समाचारं

किं ऑडी, SAIC च "चतुर्वलय" इति लोगो उपयोक्तुं परस्परं सहकार्यं करिष्यन्ति?त्रयः पक्षाः प्रतिक्रियाः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् "ऑडी तथा एसएआईसी मोटर इत्यनेन संयुक्तरूपेण विकसितं नूतनं विद्युत् मॉडल् ऑडी इत्यस्य प्रतिष्ठितं 'चतुर्वलयम्' LOGO न प्रदर्शयिष्यति" इति प्रतिवेदनस्य प्रतिक्रियारूपेण "दैनिक आर्थिक न्यूज" इत्यनेन ज्ञापितं यत् SAIC Motor, Audi China तथा... एसएआईसी, ऑडी च सत्यापनम् आग्रहितवन्तौ, त्रयः अपि पक्षाः अवदन् यत् "सम्प्रति कोऽपि प्रासंगिकः आधिकारिकः वार्ता न घोषितः。”


अस्मिन् वर्षे मे २० दिनाङ्के ऑडी तथा एसएआईसी इत्यनेन औपचारिकरूपेण एडवांस्ड डिजिटाइज्ड् प्लेटफॉर्म इंटेलिजेण्ट् डिजिटल प्लेटफॉर्म इत्यस्य संयुक्तविकासस्य आरम्भार्थं सहकार्यसम्झौते हस्ताक्षरं कृतम् ।

तदनन्तरं विद्युत्प्रतिमानानाम् एकां श्रृङ्खलां संयुक्तरूपेण विकसितुं पक्षद्वयं स्वस्य श्रेष्ठसम्पदां एकीकृत्य स्थापयति इति कथ्यते । प्रथमं उत्पादं २०२५ तमे वर्षे आधिकारिकतया प्रक्षेपणं भविष्यति ।अनुसन्धानविकासदक्षतां सुधारयित्वा विकासप्रक्रियायाः अनुकूलनं कृत्वा नूतनकारमाडलं "उद्योगस्य शीर्षसॉफ्टवेयरं हार्डवेयरं च, अस्ति विश्वस्य शीर्षस्थं विद्युत्प्रदर्शनं, तथा च सुचारुतरः अधिकमैत्रीपूर्णः च बुद्धिमान् अन्तरक्रियाशीलः अनुभवः” इति ।

IT Home Note: ऑडी इत्यस्य "चतुः वलयः" इति लोगो १९३० तमे १९४० तमे दशके "ऑटोमोबाइल एलायन्स्" इति चतुर्णां ब्राण्ड्-समूहानां प्रतिनिधित्वं करोति - ऑडी, हॉर्च्, डीकेडब्ल्यू, वाण्डरर् च २०२२ तमस्य वर्षस्य मार्चमासे ऑडी इत्यनेन घोषितं यत् सः बेन्ट्ले-ब्राण्ड्-समूहं समूहे समावेशयिष्यति, तथा च घोषितवान् यत् वर्तमानाः "नवीनचतुर्वलयः" चतुर्णां ब्राण्ड्-समूहानां प्रतिनिधित्वं कुर्वन्ति येषां प्रबन्धनं स्वतन्त्रतया च ऑडी-समूहेन क्रियते - ऑडी, लेम्बोर्गिनी, बेन्ट्ले, डुकाटी च