समाचारं

निक्केई स्टॉक सूचकाङ्कः अभिलेखविध्वंसकरूपेण पतितः इति जापानस्य वित्तमन्त्री शुनिची सुजुकी प्रतिक्रियाम् अददात्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के निक्केई-स्टॉक-सरासरी ४,४५१ अंकैः पतितः, १९८७ तमे वर्षे अमेरिकी-शेयर-बजारस्य दुर्घटनायाः अनन्तरं अभिलेख-क्षयम् (३,८३६ अंकाः) अतिक्रान्तवान्, २०२४ तमे वर्षे सर्वाणि लाभाः मेटितवान्

तस्य प्रतिक्रियारूपेण जापानस्य टीबीएस टीवी-स्थानकस्य अनुसारं जापानस्य वित्तमन्त्री शुनिचि सुजुकी ५ दिनाङ्के प्रतिक्रियाम् अददात् यत् सः शेयर-बजारे निकटतया ध्यानं ददाति इति परन्तु स्टॉकमूल्यानि विविधकारकाणां आधारेण विपणेन निर्धारितानि भवन्ति, तस्य क्षयस्य विशिष्टकारणानि सामान्यीकृत्य कर्तुं न शक्यन्ते

अगस्तमासस्य ५ दिनाङ्के सुजुकी जुनिचि इत्यनेन जिज्ञासानां प्रतिक्रियारूपेण शेयरबजारस्य पतनस्य प्रतिक्रिया दत्ता । टीबीएस

सुजुकी इत्यनेन उक्तं यत्, "शेयरमूल्यानां न्यूनतायाः विषये अपि अहं बहु चिन्तितः अस्मि" इति सर्वकारस्य कृते शान्ततया निर्णयः करणीयः। ततः वयं जापानस्य बैंकेन सह सहकार्यं करिष्यामः यत् आन्तरिकविदेशीयविपण्यप्रवृत्तिषु निकटतया ध्यानं दास्यामः।

तस्मिन् एव काले सुजुकी इत्यनेन अपि उक्तं यत् येन् इत्यस्य मूल्याङ्कनं प्रति निकटतया ध्यानं ददाति, यत् निक्केइ इत्यस्य डुबकीयाः कारणेषु अन्यतमम् अस्ति।

अमेरिकी-रोजगारस्य आँकडानि अगस्त-मासस्य २ दिनाङ्के स्थानीयसमये प्रकाशितानि आसन्, अमेरिकी-अर्थव्यवस्थायाः क्षयस्य विषये चिन्ता तीव्ररूपेण वर्धिता अस्ति जापान-अमेरिका-देशयोः मध्ये अन्तरं न्यूनीकरिष्यते अमेरिकी-डॉलर्-विक्रयणं कृत्वा जापानी-येन्-रूप्यकाणि क्रीणीत इति प्रवृत्तिः वर्धिता अस्ति । तदतिरिक्तं ५ दिनाङ्के टोक्यो-विदेशीयविनिमयविपण्ये एकदा अमेरिकीडॉलरस्य विरुद्धं येनस्य विनिमयदरः १४२ अतिक्रम्य १४१ परिधिं प्राप्तवान्, येन च सप्तमासस्य उच्चतमं स्तरं प्राप्तवान् "स्टोक् विक्रयतु, येन क्रयतु" इति प्रवृत्तिः त्वरिता अस्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।