समाचारं

मस्कः संघीयन्यायालये ओपनएआइ, अल्ट्रामैन् इत्येतयोः विरुद्धं पुनः मुकदमान् उद्घाटयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे, अगस्तमासस्य ५ दिनाङ्के पूर्वीसमये न्यायालयस्य दस्तावेजेन ज्ञातं यत् टेस्ला-स्पेस्एक्स्-संस्थायाः संस्थापकः मस्कः उत्तर-कैलिफोर्निया-सङ्घीयन्यायालये ओपनएआइ-सहसंस्थापकस्य सैम आल्टमैन्-विरुद्धं पुनः मुकदमान् दाखिलवान् मस्कः दावान् अकरोत् यत् सः ओपनएआइ इत्यस्य स्थापनायां भागं ग्रहीतुं भ्रमितः अभवत्, यत् मूलतः मानवजातेः हिताय कृत्रिमबुद्धेः सुरक्षायां मुक्ततायां च केन्द्रितस्य अलाभकारीसंस्थायाः रूपेण कार्यं कर्तुं प्रतिज्ञां कृतवान्

मुकदमे दस्तावेजेषु ज्ञायते यत् मस्कः मन्यते स्म यत् सः आल्ट्मैन्, ओपनएआइ अध्यक्षेन ग्रेग् ब्रॉक्मैन् च वञ्चितः इति । ते मस्क् इत्यस्य आश्वासनं दत्तवन्तः यत् ओपनएआइ तटस्थः एव तिष्ठति, भागधारकमूल्यं न कृत्वा मानवकल्याणं प्रथमस्थाने स्थापयिष्यति इति । परन्तु मस्कः कोटिकोटिरूप्यकाणां निवेशस्य अनन्तरं सः आविष्कृतवान् यत् आल्ट्मैन् तस्य दलेन सह माइक्रोसॉफ्ट् इत्यनेन सह अपारदर्शकलाभार्थं सहायककम्पनीनां श्रृङ्खलां निर्मितवती, स्वव्यापारस्य शङ्का च अस्ति

मुकदमे उक्तं यत्, "अल्ट्रामैन् इत्यनेन मस्क इत्यस्य आश्वासनं दत्तं यत् अलाभकारी प्रकृतिः तटस्थता च वस्तुतः एकः रिक्तः दानप्रदर्शनः आसीत् तथा च मस्कः एतेन विश्वासघातः इति अनुभवति स्म, तस्य उल्लङ्घनेन च प्रबलं असन्तुष्टिं प्रकटितवान् विश्वासः वञ्चना च ।

नूतने मुकदमे कृताः दावाः अस्मिन् वर्षे मस्कः कैलिफोर्निया-देशे ओपनएआइ-आल्ट्मैन्-विरुद्धं अन्यस्य मुकदमेन दाखिलस्य सदृशाः सन्ति, यत् मस्कः अन्ततः त्यक्तवान् ।

यद्यपि मस्कः माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्य नाडेल्ला इत्यस्य अनुकूलं मतं प्रकटितवान् अस्ति तथापि मुकदमे दस्तावेजेषु माइक्रोसॉफ्ट-ओपनए-इ-इत्यस्य मूल्यानि सुसंगतानि नास्ति इति सूचितम् ओपनएआइ-संस्थायां बृहत्तमः निवेशकः माइक्रोसॉफ्ट-संस्थायाः कम्पनीयां १३ अरब-डॉलर्-निवेशः कृतः इति कथ्यते, आगामिषु कतिपयेषु वर्षेषु ओपनए-इ-मध्ये व्यवस्थितरूपेण स्वस्य प्रभावं सुदृढं कृतम् इति कथ्यते

मस्कः पूर्वं कृत्रिमबुद्धेः सम्भाव्यखतराणां विषये चिन्ताम् अव्यक्तवान् अस्ति तथा च बहुवारं सार्वजनिकरूपेण अस्य विषयस्य चर्चां कृतवान् अस्ति ।