समाचारं

बीजिंग-नगरे वाणिज्यिक-आवासस्य प्रथमः “ट्रेड-इन्”-विक्रयः सम्पन्नः!आयोजने भागं गृह्णन्तः नूतनानां गृहानाम् संख्या १०,००० यूनिट् अतिक्रान्तवती अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के बीजिंग-अचल-सम्पत्-सङ्घतः संवाददातारः ज्ञातवन्तः यत् तस्य नवीनतम-आँकडानां अनुसारं ४०० तः अधिकाः जनाः नगरस्य वाणिज्यिक-आवास-“व्यापार-”-कार्यक्रमे पञ्जीकरणं कृतवन्तः, तया च प्रथम-व्यवहारस्य आरम्भः कृतः तदतिरिक्तं आयोजने भागं गृह्णन्तः नवीनाः आवासपरियोजनानां संख्या अद्यापि वर्धमाना अस्ति तथा च आयोजनस्य आरम्भे पुष्टिः कृताः 9,000 तः अधिकाः यूनिट् अपि 5 अधिकानि परियोजनानि योजिताः, कुलम् 1,171 यूनिट् गृहाणां संख्या १०,००० यूनिट् अधिका अस्ति ।

१९ जुलै दिनाङ्के नगरीय-आवास-नगरीय-ग्रामीण-विकास-आयोगस्य अन्येषां विभागानां च मार्गदर्शनेन समर्थनेन च बीजिंग-अचल-सम्पत्-सङ्घः, बीजिंग-अचल-सम्पत्-एजेन्सी-उद्योग-सङ्घः च आधिकारिकतया बीजिंग-नगरे वाणिज्यिक-आवासस्य कृते “पुराणः नूतनः” इति अभियानं प्रारब्धवान् . अवगम्यते यत् "पुराण-नव" इति क्रियाकलापः मुख्यतया गृहक्रयणनिवासिनः लक्ष्यं करोति ये वर्षस्य उत्तरार्धे द्वितीयहस्तगृहविक्रयणं नूतनव्यापारिकगृहक्रयणं च कर्तुं योजनां कुर्वन्ति। "पुराणं विक्रयणं नूतनं च क्रीणीत" इति कार्यक्रमे भागं ग्रहीतुं पञ्जीकरणं कुर्वन्ति ये गृहाः ते गृहविनिमयस्य सम्पूर्णप्रक्रियायाः कालखण्डे सेवानां छूटानाम् आनन्दं लब्धुं शक्नुवन्ति, यत्र पुरातनगृहविक्रयणं, नवीनगृहक्रयणं, संक्रमणकालीनजीवनं, गृहसामग्रीक्रयणं च सन्ति

बीजिंग-अचल-संपत्ति-सङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् जुलाई-मासस्य अन्ते वाणिज्यिक-आवास- "व्यापार-"-क्रियाकलापेन प्रथम-व्यवहारस्य आरम्भः अभवत्, स्वामिना विकासकेन सह प्रारम्भिक-हस्ताक्षरं सम्पन्नम्, तथा च ऑनलाइन-हस्ताक्षरम् अस्ति सेप्टेम्बरमासस्य मध्यभागे भवितुं शक्यते। "स्वामिनः 'क्रयविक्रय' प्रक्रिया अतीव द्रुतगतिः अस्ति। नूतनगृहस्य दर्शनात् आरभ्य पुरातनगृहस्य विक्रयणं नूतनगृहस्य आद्याक्षरं च पूर्णं कर्तुं केवलं प्रायः १० दिवसाः एव अभवन् १३ जुलै दिनाङ्के "Old for New" इति क्रियाकलापात् पूर्वं स्वामिना चाङ्गपिङ्ग-मण्डले एकस्य नूतनस्य गृहस्य परियोजनायाः विक्रयकार्यालयं गत्वा गृहं क्रेतुं अभिप्रायः आसीत् तथापि पुरातनं गृहं अद्यापि सूचीकृतं नासीत् तथा च अस्ति इति विचार्य एकं विक्रयचक्रं, तस्मिन् समये गृहं क्रयणं न पुष्टिः अभवत्। १९ जुलैपर्यन्तं स्वामिना नगरेण आरब्धस्य "नवस्य कृते पुरातनस्य" इति क्रियाकलापस्य विषये ज्ञातस्य अनन्तरं सः तत्क्षणमेव परदिने पुनः विक्रयकार्यालयं गत्वा "चिन्तारहितक्रयणे" भागं ग्रहीतुं निश्चयं कृतवान्, अर्थात् सः प्रथमं हस्ताक्षरं कृतवान् विकासकेन सह सम्झौता, तथा च ९० दिवसेषु, यदि कस्यचित् निवासीयाः पुरातनं गृहं सफलतया न विक्रीयते तर्हि ते निक्षेपस्य धनवापसीं निःशर्तरूपेण आवेदनं कर्तुं शक्नुवन्ति, तथा च धनवापसीसमयः १५ दिवसेभ्यः अधिकः न भविष्यति।

गृहं बुकं कृत्वा स्वामिना एकेन मध्यस्थेन एजेन्सी इत्यनेन सह सम्पर्कः कृतः यत् गृहं विक्रेतुं "ट्रेड-इन" क्रियाकलापस्य भागं गृहीतवान् सः "प्राथमिकताप्रचारः प्राथमिकताविक्रयः च" इति सेवां आनन्दितवान् तथा च सूचीकरणस्य १२ घण्टानां अनन्तरं गृहं विक्रीतवान् पुरातनं गृहं विक्रीतस्य अनन्तरं स्वामिना तत्क्षणमेव नूतनगृहस्य प्रारम्भिकहस्ताक्षरं सम्पन्नम्, तथा च सेप्टेम्बरमासस्य मध्यभागे नूतनगृहे ऑनलाइन हस्ताक्षरं कर्तुं पूर्वं पुरातनगृहस्य विक्रयणस्य धनस्य आगमनं प्रतीक्षितुं योजना कृता

"एतया क्रियाकलापेन 'पुराणविक्रयणं नूतनानां क्रयणं च' इति चिन्ता किञ्चित्पर्यन्तं न्यूनीकृता अस्ति तथा च निवासिनः तेषां प्रतिस्थापनस्य आवश्यकतानां पूर्तये अधिकतया साहाय्यं कर्तुं शक्नुवन्ति" इति प्रभारी व्यक्तिः अवदत्।

बीजिंग-अचल-सम्पत्-सङ्घस्य नवीनतम-आँकडानां द्वारेण ज्ञायते यत् “पुराण-नवीन-”-क्रियाकलापस्य कृते ४०१ जनाः पञ्जीकरणं कृतवन्तः, १०,५६२ आगन्तुकाः च आगतवन्तःयदा क्रियाकलापः प्रारब्धः तदा तुलने अधुना ५ नवीनाः आवासपरियोजनाः सन्ति, यथा एमसीसी डेक्सियन युफू, बीजिंग डेक्सियन हुआफू, बीजिंग इन्वेस्टमेण्ट् डेवलपमेंट बेइक्सी जिला, बीबीएमजी कुन्ताई युन्झू, तथा बीजिंग चेंगजियान् गुओयु यान्युआन्, येषु ११७१ सुइट् सम्मिलिताः सन्ति सम्प्रति अस्मिन् कार्ये कुलम् ३६ परियोजनाः भागं गृह्णन्ति, येषु १८ गृहेषु निक्षेपैः तालाबद्धाः सन्ति । तदतिरिक्तं सम्प्रति १४ नवीनाः आवासपरियोजनाः १७२७ यूनिट् च समीक्षाधीनाः सन्ति, शीघ्रमेव "नवस्य कृते पुरातनाः" इति क्रियाकलापस्य भागं गृह्णन्ति । एतेषां १४ परियोजनानां आधिकारिकरूपेण गतिविधिनां व्याप्तेः अनन्तरं नूतनानि आवासपरियोजनाभिः आच्छादितानि क्षेत्राणि अपि चाओयाङ्गमण्डले, फेङ्गताईमण्डले, फाङ्गशानमण्डले, शुन्यीमण्डले, चाङ्गपिङ्गमण्डले, डक्सिंगमण्डले, हुआइरोउदेशे च योजिताः भविष्यन्ति जिला, तथा आर्थिक तथा प्रौद्योगिकी विकास क्षेत्र अत्र त्रयः प्रशासनिकजिल्हाः सन्ति : मेन्टौगौ जिला, पिंगगु मण्डल ।