समाचारं

भौतिकशास्त्रज्ञः त्सुङ्ग-दाओ ली इत्यस्य मृत्युः भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्त दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं चीनदेशस्य प्रसिद्धः भौतिकशास्त्रज्ञः भौतिकशास्त्रे नोबेल् पुरस्कारविजेता च ली झेङ्गदाओ महोदयस्य ९८ वर्षे निधनम् अभवत् ।


२००६ तमे वर्षे ली झेङ्गदाओ इत्यनेन बीजिंगनगरे "मूलभूतवैज्ञानिकसंशोधनं प्रतिभानां संवर्धनं च कथं करणीयम्" इति विषये भाषणं कृतम् ।

ली झेङ्गदाओ इत्यस्य जन्म चीनदेशस्य शाङ्घाई-नगरे १९२६ तमे वर्षे अभवत्, सः मूलतः जियाङ्गसु-नगरस्य सुझोउ-नगरस्य आसीत् । कोलम्बिया विश्वविद्यालयस्य प्राध्यापकः, चीनीय-अमेरिकन-भौतिकशास्त्रज्ञः, तथा च समता-असंरक्षणस्य, लाइ-प्रतिरूपस्य, सापेक्षतावादीनां भारी-आयन-टकरावस्य (RHIC) भौतिकशास्त्रस्य, गैर-टोपोलॉजिकल-एकल-क्षेत्र-सिद्धान्तस्य च क्षेत्रेषु शोधस्य कृते भौतिकशास्त्रस्य नोबेल्-पुरस्कारस्य विजेता तेषां योगदानस्य कृते।

ली झेङ्गदाओ दीर्घकालं यावत् भौतिकशास्त्रस्य अनुसन्धानं कुर्वन् अस्ति तथा च कणभौतिकशास्त्रसिद्धान्तः, परमाणुपरमाणुसिद्धान्तः, सांख्यिकीयभौतिकशास्त्रं च इति क्षेत्रेषु महत्त्वपूर्णकार्यस्य श्रृङ्खलां कृतवान् अस्ति १९५४ तमे वर्षे सः "ली मॉडल्" इति प्रस्तावितवान्, यत् क्वाण्टम् क्षेत्रसिद्धान्ते मूलभूतविषयाणां अन्वेषणे महत्त्वपूर्णां भूमिकां निर्वहति स्म । १९५६ तमे वर्षे सः याङ्ग झेनिङ्ग इत्यनेन सह मिलित्वा एतत् निष्कर्षं प्रस्तावितवन्तौ यत् दुर्बलपरस्परक्रियासु समता न संरक्षिता भवति तदनन्तरवर्षे प्रयोगात्मकसत्यापनानन्तरं ते संयुक्तरूपेण भौतिकशास्त्रस्य नोबेल् पुरस्कारं आइन्स्टाइनविज्ञानपुरस्कारं च प्राप्तवन्तः समता-असंरक्षणसिद्धान्तस्य अतिरिक्तं ली त्सुङ्ग-दाओ इत्यनेन कणभौतिकशास्त्रस्य क्षेत्रे बहु महत्त्वपूर्णं योगदानं कृतम् अस्ति । सः प्रस्तावितः ली-यङ्ग-सिद्धान्तः अनन्तरं कणसंशोधनार्थं नूतनानि दृष्टिकोणानि पद्धतीश्च प्रदत्तवान् । तदतिरिक्तं ली झेङ्गदाओ इत्यनेन उच्च-ऊर्जा-भौतिकशास्त्रस्य, क्वाण्टम्-क्षेत्र-सिद्धान्तस्य, सांख्यिकीय-यान्त्रिकस्य च क्षेत्रेषु अपि महत्त्वपूर्णाः उपलब्धयः प्राप्ताः । सः स्वसहकारिभिः सह विकसिताः सापेक्षतावादीजलगतिकीसमीकरणाः परमाणुभौतिकशास्त्रे खगोलभौतिकशास्त्रे च संशोधने बहुधा उपयुज्यन्ते । १९९४ तमे वर्षे चीनीयविज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः ।

भौतिकशास्त्रे नोबेल् पुरस्कारविजेता इति नाम्ना ली त्सुङ्ग-दाओ इत्यस्य शैक्षणिकसाधनाः बहु प्रसिद्धाः सन्ति । एकः सामरिकशिक्षकः इति नाम्ना ली झेङ्गदाओ इत्यस्य शैक्षिकसिद्धयः अपि अत्यन्तं फलप्रदाः सन्ति । तेषु कनिष्ठवर्गाणां स्थापनायाः कारणेन मूलभूतविज्ञानप्रतिभानां प्रशिक्षणं सुदृढं जातम्; than a thousand people.तदा केचन "राजनैतिकविद्वांसः" अद्यतनस्य "राजनैतिकमार्गदर्शकाः" अभवन् प्राकृतिकविज्ञानस्य मानविकीयाश्च कलानां च मध्ये प्राकृतिकविज्ञानप्रतिष्ठानं विश्वविद्यालयानाम् अनुसन्धानसंस्थानां च मूल्याङ्कनस्य मूल्याङ्कनस्य च महत्त्वपूर्णसूचकासु अन्यतमं जातम्।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्