समाचारं

चीनी विज्ञान-अकादमीयाः शिक्षाविदः वाङ्ग यिफाङ्गः ली झेङ्गदाओ इत्यस्य स्मरणं करोति : एकः हस्तगतः भौतिकशास्त्रज्ञः यस्य कृते सहस्राणि युवानः विद्वांसः प्रेरिताः आसन्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के सीसीटीवी-समाचारपत्रानुसारं प्रसिद्धः भौतिकशास्त्रज्ञः भौतिकशास्त्रे नोबेल्-पुरस्कारविजेता च ली झेङ्गदाओ-महोदयस्य ९७ वर्षे निधनम् अभवत् । जीवनकाले ली त्सुङ्ग-दाओ चीनदेशे अनेकानि पदस्थानानि धारयति स्म १९८६ तमे वर्षे ली त्सुङ्ग-दाओ इत्यनेन बीजिंगनगरे चीन उन्नतविज्ञानप्रौद्योगिकीकेन्द्रस्य स्थापनायां सहायता कृता, तस्य आजीवननिदेशकरूपेण च कार्यं कृतम् । १९९१ तमे वर्षे आधुनिकभौतिकशास्त्रस्य झेजियांङ्ग-केन्द्रस्य स्थापना अभवत्, यत्र ली झेङ्गदाओ-इत्यस्य केन्द्रस्य निदेशकत्वेन कार्यं कृतवान् । १९९३ तमे वर्षात् ली झेङ्गदाओ जिनानविश्वविद्यालये, फुडानविश्वविद्यालये, सिङ्घुआविश्वविद्यालये, पेकिङ्ग्विश्वविद्यालये, नानजिङ्गविश्वविद्यालये, उत्तरपश्चिमविश्वविद्यालये च मानदप्रोफेसररूपेण नियुक्तः अस्ति १९९४ तमे वर्षे चीनीयविज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः । २०१६ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालये आधिकारिकतया त्सुङ्ग-दाओ-ली-संशोधन-संस्थायाः स्थापना अभवत् । २०१८ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के त्सुङ्ग-दाओ-ली-इत्यस्य त्सुङ्ग-दाओ-ली-संस्थायाः मानदनिदेशकत्वेन नियुक्तिः अभवत् ।


▲ली त्सुङ्ग-दाओ संस्थायाः मृत्युपत्रं जारीकृतम्

चीनी विज्ञान-अकादमीयाः शिक्षाविदः चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निदेशकः च वाङ्ग यिफाङ्गः, यस्य ली झेङ्गदाओ इत्यनेन सह बहवः सम्पर्काः सन्ति, सः रेड स्टार न्यूज् इत्यस्मै अवदत् यत् ली झेङ्गदाओ सैद्धान्तिकः भौतिकशास्त्रज्ञः अस्ति, परन्तु सः प्रयोगात्मकभौतिकशास्त्रज्ञ इव अतीव कार्याणि करोति, अतीव विचारशीलः व्यावहारिकः च, विशिष्टः सर्वं हस्तेन क्रियते। वाङ्ग यिफाङ्गः स्मरणं कृतवान् यत् ली झेङ्गदाओ इत्यनेन स्वस्य पदेन न, अपितु शैक्षणिकमान्यतायाः आधारेण परियोजनायाः समर्थनं कर्तव्यं वा इति निर्णयः कृतः ।

चीनी विज्ञान-अकादमीयाः शिक्षाविदः वाङ्ग यिफाङ्गः स्मरणं कृतवान् यत् -

ली झेङ्गदाओ एकदा देशे कार्यशालाः आयोजयति स्म

सहस्राणि युवानः विद्वांसः लाभं प्राप्तवन्तः

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयेन त्सुङ्ग-दाओ ली शोधसंस्थायाः प्रकाशितेन मृत्युलेखेन ज्ञायते यत् त्सुङ्ग-दाओ ली इत्यस्य निधनं २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये प्रातः २:३३ वादने अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे स्वगृहे अभवत् ९७. "मातृभूमिं प्रति स्वस्य प्रखरप्रेमेण देशस्य सेवां कर्तुं प्रबलं इच्छां च कृत्वा ली झेङ्गदाओ महोदयः एकस्य उत्कृष्टवैज्ञानिकस्य रूपेण स्वस्य उत्कृष्टदृष्टेः उपयोगं कृत्वा चीनदेशे बीजिंग इलेक्ट्रॉन् पोसिट्रॉन् कोलाइडरस्य परितः उच्च ऊर्जा भौतिकशास्त्रस्य विकासं प्रबलतया प्रवर्धितवान्।

२०२१ तमे वर्षे ली झेङ्गदाओ चीनस्य उच्च-ऊर्जा-भौतिकशास्त्र-उद्योगाय सन्देशं प्रेषितवान् यत्, "अहं निश्छलतया कामयामि यत् मातृभूमियां उच्च-ऊर्जा-भौतिकशास्त्र-उद्योगः समृद्धः भविष्यति, स्वस्थतया च विकसितः भविष्यति, तथा च चीनीय-वैज्ञानिकाः अधिकानि विश्वस्तरीय-महत्त्वपूर्णानि मौलिक-परिणामानि उत्पादयिष्यन्ति! " " .


▲ली त्सुङ्ग-दाओ चीनस्य उच्च-ऊर्जा-भौतिकशास्त्र-उद्योगाय सन्देशं प्रस्तुतवान् ।भौतिकशास्त्रसंस्थायाः चीनीयविज्ञानस्य अकादमीयाः अनुसारम्

अगस्तमासस्य ५ दिनाङ्के चीनीयविज्ञान-अकादमीयाः उच्च-ऊर्जा-भौतिकशास्त्र-संस्थायाः निदेशकः वाङ्ग यिफाङ्गः रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् ली झेङ्गदाओ-इत्यनेन चीनदेशे उच्च-ऊर्जा-भौतिकशास्त्रस्य विकासाय, निर्माणाय च परिश्रमं कृत्वा सर्वान् प्रयत्नाः समर्पिताः of my country’s first large scientific facility, the Beijing Electron Positron Collider मम देशस्य उच्च ऊर्जा भौतिकशास्त्रस्य उद्योगस्य कठिनं किन्तु सफलं गतिं साक्षीभूतुं च सर्वोत्तमप्रयत्नः कृतवान्, तथा च 1990 तमे वर्षे उच्च ऊर्जाभौतिकशास्त्रस्य विकासे महत् योगदानं दत्तवान् चीनदेशः यस्य स्थाने कोऽपि न स्थापयितुं शक्नोति।

वाङ्ग यिफाङ्गस्य मते चीनस्य वैज्ञानिकविकासे ली झेङ्गदाओ इत्यस्य अन्यत् प्रमुखं योगदानं प्रतिभासंवर्धनम् आसीत् । वाङ्ग यिफाङ्ग् इत्यनेन परिचयः कृतः यत् एकदा ली झेङ्गदाओ चीनदेशे तस्मिन् समये क्वाण्टम् क्षेत्रसिद्धान्तस्य क्वाण्टमसांख्यिकीयस्य च नवीनतमविकासानां परिचयं कर्तुं कार्यशाला आयोजितवान्, ततः बहवः युवानः छात्राः लाभान्विताः अभवन् अस्य आधारेण सः चीनदेशस्य युवानां विद्वानानां स्नातकोत्तराध्ययनार्थं अमेरिकादेशे अध्ययनार्थं प्रवर्धनं कृतवान्, यत् प्रायः १० वर्षाणि यावत् चलितवान्, एतेषु सहस्रेषु जनानां लाभः अभवत्, एतेषु बहवः जनाः विज्ञानस्य शिक्षायाः च महत्त्वपूर्णाः शक्तिः अभवन्

वाङ्ग यिफाङ्गः स्मरणं कृतवान् यत् ली झेङ्गदाओ सैद्धान्तिकभौतिकशास्त्रज्ञः आसीत्, परन्तु सः प्रयोगात्मकभौतिकशास्त्रज्ञः इव एव कार्याणि कृतवान्, अतीव विचारशीलः व्यावहारिकः च, तथा च सः केवलं मतं प्रकटयितुं न अपितु व्यक्तिगतरूपेण अनेकानि विशिष्टानि कार्याणि कृतवान् चीनस्य पोस्टडॉक्टरेल्-व्यवस्थायाः प्रचारः वा बीजिंग-नगरस्य इलेक्ट्रॉन्-पोजिट्रॉन्-सङ्घर्षकर्तृणां प्रचारः वा, सः व्यक्तिगतरूपेण बहु कार्यं कृतवान् । “तस्य धक्कां विना एतानि न सम्भवन्ति स्म।”

एकदा वाङ्ग यिफाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् ली झेङ्गदाओ उच्चभावनबुद्धिः व्यक्तिः अस्ति, तस्य जनानां हृदयं द्रष्टुं क्षमता दृश्यते।

वाङ्ग यिफाङ्गः रेडस्टार न्यूजस्य संवाददात्रे अवदत् यत् ली झेङ्गदाओ अन्यैः सह संवादं कर्तुं बहु उत्तमः अस्ति, अन्येषां समस्याः, कठिनताः च अवगन्तुं समर्थः अस्ति, ततः स्वभाषाकलाभिः, शैक्षणिकक्षमताभिः, अन्वेषणेन च अन्येषां मनसि प्रेरयति। ली झेङ्गदाओ तेषां सम्मुखीभूतानां विविधानां तकनीकीप्रतिभासमस्यानां, कठिनतानां च समीचीनतया अवगन्तुं, तेषां समाधानार्थं योग्यान् जनान् अन्वेष्टुं च समर्थः अभवत्

ली झेङ्गदाओ इत्यस्य विषये वाङ्ग यिफाङ्ग इत्यस्य विषये एकं वस्तु सर्वाधिकं प्रभावितं कृतवान् यत् यदा सः दया बे न्यूट्रीनो प्रयोगस्य परिचयं कृतवान् तदा ली झेङ्गदाओ इत्यनेन स्वस्थानं न व्यक्तं तस्य स्थाने सः बहु शोधं कृतवान्, पुनरागमनानन्तरं शैक्षणिकसमुदायेन सह संवादं च कृतवान् अमेरिकादेशं प्रति । ली झेङ्गदाओ इत्यनेन एषः सार्थकः महत्त्वपूर्णः च प्रयोगः इति निर्धारितस्य अनन्तरं सः अस्य प्रयोगस्य स्थापनां सहकार्यं च प्रवर्तयितुं चीन-अमेरिका-देशयोः मध्ये विविधाः संचाराः अकरोत् ।

६० वर्षाणाम् अधिकं शैक्षणिकवृत्तिः : १.

अनेकविश्वविद्यालयेषु मानदप्रोफेसररूपेण कार्यं कृतवान्

पोस्टडॉक्टरेल्-व्यवस्थायाः डिजाइनं कर्तुं साहाय्यं कृतवान्

त्सुङ्ग-दाओ ली संस्थायाः निर्गतस्य मृत्युपत्रे उल्लेखः अस्ति यत्, “चीन-देशस्य नोबेल्-पुरस्कार-विजेतानां इतिहासस्य अग्रणीः भौतिकशास्त्रस्य गुरुषु अन्यतमः इति नाम्ना त्सुङ्ग-दाओ ली-महोदयः षष्टिवर्षेभ्यः अधिकेभ्यः शैक्षणिक-जीवने कठोर-विद्वत्-वृत्तेः संचालनं कृतवान्, तथा च क्वाण्टमक्षेत्रसिद्धान्ते प्राथमिककणसिद्धान्ते च महान् उपलब्धयः , परमाणुभौतिकशास्त्रे, सांख्यिकीययान्त्रिकशास्त्रे, द्रवयान्त्रिकशास्त्रे, खगोलभौतिकशास्त्रे अन्येषु च अनेकेषु क्षेत्रेषु, सः सफलतां प्राप्तुं प्रयतते, विज्ञानस्य शिखरं निरन्तरं आरोहति, सत्यस्य अनुसरणं करोति, तथा च स्थायित्वं स्पष्टं च योगदानं ददाति विज्ञानस्य कलानां च एकीकरणस्य पक्षधररूपेण भौतिकशास्त्रस्य विकासः बुद्धिस्य दूतरूपेण श्री ली झेङ्गदाओ चीनदेशस्य अनेकेषां शीर्षकलाकारैः सह वैज्ञानिकविचारानाम् एकीकरणाय कलात्मकसृष्टौ कार्यं कृतवान्, समृद्धानि अर्थानि स्थायि अर्थयुक्तानि च अनेकानि कृतिः त्यक्तवान् " " .

त्सुङ्ग-दाओ ली इत्यस्य जन्म चीनदेशस्य शङ्घाई-नगरे १९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के अभवत् ।सः मूलतः जियांग्सू-प्रान्तस्य सुझौ-नगरस्य आसीत् अमेरिकनसाहित्यिक कृतियाँ। "The Expanding Universe" इत्यादिभिः लोकप्रियैः विज्ञानपुस्तकैः भौतिकशास्त्रे तस्य रुचिः उत्पन्ना ।

१९४३ तमे वर्षे ली झेङ्गदाओ एकीकृतराष्ट्रीयविश्वविद्यालयप्रवेशपरीक्षायाः माध्यमेन झेजियांगविश्वविद्यालये प्रवेशं प्राप्तवान् १९४३ तः १९४५ पर्यन्तं ली झेङ्गदाओ क्रमशः झेजियांगविश्वविद्यालयस्य दक्षिणपश्चिमसम्बद्धविश्वविद्यालयस्य च भौतिकशास्त्रविभागे अध्ययनं कृतवान् । सामाजिक अशान्तिः, युद्धस्य अशान्तिः इत्यादिभिः कारकैः प्रभावितः ली झेङ्गदाओ कदापि औपचारिकं प्राथमिकविद्यालयं, कनिष्ठा उच्चविद्यालयं, उच्चविद्यालयं वा विश्वविद्यालयस्य स्नातकस्य डिप्लोमा न प्राप्तवान्

१९४६ तमे वर्षे ली झेङ्गदाओ छात्रवृत्तिम् प्राप्य नौकायानेन शाङ्घाई-नगरं त्यक्त्वा अमेरिकादेशे अध्ययनं कृतवान् । १९५० तमे वर्षे जूनमासे ली झेङ्गदाओ शिकागोविश्वविद्यालयात् सैद्धान्तिकभौतिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान्, "डॉक्टर् प्रोडिजी" इति नाम्ना प्रसिद्धः च आसीत् ।

१९५७ तमे वर्षे एप्रिलमासे त्सुङ्ग-दाओ ली, चेन्-निङ्ग याङ्ग च दुर्बलपरस्परक्रियासु समता-असंरक्षणस्य सिद्धान्तस्य कृते आइन्स्टाइन-विज्ञानपुरस्कारं प्राप्तवन्तौ भौतिकशास्त्रे पुरस्कार।

१९७२ तमे वर्षे सितम्बरमासे ली झेङ्गदाओ तस्य पत्नी किन् हुइजेन् च प्रथमवारं चीनदेशस्य पुनरागमनं कृतवन्तौ । तस्मिन् एव वर्षे अक्टोबर् मासे झोउ एन्लाइ प्रथमवारं बीजिंगनगरे ली झेङ्गदाओ इत्यस्य पत्नीं च मिलितवान् । १९७९ तमे वर्षे चीनी विज्ञान-अकादमीयाः स्नातकविद्यालये व्यवस्थितव्याख्यानं दातुं त्सुङ्ग-दाओ ली इत्ययं आमन्त्रितः अभवत् अधिकयुवानां कृते तथा मूलं "चीन-अमेरिका संयुक्त भौतिकशास्त्रस्नातकोत्तरप्रशिक्षणकार्यक्रमः" ( CUSPEA) निर्मितवान्, संयुक्तराज्ये अध्ययनार्थं उत्कृष्टछात्राणां चयनं करोति।

१९८५ तमे वर्षे ली झेङ्गदाओ इत्यस्य सुझावेन चीनदेशेन पोस्टडॉक्टरेट्-व्यवस्था, प्राकृतिक-विज्ञान-कोषः च स्थापितः ।

१९८६ तमे वर्षे ली झेङ्गदाओ इत्यनेन बीजिंगनगरे चीन उन्नतविज्ञानप्रौद्योगिकीकेन्द्रस्य स्थापनायां साहाय्यं कृतम्, तस्य आजीवननिदेशकरूपेण च कार्यं कृतम् । १९९१ तमे वर्षे आधुनिकभौतिकशास्त्रस्य झेजियांङ्ग-केन्द्रस्य स्थापना अभवत्, यत्र ली झेङ्गदाओ-इत्यस्य केन्द्रस्य निदेशकत्वेन कार्यं कृतवान् ।

१९९३ तमे वर्षात् ली झेङ्गदाओ जिनानविश्वविद्यालये, फुडानविश्वविद्यालये, सिङ्घुआविश्वविद्यालये, पेकिङ्ग्विश्वविद्यालये, नानजिङ्गविश्वविद्यालये, उत्तरपश्चिमविश्वविद्यालये च मानदप्रोफेसररूपेण नियुक्तः अस्ति १९९४ तमे वर्षे चीनीयविज्ञान-अकादमीयाः विदेशीय-शिक्षकत्वेन निर्वाचितः । तस्मिन् एव वर्षे सः केन्द्रीयकलाशिल्प-अकादमीयां मानद-प्रोफेसररूपेण नियुक्तः, प्रसिद्धानां कलाकारानां समूहेन सह "कला-विज्ञानम्" इति संगोष्ठीनां आयोजनं च कृतवान् २०१६ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालये आधिकारिकतया त्सुङ्ग-दाओ-ली-संशोधन-संस्थायाः स्थापना अभवत् । २०१८ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के त्सुङ्ग-दाओ-ली-इत्यस्य त्सुङ्ग-दाओ-ली-संस्थायाः मानदनिदेशकत्वेन नियुक्तिः अभवत् ।

रेड स्टार न्यूजस्य संवाददाता लियू याझोउ तथा प्रशिक्षुः हुआङ्ग वेन्होङ्ग् च

सम्पादक पान ली मुख्य सम्पादक गुआन ली