समाचारं

गृहस्य छतम् सहसा लीकं जातम्, परन्तु प्रतिवेशी तत् स्वीकुर्वितुं न अस्वीकृतवान् रोमाञ्चकारी दृश्येन प्रश्नाः उत्पन्नाः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातःकाले जागरणसमये अहं आश्चर्यचकितः अभवम् यत् गृहस्य छतम् लीकं भवति, सम्पूर्णं छतम् अपि एतादृशम् आसीत्! छततः जलबिन्दवः निरन्तरं स्रवन्ति स्म, जलस्य लघुपर्दां निर्मान्ति स्म, येन जनाः भारं अनुभवन्ति स्म ।
अहं तत्क्षणमेव चिन्तितवान्, उपरि जलनलिकां स्फुटितवती वा ? एतत् भवतः सिक्तत्वे भवति, किम् ? अहं त्वरितम् उपरि गत्वा प्रतिवेशिनः द्वारं ठोकितवान्। परन्तु मया कियत् अपि कठिनं द्वारं ठोकितं तथापि उपरि स्थितः प्रतिवेशी द्वारं उद्घाटयितुं न अस्वीकृतवान्, गृहे कोऽपि लीकेजः नास्ति इति आग्रहं कृतवान्! तेषां मनोवृत्त्या अहं बहु भ्रमितः, असहायः च अनुभवामि स्म ।
यदा अहं कार्यात् अवतरितवान् तदा स्थितिः अधिका गम्भीरा अभवत् इव । जलबिन्दवः पतन्ति स्म, छतम् अपि अधिकाधिकं आर्द्रं भवति स्म । अहं बहु स्पष्टतया स्मरामि यत् नवीनीकरणस्य समये जलनलिकां उपरि न मार्गितम् आसीत्? एतेन अहं अधिकं भ्रमितः अस्मि यत् समस्या का अस्ति इति।
एकतः अहं स्थावरजङ्गमविक्रेतुः सम्पर्कं कृतवान्, अपरतः च अहं फोटोग्राफं गृहीत्वा अलङ्कार-उद्योगे मित्राणि एकवारं अवलोकयितुं पृष्टवान्!
तत् दृष्ट्वा मम मित्रं अवदत्, प्रमाणानि स्थापयन्तु ततः प्रत्यक्षतया सम्पत्तिप्रबन्धनकम्पनीं सूचयन्तु यत् भवतः गृहस्य उपरि भूमौ स्थापितं जलपाइपं वा तलतापनपाइपं वा लीकं भवति: तत्र सन्धिस्थे दबावनिरीक्षणं नास्ति! केवलं भवतः प्रतिवेशिनः भवतः हानिः क्षतिपूर्तिं कर्तुं पृच्छन्तु!
एषा वस्तुतः स्वर्गात् आगच्छन्ती आपदा अस्ति! अलङ्कारः वास्तवतः प्रमादः न भवितुम् अर्हति! ! !