समाचारं

Samsung Galaxy S24 FE आधिकारिकसमर्थनपृष्ठे ज्ञायते यत् एतत् उपकरणं शीघ्रमेव आगमिष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं लीक्, अफवाः च सूचयन्ति स्म यत् सैमसंगः गैलेक्सी एस २४ एफई इत्यस्य विकासं कुर्वन् अस्ति । परन्तु अद्य परिवर्तनं जातम्। Galaxy S24 FE इत्यस्य आधिकारिकं फ्रेंचसमर्थनपृष्ठं प्रकाशितम् अस्ति, यत् आसन्नप्रक्षेपणस्य सूचयति ।


आधिकारिकजालस्थले SM-S721B/DS इति मॉडलसङ्ख्यायुक्तं सैमसंग-यन्त्रं द्रष्टुं शक्यते । ज्ञातव्यं यत् एतत् Galaxy S24 FE इत्यस्य अन्तर्राष्ट्रीयसंस्करणस्य मॉडल् अस्ति, यत् पूर्वं Geekbench इत्यत्र प्रकटितम् आसीत्, तत् च तुल्यकालिकरूपेण दुर्बलेन Exynos 2400 चिपसेट् इत्यनेन सुसज्जितम् अस्ति

Samsung इत्यनेन यत् उक्तं तत् Galaxy S24 FE इत्यस्य अन्तर्राष्ट्रीयसंस्करणस्य समर्थनपृष्ठं प्रकाशितम् इति विचार्य वयं अनुमानं कर्तुं शक्नुमः यत् एतत् यन्त्रं विमोचयितुं प्रवृत्तम् अस्ति। दुर्भाग्येन समर्थनपृष्ठे अस्य आगामियन्त्रस्य विषये किमपि सारभूतं सूचनां न प्रकाशयति ।

ब्रिटिश-सञ्चालकस्य ईई-इत्यस्य आँकडाकोषे गैलेक्सी एस२४ एफई-इत्येतत् प्रादुर्भूतम् अस्ति । तदनन्तरं यन्त्रस्य One UI बीटा संस्करणम् अपि उपरि आगतं, यत् Galaxy S24 FE इत्यस्य अस्तित्वस्य संकेतं दत्तवान् । यदा गैलेक्सी एस२४ एफई इत्यस्य लीक्ड् रेण्डर्स् उपरि आगताः तदा विषयाः रोचकाः अभवन्, येन अस्मान् सैमसंगस्य बजट् प्रमुखस्य उत्तमं दर्शनं जातम् ।

रेण्डरिङ्ग्स् दर्शयति यत् गैलेक्सी एस२४ एफई इत्यस्मिन् सपाट ६.५ इञ्च् डिस्प्ले, पंच-होल् सेल्फी कॅमेरा च उपयुज्यते । प्रदर्शनस्य परितः बेजलाः पूर्वमाडलानाम् अपेक्षया कृशाः दृश्यन्ते ।

पृष्ठभागे सपाटकाचपटलस्य उपरि वामकोणे ५० मेगापिक्सेलविस्तृतकोणलेन्सः, १२ मेगापिक्सेलस्य अतिविस्तृतकोणलेन्सः, १० मेगापिक्सेलस्य ३X टेलीफोटोलेन्सः च सन्ति इति ऊर्ध्वाधरत्रिकैमरामॉड्यूलः अस्ति . धातुचतुष्कोणः दूरभाषस्य शरीरं परितः अस्ति ।

अफवाः अनुसारं गैलेक्सी एस२४ एफई कृष्णपीतवर्णैः सह अनेकवर्णैः उपलभ्यते । आधिकारिकसमर्थनपृष्ठं लाइव् अस्ति चेदपि सम्प्रति यन्त्रस्य प्रक्षेपणदिनाङ्कस्य विषये कोऽपि सूचना नास्ति ।