समाचारं

मम परिवारे चीनीयपरिवारेषु "८ निष्क्रियवस्तूनि" त्रीणि सन्ति अहं भवन्तं सल्लाहं ददामि यत् तानि गृहं न स्थानान्तरयन्तु!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयजनानाम् "त्यागः" कठिनः यतः अस्माकं अस्थिषु परिश्रमस्य, मितव्ययस्य च गुणः अस्ति यद्यपि वयं तानि क्षिप्तुं न शक्नुमः।

परन्तु किं भवता कदापि तस्य विषये चिन्तितम्अप्रयुक्तानि वस्तूनि न केवलं भवतः गृहे स्थानं गृह्णन्ति, अपितु नित्यं सफाईं, संगठनं च आवश्यकम् अस्ति एतत् अदृश्यस्य गृहकार्यस्य अस्तित्वम्।



अतः भवन्तः व्यर्थवस्तूनि अवश्यं मुक्ताः भवेयुः तथा च तानि भवतः उत्तमजीवनस्य भारं न भवेयुः तदतिरिक्तं वस्तूनि क्रयणकाले द्विवारं चिन्तनीयानि सन्ति, अतः अन्धरूपेण प्रवृत्तेः अनुसरणं न कुर्वन्तु तानि च क्रीणन्तु।



चीनीपरिवारानाम् सारांशः"८ प्रमुख निष्क्रिय" ।मम कुटुम्बे त्रीणि सन्ति अहं भवन्तं सल्लाहं ददामि यत् तान् गृहं स्थापयितुं न चिन्तयन्तु।



01. वासगृहे विशालः कॉफीमेजः

अलङ्कारकाले बहवः जनाः मन्यन्ते यत् वासगृहे कॉफीमेजः, टीवी-मन्त्रिमण्डलं, सोफा च मानकरूपेण विशालं कार्ड-यन्त्रं युक्तं भवति, यत् भण्डारणकार्यं पूरयितुं शक्नोति

एतत् केचन सामान्यतया प्रयुक्तानि वस्तूनि अपि स्थापयितुं शक्नोति, परन्तु किं भवन्तः अवलोकितवन्तः यत् बहवः पारिवारिककफीमेजाः अप्रयुक्ताः अवशिष्टाः सन्ति, यतः काफीमेजः तुल्यकालिकरूपेण विशालः अस्ति, वासगृहे च अतीव जनसङ्ख्यायुक्तः दृश्यते



तदतिरिक्तं गृहे बालकान् प्राप्त्वा काफीमेजस्य चत्वारि कोणाः सुलभाः भवन्ति, काफीमेजस्य उपरि स्थापितानि वस्तूनि अपि अव्यवस्थितानि सन्ति, प्रतिदिनं व्यवस्थिताः सन्तः अपि अव्यवस्थिताः भवन्ति अतः अधुना बहवः जनाः सर्वाणि प्रतिस्थापयन्ति गृहे लघु-उत्तमैः सह बृहत्-कॉफी-मेजः।



सोफायाः पार्श्वे स्थापयतु, स्थानं न गृह्णाति, भण्डारणार्थं च उपयुक्तं भवति, जलस्य पुटस्य रिमोट् कण्ट्रोल् स्थापयितुं स्थानं अपि अस्ति, अतः इदं पुनः अव्यवस्थितं न भविष्यति, तथा च वासगृहं अधिकं विशालं दृश्यते।



02.बृहत् स्नानकुण्डम्

कार्यात् अवतरन् गृहं प्रत्यागत्य उष्णस्नानं कर्तुं शक्नुवन् बहुजनानाम् स्वप्नः अस्ति, अतः नवीनीकरणानन्तरं ते विशालं स्नानकुण्डं क्रीत्वा गृहं आनयन् सुखेन एकं स्नानकुण्डं स्थापितवन्तः प्रतिदिनं स्नानं कुर्वन्तु, परन्तु किञ्चित्कालं यावत् तस्य उपयोगानन्तरं।



न्यूनाधिकं प्रयोगः भवति, यावत् अन्ते निष्क्रियः न भवति, यतः स्नाने सिक्तुं अर्धघण्टा, स्नानकुण्डस्य शोधनार्थं च अन्यः अर्धघण्टा भवति तदपेक्षया स्नानं शीघ्रं भवति, समयस्य रक्षणं च भवति मम स्नानकुण्डः पूर्वमेव मलिनैः पूरितः आसीत्, अतः अन्ते तस्य विच्छेदनं विना अन्यः विकल्पः नासीत् ।



03. ट्रेडमिल्

ये जनाः ट्रेडमिल् क्रीणन्ति तेषां मुखं अन्ते थप्पड़ं मारितं भविष्यति ते मूलतः चिन्तयन्ति स्म यत् गृहे स्थापयितुं ट्रेडमिल् क्रयणं प्रतिदिनं व्यायामार्थं कर्तुं शक्यते, यत् बहिः फिटनेस प्रबन्धन कम्पनीतः कार्डस्य आवेदनात् बहु सस्ता अस्ति।

परन्तु अहं आरम्भे धैर्यं धारयितुं समर्थः अभवम्, क्रमेण अधिकाधिकं शिथिलः अभवम्, यथा यथा समयः गच्छति स्म, तथैव ट्रेडमिल् निष्क्रियः अभवत् ।



मम ट्रेडमिल् वर्षद्वयं यावत् निष्क्रियः अस्ति यदा अहं प्रथमवारं क्रीतवन् आसीत् तदा मम मित्रं मया सह विनोदं कृतवान् यत् अहं बृहत्तरं क्रीणामि येन अहं तस्मिन् अधिकानि विविधानि वस्तूनि स्थापयितुं शक्नोमि।

अहं गम्भीरतापूर्वकं न गृहीतवान्, परन्तु अन्ते प्रतिबन्धितं भविष्यति इति मया अपेक्षितं नासीत्, मम अश्रुभिः सह १५ युआन् मूल्येन विक्रीतवान् इति अन्यः विकल्पः नासीत् नेत्राणि मया चिन्तितम् यत् भाग्यशालिनः व्यक्तिः दत्तः भविष्यति।



04. खाड़ी खिडकी

यदा अहं नवीनीकरणं कुर्वन् आसीत् तदा अहं चिन्तितवान् यत् बे खिडकी अतीव सुन्दरं स्थानं भविष्यति यत् अहं शिशिरे हिमम् अवलोकयितुं अत्र उपविश्य ग्रीष्मकाले चायं पिबितुं शक्नोमि। यद्यपि खाड़ीजालकाः सुन्दरं अलङ्कृताः सन्ति तथापि

परन्तु किं भवता कदापि आविष्कृतं यत् गृहे किञ्चित्कालं यावत् निवसन् खाड़ीजालकं विविधवस्तूनि संग्रहणस्थानं भवति ।



05. विद्युत् वस्त्रशोषण रैक

बालकोनीयां स्थापितः विद्युत्वस्त्रशोषणस्थानकं वस्तुतः महती नेत्रवेदना अस्ति

सर्वाणि वस्त्राणि लम्बयित्वा न केवलं प्रकाशं अवरुद्ध्य गृहं अतीव अन्धकारमयं दृश्यते, अपितु दृश्यानि अपि नाशयति विविधानि वस्त्राणि अशोभनानि सन्ति।



अधुना जनाः विद्युत्वस्त्रशोषणस्थानकं न स्थापयन्ति अपितु पार्श्ववस्त्रशोषकस्थानकं चित्वा बालकोनीपार्श्वे स्थापयन्ति एवं वस्त्राणि न केवलं अदृश्यानि भवन्ति, अपितु जीवितेषु प्रकाशं न अवरुद्धयन्ति कक्षः भवन्तः खिडक्याः बहिः दृश्यानां आनन्दं लब्धुं शक्नुवन्ति।



06. परिवारस्य मित्राणां च अतिथिशय्यागृहम्

ज्ञातिभिः मित्रैः च प्रयुक्तः अतिथिशय्यागृहः कतिपयवर्षेभ्यः एकवारं न प्रयुक्तः प्रथमे मया तत् उत्तमम् इति चिन्तितम्, येन ज्ञातिभिः मित्रैः च वासस्थानं स्यात्, परन्तु वस्तुतः, ।

यदा गृहे बन्धुजनाः आगच्छन्ति तदा ते बहिः होटेलेषु स्थातुं चयनं करिष्यन्ति अतिथिशय्यागृहं वर्षभरि निष्क्रियं तिष्ठति, अन्ते च अव्यवस्थायाः राशौ भवति ।



07.कॉफीयन्त्रम्

अन्धं काफीयन्त्रं मा क्रीणीत, अन्यथा तत् निष्क्रियं भविष्यति इति मा चिन्तयतु यत् काफीयन्त्रं क्रीत्वा कदापि, कुत्रापि चषकं पिबितुं शक्यते ।

आलस्यपूर्णानां जनानां कृते काफीयन्त्रस्य निष्क्रियत्वस्य सम्भावना अतीव अधिका भवति, विशेषतः पूर्णतया स्वचालितं काफीयन्त्रं यस्य स्वच्छता कष्टप्रदं भवति, तस्य च विविधदोषाः सन्ति, केवलं काफीयन्त्रं निष्क्रियं तिष्ठति अन्ते ।



08. कालीनम्

यद्यपि कालीनाः जीवनस्य वातावरणं वर्धयितुं शक्नुवन्ति तथापि वासगृहे विशालस्य कालीनस्य पृष्ठतः अदृश्यानि गृहकार्यं भवति, तस्य शोधनं प्रतिदिनं करणीयम्, स्नानगृहं प्रति नेतव्यं, कतिपयेषु दिनेषु स्वच्छं करणीयम्

शुष्कं कर्तुं बालकोनीयां स्थापयन्तु। कालीनम् विना वासगृहं वस्तुतः अधिकं विशालं भवति तथा च तलस्य पोंछनं अधिकं सुलभं भवति अनेके परिवाराः वासगृहे कालीनम् त्यक्तवन्तः।



सारांशः - १.

चीनीयगृहेषु अष्टसु निष्क्रियवस्तूनि सन्ति - स्नानकुण्डानि, ट्रेडमिल्, कालीनम् च । किं भवन्तः इदमपि जानन्ति यत् विशेषतया उच्च-निष्क्रिय-दर-युक्ताः के के जीव-वस्तूनि टिप्पणी-क्षेत्रे साझां कर्तुं शक्यन्ते येन सर्वे विद्युत्-परिहारं कर्तुं शक्नुवन्ति?