी नोवा फ्लिप् इति विमोचितम् । कैण्डी बार-फोनस्य तुलने लघु-तन्तुयुक्त-फोनेषु वस्तुतः अतिरिक्तः काजः भवति यत् शरीरं तन्तुं कर्तुं शक्नोति तथा च बाह्य-पर्दे महत्त्वपूर्णा अस्ति Huawei novaFlip Huawei Xuanwu water drop hinge technology इत्यनेन सुसज्जितम् अस्ति, यत् उद्योगस्य प्रथमं SGS 1.2 मिलियनं मोचने स्थायित्वप्रमाणपत्रं प्राप्तवान् अस्ति तथा च 12 लक्षं उच्च-शक्तियुक्तं मोचने परीक्षणं प्राप्तवान् तथापि सम्पूर्णं कार्यक्षमतां, विश्वसनीयतां, स्थायित्वं च निर्वाहयति।

तस्मिन् एव काले Huawei nova Flip इति प्रथमः फोल्ड्-करणीयः मोबाईल-फोनः अभवत् यस्य कृते द्विगुण-पञ्च-तारक-सञ्चार-प्रमाणीकरणम् अस्ति दृश्यसंकेतवर्धनम्। पतलापनं लघुत्वं च novaFlip इत्यस्य प्रमुखं वैशिष्ट्यम् अस्ति यदा अनफोल्ड् भवति तदा शरीरं 6.88mm इत्येव पतलं भवति, येन Huawei इत्यनेन विमोचितः लघुतमः लघुतमः च लघुः तन्तुयुक्तः फ़ोनः अस्ति ।

सॉफ्टवेयरस्तरस्य Huawei nova Flip HarmonyOS4.2 प्रणाल्या सुसज्जितम् अस्ति, यस्मिन् स्मार्ट-गैजेट्, एआइ-निराकरणं, स्मार्ट-कैमराणि च इत्यादीनि कार्याणि सन्ति, गोपनीयता-संरक्षण-क्षमता अपि अधिकं उन्नता अस्ति मूल्यदृष्ट्या nova Flip 256GB संस्करणस्य मूल्यं 5,288 युआन्, 512GB संस्करणस्य मूल्यं 5,688 युआन्, 1TB संस्करणस्य मूल्यं 6,488 युआन् च अस्ति

शोधसंस्थायाः IDC इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य फोल्डेबल-स्क्रीन्-मोबाईल्-फोन-विपण्ये वर्षे वर्षे त्रि-अङ्कीय-वृद्धिः अभवत्, यत्र २५.७ मिलियन-यूनिट्-पर्यन्तं प्रेषणं कृतम् तेषु हुवावे ४१.७% मार्केट्-शेयरेन प्रथमस्थाने अस्ति, यत्र फोल्डिंग्-स्क्रीन्-विपण्यस्य आर्धं भागं भवति, विवो, ऑनर् च क्रमशः २३.१%, २०.९% मार्केट्-शेयरेण च द्वितीयं तृतीयं च स्थानं प्राप्नोति ।

Huafu Securities इत्यस्य शोधप्रतिवेदनस्य मतं यत् Huawei इत्यस्य nova small foldable इत्यस्य विमोचनानन्तरं अन्येषां निर्मातृणां folding screens इत्यस्य मार्केट्-भागः संपीडितः भविष्यति इति अपेक्षा अस्ति। Huawei novaFlip अद्यपर्यन्तं Huawei इत्यस्य सस्तीतमः लघुः तन्तुयोग्यः दूरभाषः भविष्यति, तथा च लघु तन्तुयोग्यफोनप्रतिस्थापनस्य नूतनतरङ्गं चालयिष्यति ।

प्रमुखाः निर्मातारः लघु-तन्तु-उत्पादानाम् उपरि ध्यानं ददति, विपण्य-स्थानं च उद्घाटितं भविष्यति इति अपेक्षा अस्ति

हुवावे इत्यस्य अतिरिक्तं शाओमी, सैमसंग इत्यादयः मोबाईलफोननिर्मातृभिः अपि अधुना एव लघु तन्तुयुक्तानि मोबाईलफोनानि अपि प्रदर्शितानि सन्ति ।

१९ जुलै दिनाङ्के Xiaomi इत्यनेन नूतनं उत्पादं प्रक्षेपणसम्मेलनं कृत्वा Xiaomi MIX Flip इति लघुतहः मोबाईल-फोनः प्रकाशितः तथा रूपम् । Xiaomi Group इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च Lei Jun इत्यस्य मतं यत् अस्य मोबाईल-फोनस्य उद्भवेन लघु-तन्तु-मोबाइल-फोनाः "सुन्दरं अल्पं अपशिष्टं" न भवन्ति, लघु-तन्तु-मोबाईल-फोनानां कृते विपण्यस्थानं च उद्घाटयिष्यति

पेरिस् ओलम्पिकस्य उद्घाटनात् पूर्वं सैमसंग इत्यनेन घोषितं यत् सः प्रत्येकं सहभागिनं क्रीडकं ओलम्पिक-अनुकूलितं गैलेक्सी जेड् फ्लिप् ६ स्मार्टफोनं प्रदास्यति इति । अवगम्यते यत् Galaxy Z Flip6 इति विश्वस्य प्रथमः लघुः तन्तुपट्टिकायाः ​​मोबाईलफोनः अस्ति यः तृतीयपीढीयाः Snapdragon 8 प्रोसेसरेण सुसज्जितः अस्ति, यः १० जुलै दिनाङ्के प्रदर्शितः

अस्मिन् वर्षे प्रथमत्रिमासे लघु-तन्तुयुक्तानां मोबाईल-फोनानां विक्रयः न्यूनः अभवत् । प्रतिबिम्बदत्तांशैः ज्ञायते यत् प्रथमत्रिमासे चीनस्य तन्तुयुक्तपर्दे मोबाईलफोनस्य प्रेषणं वर्षे वर्षे ४८% वर्धितम्, यत्र बृहत् तन्तुयोग्यमाडलस्य प्रेषणं वर्षे वर्षे ९१% वर्धितम्, यदा तु ऊर्ध्वाधरलघुतहपट्टिकानां प्रेषणं न्यूनीकृतम् १% वर्षे वर्षे ।

बृहत् तन्तुयुक्तानां मोबाईलफोनानां तुलने लघु तन्तुयुक्तानां मॉडलानां विकासः मन्दतरं किमर्थम् अभवत् ? एन्जिल् इन्वेस्टरः उपभोक्तृविद्युत्-उद्योगस्य विशेषज्ञः च गुओ ताओ इत्यनेन सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत्, "शिपमेण्ट्-मध्ये लघु-फोल्डिंग्-स्क्रीन्-मोबाईल्-फोनानां दुर्बल-प्रदर्शनस्य मुख्यतया प्रारम्भिक-उत्पादानाम् अति-मूल्यं भवति, तथ्यं यत् तेषां... कार्याणि उपभोक्तृणां आवश्यकताः पूर्णतया न पूरितवन्तः, तथा च विपण्यं जागरूकतायाः अभावः अन्ये कारकाः च” इति ।

वाङ्ग पेङ्ग इत्यनेन पत्रकारैः उक्तं यत् लघु तन्तुयुक्ताः मोबाईलफोनाः अनिवार्यतया कैण्डीबारमोबाइलफोनस्य कार्ये सदृशाः सन्ति, परन्तु लचीलानि ओएलईडी-पैनल-तन्तुयोग्य-काच-इत्यादीनां उच्चस्तरीयसामग्रीणां उपयोगेन, तथैव जटिल-कञ्ज-डिजाइनस्य च कारणेन व्ययः महतीं वर्धते एतेन लघु-तन्तु-युक्तानां दूरभाषाणां मूल्यं प्रायः प्रमुख-कैण्डीबार-फोनानां समीपे वा अधिकं वा भवति, उपभोक्तारः च समान-विशेषतानां कृते अधिकं मूल्यं दातुं न इच्छन्ति यद्यपि तन्तुयुक्तपर्दे मोबाईलफोनाः मोबाईलफोनप्रौद्योगिक्याः अग्रणीस्थानं प्रतिनिधियन्ति तथापि उपभोक्तृणां स्थायित्वस्य पोर्टेबिलिटीयाश्च विषये अद्यापि संशयः वर्तते, येन लघुतन्तुयुक्तानां मोबाईलफोनानां विपण्यस्वीकृतिः अपि किञ्चित्पर्यन्तं सीमितं भवति

वर्षस्य आरम्भे लघुतन्तुपट्टिकायाः ​​मोबाईलफोनानां विक्रयः मन्दः जातः, अतः सर्वेषां प्रमुखानां मोबाईलफोननिर्मातृणां कृते अद्यैव लघुतन्तुपट्टिकायाः ​​मोबाईलफोनाः किमर्थं प्रक्षेपिताः? वाङ्ग पेङ्गः अवदत् यत् - "यद्यपि वर्तमानकाले लघु तन्तुयुक्तानां मोबाईलफोनानां प्रेषणं उत्तमं प्रदर्शनं न करोति तथापि प्रौद्योगिक्याः निरन्तरं उन्नतिः, क्रमेण व्ययस्य न्यूनीकरणेन च तेषां विपण्यक्षमता अद्यापि महती अस्ति। मोबाईलफोननिर्मातारः क्रमेण विपण्यं उद्घाटयितुं आशां कुर्वन्ति continuous technological innovation and product iteration." This market. अद्यतनस्य वर्धमानस्य सजातीयस्य स्मार्टफोनविपण्ये लघु-तन्तुयुक्ताः दूरभाषाः, विभेदित-उत्पाद-रूपेण, मोबाईल-फोन-निर्मातृणां भयंकर-विपण्य-प्रतियोगितायां विशिष्टतां प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति।”.

एप्पल् इत्यस्य फोल्डिंग् स्क्रीन युद्धक्षेत्रे प्रवेशः किं प्रभावं जनयिष्यति?

हुवावे, शाओमी, सैमसंग इत्यादीनां अतिरिक्तं एप्पल् अपि तन्तुपर्दे युद्धक्षेत्रे सम्मिलितः भूत्वा लघु तन्तुपट्टिकां भङ्गदिशारूपेण चयनं कर्तुं प्रवृत्तः अस्ति

तियानफेङ्ग सिक्योरिटीज रिसर्च इत्यनेन ज्ञापितं यत् एप्पल् इत्यनेन आईफोन् इत्यस्य लघु फोल्डेबल स्क्रीन वर्जन विकसितुं आरब्धम् अस्ति तथा च एशियाई आपूर्तिकर्ताभिः सह फोल्डेबल प्रोजेक्ट् गोपनीयता सम्झौते हस्ताक्षरं कृतम् अस्ति। शङ्घाई सिक्योरिटीज रिसर्च इत्यनेन ज्ञापितं यत् एप्पल् २०२६ तमे वर्षे प्रथमं फोल्डिंग् स्क्रीन् आईफोन् प्रक्षेपणं करिष्यति, आधिकारिकतया फोल्डिङ्ग् स्क्रीन् मोबाईल् फोन् इत्यस्य क्षेत्रे प्रवेशं करिष्यति। एप्पल् २०२४ तः उपरि अधः च तन्तुयुक्तं तन्तुयुक्तं स्क्रीन-स्मार्टफोनं विकसयति, यदा च अनफोल्ड् भवति तदा तस्य आकारः विद्यमानस्य iPhone इत्यस्य सदृशः भवति । एप्पल्-कार्यकारीभिः प्रकटितं यत् प्रतिद्वन्द्वी-माडल-माडल-अपेक्षया एतत् मॉडल् कृशतरं लघुतरं च भवितुम् अर्हति, आन्तरिकलक्ष्येषु च क्रीज-समस्यानां परिहारः अपि अन्तर्भवति ।

वाङ्ग पेङ्गस्य मतं यत् यद्यपि एप्पल् चीनीयमोबाइलफोनब्राण्ड्-अपेक्षया पश्चात् फोल्डिंग्-स्क्रीन्-मोबाईल्-फोन-विपण्ये प्रविष्टवान् तथापि एप्पल्-संस्थायाः विश्वप्रसिद्धः प्रौद्योगिकी-ब्राण्ड्-रूपेण, हार्डवेयर-सॉफ्टवेयर-योः दृष्ट्या अपि विशालः उपयोक्तृ-आधारः, ब्राण्ड्-प्रभावः च प्रबलः अस्ति तकनीकी बल। एप्पल्-कम्पन्योः फोल्डेबल-स्क्रीन्-मोबाइल-फोनस्य प्रक्षेपणेन बहूनां उपभोक्तृणां ध्यानं आकर्षयिष्यति, शीघ्रं विपण्यं उद्घाटयितुं च साहाय्यं करिष्यति इति अपेक्षा अस्ति

गुओ ताओ अवदत् यत् "यदि एप्पल्-कम्पनीयाः फोल्डेबल-स्क्रीन्-फोनः बहिः आगच्छति, तस्य ब्राण्ड्-पारिस्थितिकी-लाभैः सह, तर्हि तस्य मार्केट्-प्रतिस्पर्धायाः-प्रतिरूपेण निश्चितः प्रभावः भवितुम् अर्हति । विशेषतः उच्च-स्तरीय-विपण्ये एप्पल्-कम्पनीयाः उत्पादाः प्रायः प्रवृत्तेः नेतृत्वं कर्तुं शक्नुवन्ति । तथापि considering that Chinese brands are in the folding market स्क्रीन मोबाईलफोनेषु विद्यमानप्रौद्योगिक्याः मार्केटशेयरसञ्चयेन च एप्पल् कृते वर्तमानविपण्यसंरचनायाः परिवर्तनं सुलभं नास्ति उपभोक्तृन् आकर्षयितुं प्रतिस्पर्धात्मकं नवीनतां, उत्तमप्रयोक्तृअनुभवं च प्रदातुं आवश्यकम्।”.

प्रमुखानां मोबाईलफोननिर्मातृणां प्रयत्नेन तन्तुपट्टिकायाः ​​मोबाईलफोनविपण्यस्य तीव्रगत्या विकासः भविष्यति इति अपेक्षा अस्ति । IDC इत्यस्य भविष्यवाणी अस्ति यत् चीनस्य फोल्डेबल स्क्रीन मोबाईलफोन मार्केट् शिपमेण्ट् २०२४ तमे वर्षे एककोटि यूनिट् इत्यस्य समीपे भविष्यति, यत् वर्षे वर्षे ५३.२% वृद्धिः अस्ति तियानफेङ्ग सिक्योरिटीजस्य शोधप्रतिवेदने उक्तं यत् अधिकनिर्मातृभ्यः नूतनपीढीयाः तहस्क्रीनउत्पादानाम् विमोचनेन, तथैव ऑनर्, शाओमी इत्यादीनां निर्मातृणां नूतनानां तहस्क्रीनउत्पादपङ्क्तयः वृद्ध्या च चीनस्य तहस्क्रीनमोबाइलफोनविपणनं अद्यापि भविष्यति इति अपेक्षा अस्ति वर्षस्य उत्तरार्धे तीव्रगत्या वर्धते, वैश्विकतन्तुपर्दे मोबाईलफोनविपण्ये च विकासस्य स्थितिः उत्तमः अस्ति ।

सम्पादकः ये शुयुन्

प्रूफरीडर : याओ युआन

प्रतिलिपि अधिकार सूचना

Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु

" प्रकार="सामान्य"@@-->

अंत

" प्रकार="सामान्य"@@-->