समाचारं

एतत् शय्यागृहम् इति उच्यते, भवतः सर्वोत्तमे नीडम् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

अस्य कक्षस्य स्वामी इच्छति स्म यत् एतत् "नीडम्" न तु शय्यागृहं भवतु ।

कक्षक्षेत्रं २.७×३.२ मीटर् अस्ति सामान्यडिजाइनविचारस्य अनुसारम् अयं कक्षः १३०-१५०से.मी इदम्‌।

अतः एतत् कक्षं शय्यागृहरूपेण कार्यं कर्तुं कथं डिजाइनं कर्तव्यम् ?

पारम्परिकविन्यासस्य विषयाः।

पारम्परिकरूपेण द्वारं वस्त्रकोष्ठः, गद्दा खिडकीसमीपे भित्तिस्थाने स्थापिता, शय्यायाः शिरः भित्तिं प्रति, शय्यायाः पादः अन्तरिक्षस्य केन्द्रे भवति, तत्र गन्तुं योग्यं स्थानं च भवति शय्यायाः पार्श्वे ।

एषा डिजाइन-अवधारणा प्रथमं शय्यायाः स्थापनं सुनिश्चितं कर्तुं, ततः शय्यायाः पारितुं शक्यते इति सुनिश्चितं कर्तुं, अन्ते अन्येषां विषयेषु विचारं कर्तुं च अस्ति ।

एषः उपायः अनेकेषु अलङ्कारेषु दृश्यते येषु साधारणेषु किमपि नवीनं नास्ति ।

परन्तु अस्याः व्यवस्थायाः किं दोषः ?

प्रथमं असुविधा ।

शय्या भित्तिविरुद्धं स्थाप्यते, यत् केवलं एकस्यां दिशि गमनं सुनिश्चितं करोति, परे पार्श्वे गमनस्थानं नास्ति ।

शय्यायाः निर्माणं बाधारहितं न भवति तस्मिन् ।

गृहे वृद्धाः सावधानाः अपि भवन्ति चेदपि ते रात्रौ उत्थाय शौचालयं गन्तुं शयने उत्पद्येयुः ।

द्वितीयः अन्तरिक्षस्य उपयोगस्य असुविधा अस्ति ।

शय्या भित्तिं प्रति स्थाप्यते शय्यायाः अन्ते मार्गं त्यक्त्वा नीचमन्त्रिमण्डलं स्थापनं विहाय शय्यायाः पार्श्वे स्थानं सर्वथा उपयोक्तुं न शक्यते

परन्तु यदि भवन्तः शय्यां कक्षस्य केन्द्रे स्थापयन्ति, शय्यायाः शिरः भित्तिं प्रति, शय्यायाः अन्तं च द्वाराभिमुखं कृत्वा, भवन्तः शय्यायाः अन्ते तुल्यकालिकं विशालं वस्त्रकोष्ठं स्थापयितुं शक्नुवन्ति मार्गस्य दिशा द्वारस्य पार्श्वे नास्ति, द्वारं न प्रभावितं करिष्यति उद्घाटितम्, एवं प्रकारेण न केवलं आरामदायकं मार्गस्थानं सुनिश्चितं कर्तुं शक्यते, अपितु शय्यायाः पार्श्वे स्थितस्य स्थानस्य अपि उपयोगः कर्तुं शक्यते



तृतीयं तु विन्यासः शृङ्गारप्रियः नास्ति ।

शय्या भित्तिं प्रति स्थाप्यते, शय्यायाः पार्श्वे च रजः सहजतया सञ्चयः भवति यदि दीर्घकालं यावत् अप्रमादः भवति तर्हि रजः स्पष्टः भविष्यति ।

तत्सह भित्तिस्थाः स्विचः, कुण्डलानि च सम्यक् न निर्मिताः सन्ति, येन शय्यायाः अन्ते द्वारस्य उद्घाटनं प्रभावितं कर्तुं शक्यते ।

चतुर्थः कार्याभावः ।

यदि शय्या भित्तिं प्रति स्थाप्यते तर्हि शय्यायाः एकस्मिन् पार्श्वे कार्यक्षमतायाः अभावः भविष्यति तस्मिन् भण्डारणस्थानं वा अलङ्कारस्थानं वा न भविष्यति ।

परन्तु यदि शय्या कक्षस्य केन्द्रे स्थापिता भवति तर्हि शय्यायाः एकस्मिन् पार्श्वे अन्ये केचन स्थानानि स्थापयितुं शक्यन्ते यथा डेस्क, लॉकर इत्यादयः।

एषा परिकल्पना न केवलं कक्षे किञ्चित् सौन्दर्यं आनयति, अपितु कक्षस्य कार्यक्षमतां अपि वर्धयति ।



परन्तु शय्यायाः कक्षस्य केन्द्रे स्थापनस्य अपि केचन दोषाः सन्ति अर्थात् रजः अधिकं गुरुः भवति ।

शय्या कक्षस्य केन्द्रे स्थापिता भवति, शय्यायाः पार्श्वेद्वयं च भूमौ वस्तूनि स्थापयित्वा एव यातायातस्य सुविधा सुनिश्चिता भवति

परन्तु अस्याः समस्यायाः समाधानम् अस्ति, केवलं नियमितरूपेण तस्य पालनं कुर्वन्तु।



अतः कक्षस्य केन्द्रे शय्यास्थापनार्थं विशिष्टा डिजाइनयोजना का अस्ति?

अस्मिन् कक्षे डिजाइनरः शय्यां कक्षस्य केन्द्रे स्थापयति स्म अर्थात् पूर्वं उक्तं शय्यां कक्षस्य केन्द्रे स्थापयति स्म, शय्यायाः शिरः भित्तिं प्रति, शय्यायाः अन्तं च सम्मुखं कृत्वा द्वारम् ।

परन्तु डिजाइनरः साधारणं शय्यां न चिनोति स्म, अपितु अनुकूलितं १.८ मीटर् व्यासस्य मञ्चशय्यां चिनोति स्म ।

रूढिगतशय्यायाः लाभः अस्ति यत् सः निवासिनः आवश्यकतानुसारं अनुकूलः भवति ।



गृहस्वामी १.७६ मीटर् ऊर्ध्वं भवति, अतः १.८ मीटर् शय्यायाः चयनेन तस्य तृप्तिः, उत्तमः निद्रायाः अनुभवः च प्राप्यते ।

कार्यात्मकरूपेण शयने तस्य अन्येषां आवश्यकतानां पूर्तिं कर्तुं शक्नोति यथा, सः शयने पठितुं रोचते, अतः एतादृशः विशालः शय्या तस्य आनन्दाय बृहत्तरं स्थानं दातुं शक्नोति ।

तत्सह मञ्चशय्यायाः चयनेन रजः समस्या अपि परिहर्तुं शक्यते ।

मञ्चशय्यायाः ऊर्ध्वता सामान्यतया बहु उच्चा नास्ति, प्रायः ३०से.मी., अतः गृहस्वामी शय्यायाः अन्तः बहिः गन्तुं च बाधां न जनयिष्यति तस्मिन् एव काले मञ्चशय्यायाः तलभागः रिक्तः भवति, न च संग्रहयिष्यति धूलि।



डिजाइन समाधानं अनुकूलितं कुर्वन्तु।

अस्मिन् कक्षे डिजाइनरः प्रथमं शय्यायाः स्थानं न चिनोति स्म अपितु उत्तमशय्यास्थानं अन्वेष्टुं बहुवारं कक्षस्य मापनं कृतवान्, ततः एतस्य स्थानस्य आधारेण कक्षस्य डिजाइनं अनुकूलितवान्

कक्षे खिडकी अस्ति, परन्तु खिडक्याः अधः मार्गस्थानं नास्ति, अतः डिजाइनरः खिडक्याः अधः क्षेत्रं रिक्तं त्यक्तवान्, येन खिडक्याः सामान्य उद्घाटनं निमीलनं च न प्रभावितं करिष्यति, तत्सह, रजः समस्या न भविष्यति।

शय्यास्थानं कुशलतया चयनं कृत्वा डिजाइनरः शय्यायाः डिजाइनं कृतवान् ।

शय्यायाः आकारः अतीव आरामदायकः अस्ति, न च तीक्ष्णाः धाराः सन्ति ये जनान् खरदयिष्यन्ति, रजः पातुं वा शक्नुवन्ति ।

शय्या अतीव आरामदायकेन मृदुवस्त्रसज्जाभिः परितः अस्ति, येन विश्रामं कुर्वन्तः जनाः परितः स्पृशन्ति इति आकस्मिकक्षतिः निवारयितुं शक्नोति

शय्यायाः पार्श्वे शय्यायाः संरचनात्मकः भागः अस्ति, यः शय्यायाः स्थिरतां सुनिश्चितं कर्तुं शक्नोति, येन शय्यायाः अधः एकः संवेदकप्रकाशः अपि निहितः, येन यदा गृहस्वामी यः अन्ते जागर्ति the bed gets up to go to the toilet, the bed below रात्रौ उत्थानस्य सुविधां वर्धयितुं संवेदकप्रकाशः स्वयमेव प्रकाशयिष्यति।

शय्यायाः शिरसि अर्ध-उच्चतायाः काष्ठस्य लिबासस्य शिरःशय्या अस्ति ।



एतत् न केवलं शय्यायाः पार्श्वे मृदुपुटरूपेण उपयोक्तुं शक्यते, अपितु कक्षं अलङ्कर्तुं, ध्वनिरोधकं, गृहस्वामीं निश्चितमात्रायां भण्डारणस्थानं प्रदातुं च शक्यते

अन्तरिक्षस्य, ध्वनिनिरोधस्य च दमनस्य उद्देश्यं प्राप्तुं डिजाइनरः काष्ठस्य लिबासस्य शय्यायाः पार्श्वे भण्डारणभागं निर्मितवान्, यत्र केचन पुस्तकानि, पत्रिकाः इत्यादयः स्थापयितुं शक्यन्ते

शय्यायाः शिरसि काष्ठस्य लिबासः तलस्य कृष्णवर्णः अस्ति, यः कक्षस्य समग्रविन्यासशैल्याः पूरकः अस्ति ।

शय्यायाः अधः किमपि भवति चेत् संवेदकप्रकाशः निष्क्रियः कर्तुं शक्यते, शय्यायाः अधः किमपि न भवति चेत् अपि प्रज्वलितुं शक्यते यदा शय्यायाः अधः किमपि भवति तदा प्रकाशः अदृश्यः भवति, परन्तु शय्यायाः अधः किमपि नास्ति , प्रकाशः कक्षस्य तलम् प्रकाशयिष्यति, येन गृहस्वामी अन्धकारे वस्तूनाम् स्थानं द्रष्टुं शक्नोति।

शय्यायाः एकस्मिन् पार्श्वे डिजाइनरः उच्चमन्त्रिमण्डलानां पङ्क्तिं, शय्यायाः पार्श्वे निम्नमन्त्रिमण्डलं च मुख्यतया केचन लघुवस्तूनि स्थापयितुं उपयुज्यते, उच्चमन्त्रिमण्डलं तु वस्तूनि संग्रहणार्थं उपयुज्यते



एकः निश्चितः स्थानः रिक्तः अस्ति यत्र उच्चमन्त्रिमण्डलं काष्ठस्य लिबासस्य शय्यापार्श्वे च सम्बद्धं भवति एतत् अपि विशेषतया डिजाइनरेण केचन अलङ्कारिकवस्तूनि स्थापयितुं डिजाइनं कृतम् अस्ति येन गृहस्वामी कक्षस्य व्यक्तिगतं कर्तुं शक्नोति तथा च कक्षस्य व्यक्तिगतप्रदर्शने सुधारं कर्तुं शक्नोति।

उच्छ्रितस्य मन्त्रिमण्डलस्य उपरिभागः वस्त्रभण्डारणक्षेत्रं भवति, अधोभागः अप्रयुक्तवस्तूनाम् अपि भण्डारणदराजैः निर्मितः अस्ति, अतः स्थानं अतीव समृद्धम् अस्ति

उच्चमन्त्रिमण्डलस्य परे पार्श्वे एकः मेजः अपि अस्ति यत् अध्ययनक्षेत्रस्य व्यवस्थापनं सुलभं कर्तुं मेजः अलमारीयाः सह सम्बद्धः अस्ति, यत् गृहस्वामी अध्ययनकाले उपयोक्तुं सुलभं भवति

मेजस्य अधः भण्डारणमन्त्रिमण्डलम् अपि अस्ति यत्र कक्षस्य व्यावहारिकतां वर्धयितुं केचन अप्रयुक्तवस्तूनि स्थापयितुं शक्नुवन्ति ।



निगमन

अनुकूलितस्य डिजाइनस्य कालखण्डे डिजाइनरः न केवलं कक्षस्य कार्यक्षमतां विचारयति स्म, अपितु कक्षस्य आरामं, व्यावहारिकतां, सौन्दर्यं च विचारयति स्म, गृहस्वामी कृते सम्यक् शय्यागृहं निर्मितवान्