समाचारं

Comment丨ली झेङ्गदाओ इत्यस्य निधनं जातम्, डु फू इत्यस्य काव्यं तस्य जीवनस्य चित्रणं इव अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदि भवान् भौतिकशास्त्रं सम्यक् अध्ययनं करोति तर्हि भवता अवश्यमेव विनोदः करणीयः। मिथ्याख्यातिः किमर्थं कष्टं कर्तव्यम्?"

अगस्तमासस्य ५ दिनाङ्के सीसीटीवी-वार्तानुसारं चीनदेशस्य प्रसिद्धः भौतिकशास्त्रज्ञः भौतिकशास्त्रे नोबेल्-पुरस्कारविजेता च ली झेङ्गदाओ-महोदयस्य ९८ वर्षे निधनम् अभवत् । चीनदेशस्य जनानां कृते चिरकालात् परिचितः अयं भौतिकशास्त्रस्य प्रतिभाशाली पुनः जनसमुदायस्य स्मृतिं जागृतवान् ।


↑सीसीटीवी न्यूज के अनुसार चित्र

अत्र बहवः कीवर्डाः सन्ति ये ली त्सुङ्ग-दाओ इत्यस्य ९८ वर्षाणां पौराणिकजीवने प्रचलन्ति येषु सर्वाधिकप्रसिद्धाः सन्ति: भौतिकशास्त्रे नोबेल् पुरस्कारविजेता, समता गैर-संरक्षणसिद्धान्तः, तथा च चेन् निङ्ग् याङ्ग इत्यनेन सह संयुक्तसंशोधनस्य विषये कार्यं कर्तुं कथा अन्ते विदाईः मार्गाः। तदतिरिक्तं चीन-अमेरिका संयुक्तभौतिकशास्त्रस्नातककार्यक्रमः (CUSPEA), राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानव्यवस्था, पोस्टडॉक्टरलप्रणाली, बीजिंगइलेक्ट्रॉन्पोजिट्रॉन्कोलाइडरः, चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य कनिष्ठवर्गः इत्यादयः सर्वे ली सन्ति चीनी शैक्षणिकसमुदाये झेङ्गदाओ इत्यस्य योगदानम् अस्ति । एते योगदानाः तस्य शैक्षणिक उपलब्धिभिः सह अस्य महान् व्यक्तिस्य जीवनस्य व्याख्याने महत्त्वपूर्णं "एबी पक्षं" भवन्ति ।

एकं लेबलं प्रतिभा अस्ति। ली झेङ्गदाओ इत्यस्य जन्म चीनदेशस्य शङ्घाईनगरे १९२६ तमे वर्षे अभवत्, सः झेजियांङ्गविश्वविद्यालये, दक्षिणपश्चिमसम्बद्धविश्वविद्यालये च अध्ययनं कृतवान् । १९४६ तमे वर्षे ली झेङ्गदाओ इत्यस्य उत्कृष्टप्रतिभायाः कारणात् तस्य मार्गदर्शकेन वु दायोउ इत्यनेन अमेरिकादेशे अध्ययनार्थं चयनं कृतम् यत् "तदा दक्षिणपश्चिमसहायकविश्वविद्यालये स्नातकछात्रेषु अध्यापनसहायकेषु च तावत् प्रतिभाशाली कोऽपि नासीत्" इति ली इव च यत्नशीलः।" अमेरिकादेशम् आगत्य केवलं वर्षद्वयं यावत् स्नातकपदवीं प्राप्तवान् ली झेङ्गदाओ इत्यस्य सौभाग्यं आसीत् यत् सः शिकागोविश्वविद्यालये भौतिकशास्त्रस्य स्नातकोत्तरस्य फर्मी इत्यस्य अधीनं अध्ययनं कृतवान् सः केवलं ३१ वर्षे नोबेल् पुरस्कारं प्राप्तवान् पुरस्कारस्य समये द्वितीयः कनिष्ठः भौतिकशास्त्रस्य पुरस्कारविजेता अभवत् सः भौतिकशास्त्रे अतीव रुचिं लभते स्म ।

तस्य जीवनस्य प्रक्षेपवक्रतायाः माध्यमेन अद्य वयं द्रष्टुं शक्नुमः, हू गङ्गफू, ये किसुन् च आरभ्य पश्चात् शु क्षिंगबेई, वाङ्ग गन्चाङ्ग, वु दायोउ, ततः ली झेङ्गदाओ, याङ्ग झेनिङ्ग च यावत् चीनीयभौतिकशास्त्रज्ञाः पूर्वपीढीयाः अग्रणीः कथं आसन् स्कन्धाः", ये युद्धस्य क्षयस्य मध्ये उज्ज्वलं भविष्यं निर्माय शैक्षणिकस्य पराकाष्ठां प्राप्तवन्तः । सः विश्वं प्रति अपि सिद्धवान् यत् चीनदेशीयाः न केवलं आधुनिकवैज्ञानिकसंशोधनं कर्तुं शक्नुवन्ति, अपितु कालस्य पर्यावरणस्य च विविधानि कष्टानि अतितर्तुं शक्नुवन्ति, शिक्षायाः अग्निम् अपि पारयितुं, भौतिकशास्त्रस्य "मुकुटमौक्तिकं" अपि जितुम् अर्हन्ति।

अन्यत् लेबलं "उद्घाटकः" अस्ति यः चीनीयविद्वांसः विश्वं गत्वा चमत्कारं निर्मातुं अनुमतिं ददाति । १९७०-१९८० तमे दशके सः चीन-अमेरिका-देशयोः मध्ये यात्रां कृत्वा स्वप्रभावं प्रयुज्य अनेकेषां चीनदेशस्य छात्राणां कृते विदेशे अध्ययनार्थं द्वारं उद्घाटितवान् । १९७९ तः १९८९ पर्यन्तं चीन-अमेरिका-संयुक्तभौतिकशास्त्रस्नातकोत्तरकार्यक्रमस्य (CUSPEA) आयोजनं कार्यान्वयनञ्च आरब्धवान्, भागं च गृहीतवान्, अमेरिकादेशे अध्ययनार्थं ९१५ जनानां चयनं कृत्वा अनुशंसितवान्, प्रमुखविद्वानानां समाजस्य स्तम्भानां च समूहं निर्मितवान् . अस्मिन् कार्यक्रमे चीनस्य विश्वस्य च कृते अनेके उच्चस्तरीयभौतिकशास्त्रप्रतिभाः प्रशिक्षिताः सन्ति, यथा शेन् झिक्सुन, दाई होङ्गजी, वेन् क्षियाओगाङ्ग, वाङ्ग झोङ्गलिन्, ज़ी झिन्चेङ्ग च

ली झेङ्गदाओ इत्यस्य जीवनकथां पठन् अस्य वैज्ञानिकविशालकायस्य निर्दोषतां दृढतया अनुभूयते । १९७२ तमे वर्षात् सः बहुवारं चीनदेशं गत्वा व्याख्यानानि दातुं सल्लाहं दातुं च आगतः, सुधारस्य उद्घाटनस्य च अनन्तरं सः चीनस्य वैज्ञानिकशिक्षायाः प्रगतेः प्रवर्धनार्थं कोऽपि प्रयासं न कृतवान् establishment of the my country Postdoctoral Science Foundation, in 1998, Lee Tsung-dao made a personal donation तस्य पत्न्याः स्वस्य च नामधेयेन निर्मितस्य बचतस्य उपयोगः महाविद्यालयेषु विश्वविद्यालयेषु च उत्कृष्टस्नातकानाम् वैज्ञानिकसंशोधनप्रशिक्षणं कर्तुं समर्थयितुं भवति... During the critical period of national development, these achievements have made important contributions to our country's discipline construction, talent training, and scientific progress, interpreting अयं निश्छलः वैज्ञानिकनेता स्वदेशं कदापि न विस्मरति तथा च देशस्य कृते परिवारस्य देशस्य च भावनां संवर्धयति।

"भौतिकशास्त्रस्य सावधानीपूर्वकं अध्ययनं कुर्वन्तः जनाः अवश्यमेव आनन्दं लभन्ते, अतः मिथ्याप्रतिष्ठायाः कष्टं किमर्थम् ।" एतत् काव्यं तस्य भौतिकशास्त्रस्य जीवनस्य जीवनाभिलाषस्य च उत्तमं चित्रणं जातम् । आजीवनं सत्यस्य अनुसरणं कृत्वा मातृभूमिसेवां कृतवान् ली झेङ्गदाओ न केवलं बहुमूल्यं वैज्ञानिकं धनं, अपितु गुणस्य अनन्तं तेजः अपि जगति त्यक्तवान्

रेड स्टार न्यूज विशेष टिप्पणीकार सु युएजे

सम्पादक झाओ यु

रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]