समाचारं

प्रथमं iPhone 16 Apple Intelligence इत्यनेन सह न आगच्छेत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग्-संस्थायाः मार्क-गुर्मन्-इत्यनेन नवीनतम-पावर-ऑन्-वास्तविक-समय-सञ्चार-पत्रे उक्तं यत् एप्पल्-संस्थायाः एप्पल्-इंटेलिजेन्स्-इत्यस्य प्रक्षेपणं स्थगितम्, परन्तु तस्य प्रमुखस्य iPhone 16-श्रृङ्खलायाः वार्षिक-प्रक्षेपणं अद्यापि यथानिर्धारितं भविष्यति


पूर्वं ज्ञातं यत् आगामिमासे iPhone 16 श्रृङ्खला प्रदर्शिता भवितुम् अर्हति इति। यतः एप्पल् इत्यस्य अभ्यासानुसारं अमेरिकादेशे श्रमिकदिवसस्य अनन्तरं ८ दिनाङ्के नूतनानां आईफोनानां प्रक्षेपणं भवति, अनुमानं भवति यत् तस्य विमोचनदिनाङ्कः मंगलवासरः, सितम्बर् १० दिनाङ्के भवितुम् अर्हति, तस्य विमोचनं च सितम्बर् २० दिनाङ्के भविष्यति इति अपेक्षा अस्ति



मार्क गुर्मन् इत्यस्य मते एप्पल् इन्टेलिजेन्स् इत्यस्य अधिकांशविशेषताः अक्टोबर् मासे iOS/iPadOS 18.1 इत्यस्य आधिकारिकसंस्करणपर्यन्तं विलम्बिताः भविष्यन्ति, तथा च iPhone 16 श्रृङ्खला सितम्बरमासे निर्धारितरूपेण प्रक्षेपणं भविष्यति।


सम्प्रति iOS 18.1 इत्यस्य नवीनतम-बीटा-संस्करणे भवान् पूर्वमेव “कॉल-रिकार्डिङ्ग्” इत्यादीनां अल्पसंख्याकानां Apple Intelligence-विशेषतानां अनुभवं कर्तुं शक्नोति ।



अस्मिन् संस्करणे उन्नयनानन्तरं स्वस्य मोबाईल-फोनस्य उपयोगं कृत्वा आह्वानं डायल कुर्वन्तु, ततः उपरि वामकोणे समुदायस्य स्वर-रिकार्डिंग् बटनं दृश्यते । अत्र मजेदारः भागः अस्ति अस्मिन् क्षणे यस्य व्यक्तिः सह भवन्तः सम्भाषणं कुर्वन्ति सः "अस्य आह्वानस्य रिकार्डिङ्ग् आरब्धम्" इति प्रॉम्प्ट् श्रोष्यति ।


ततः द्वयोः पक्षयोः रिकार्डिङ्ग् सञ्चिकाः (.m4a) तथा च एप्पल् इन्टेलिजेन्स् मार्गेण उत्पन्नस्य रिकार्डिङ्ग् सूचनायाः सारांशपाठः iPhone इत्यस्य टिप्पण्यां संगृहीतः भविष्यति



ज्ञातव्यं यत् एप्पल् इत्यनेन अद्यपर्यन्तं मुख्यभूमिचीनदेशे एप्पल् इन्टेलिजेन्स् भागिनानां घोषणा न कृता, यत् अतीव कौतुकं जनयति।