समाचारं

टीटी त्रयः क्रीडासु ७५ मिनिट् च ओएमजी पराजितवान्! नेटिजनः - किम् एषा विजयः ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीग् आफ् लेजेण्ड्स् इत्यस्य तृतीयः चरणः नाइट्स् रोड् इति आधिकारिकतया अगस्तमासस्य ३ दिनाङ्के आरब्धः । षट् दलाः त्रयः प्रमोशनस्थानानि प्राप्तुं स्पर्धां करिष्यन्ति। प्रामाणिकतया वक्तुं शक्यते यत् तृतीयः चरणः वस्तुतः अतीव सुन्दरः कृतः - त्रयः स्थानानि प्राप्तुं स्पर्धां कुर्वन्तः ६ दलाः अतीव क्रूराः इव भासन्ते स्म, परन्तु वस्तुतः तत् सुचारुम् आसीत् ।



कार्यक्रमानुसारं अगस्तमासस्य ५ दिनाङ्के एकः क्रीडा निर्धारिता अस्ति, यत् ओएमजी बनाम टीटी इति । प्रामाणिकतया एतत् निकटयुद्धं भविष्यति।

टीटी ओएमजी इत्यस्मै त्रयः क्रीडासु ७५ निमेषेषु च पराजितवान्



पूर्वस्मिन् समूहक्रीडायां टीटी ओएमजी २-० इति स्कोरेन पराजितवान् । अतः मनोवैज्ञानिकस्तरस्य केचन लाभाः सन्ति । प्रारम्भिकपदे संसाधनानाम् उपरि दृढतरं नियन्त्रणं भवति इति प्रतियोगितायाः अस्मिन् दौरे टीटी इत्यस्य प्रमुखः लाभः अस्ति । प्रारम्भिकपदे उभयपक्षस्य मध्य-लेनर्-मध्ये क्रीडा विशेषतया महत्त्वपूर्णा भवति, तयोः द्वयोः अपि सहभागितायाः दरः अधिकः भवति तथा च दलस्य कृते तेषां महत्त्वं स्वयमेव स्पष्टम् अस्ति । एन्जेल् इत्यस्य क्षतिदत्तांशः श्रेष्ठः अस्ति, एतत् अवलम्बते यत् सः अस्मिन् दौरे प्रतिशोधं पूर्णं कर्तुं दलस्य नेतृत्वं कर्तुं शक्नोति वा इति।



प्रथमे क्रीडने ओएमजी नीलपक्षः फायर मेन्, एज्रियल्, टौरेन्, ज़ायरा, ड्रैगन गर्ल् च प्रतिबन्धयति, तथा च टीटी लालपक्षं, बैन् पिग् गर्ल्, रेम्बो, लिलिया, केनेन् च चयनं करोति; , तथा Gnar, तथा च Crocodile, Green God, Lucian, Charmander, Bronn इत्येतयोः उपयोगं कुर्वन्ति ।



प्रथमे क्रीडने प्रथमे १० निमेषेषु द्वयोः दलयोः अविभाज्यता आसीत्, परन्तु १५ तमे निमेषतः टीटी क्रीडायाः नियन्त्रणं सम्पन्नवान् । १२ तमे निमेषस्य परितः तियानझेन् दुष्टनिर्णयं कृत्वा दण्डार्थं युद्धं कर्तुं ड्रैगनगर्ते डुबकी मारितवान् परन्तु असफलः अभवत्, टीटी-मध्ये सर्वे अपि २० तमे निमेषस्य परितः रक्तं गृहीतवन्तः, भवतः नाम! बैरन-समूहात् पूर्वं द्वयोः शीर्ष-लेनर्-योः टी.पी प्रथमः।



द्वितीयक्रीडायां ओएमजी नीलपक्षेण फायर मेन्, एज्रियल्, बुलहेड्, ब्रॉम, एमरल्ड् गॉड् च प्रतिबन्धः कृतः, तथा च क्विसान्टी, बिग् ट्री, ज़ेली, बम्बर्मैन्, लियोना च प्रतिबन्धितम्; ग्नार, मगरमच्छं, ज़ायरा, लुसियान्, बन्दुकं, रेल् च चयनं कुर्वन्तु



फलतः द्वितीयः क्रीडा एकपक्षीयः टीटी-क्रीडायां परिणतः । द्वितीयनिमेषस्य परितः टी.टी , Tianzhen Dashu अपमानजनकं वाहनचालनकौशलं गोपुरस्य तलपर्यन्तं प्रवाहितम्, टीटी च बृहत् अजगरं मारितवान् अन्ते प्रायः २३ निमेषेषु २० सेकेण्ड् च टीटी-दलेन ओएमजी-दलेन पराजितः, अग्रिमनगरं च जित्वा



तृतीये क्रीडायां ओएमजी नीलपक्षे अग्निपुरुषः, हिमः, लुसियानः, मगरः, ज़ायरा च प्रतिबन्धिताः सन्ति, टीटी लालपक्षे च ग्नार्, पूडल, एन्चान्ट्रेस्, काइ'सा, लुओ च चयनिताः सन्ति; रेम्बो, लिली च प्रतिबन्धिताः सन्ति या, निउटौ, रील्, मगरं, तेन्दुआ बालिका, जेली, एज्रेल्, लियोना च चयनं कुर्वन्तु



तृतीयः क्रीडा एकपक्षीयः मर्दनक्रीडारूपेण परिणतः । ६ तमे निमेषे तियानझेन्-समूहः अवसरं प्राप्नोत्, टीटी-जनसमूहः ११ तमे मिनिट्-पर्यन्तं अग्निम् एकत्रितवान्, ततः परं टीटी-इत्यनेन टीटी-वृत्ते ज्वलति स्म, तदनन्तरं टीटी-इत्यनेन सहजतया त्रीणि यावत् शून्यं सम्पन्नम् तथा १ सेकेण्ड्, टीटी-जनसमूहः एकत्र समागतः क्रीडायाः समाप्तिम् ।



टीटी इत्यनेन ७५ निमेषेषु ओएमजी इत्यस्य पराजयः कृतः ततः परं ते अस्मिन् प्लेअफ्-क्रीडायां गतवन्तः, ओएमजी-इत्यनेन तु अग्रे गन्तुं अवसरः हारितः; प्रामाणिकतया वक्तुं शक्यते यत् अस्मिन् स्पर्धायां ओएमजी एतावत् लापरवाहीपूर्वकं पराजितः यत् एतत् किमर्थं जातम् इति मम कल्पना नास्ति।