समाचारं

"स्लैम् डङ्क्" इति चलच्चित्रं पुनः प्रदर्शितम्, शाङ्घाईनगरे सहस्राणां जनानां कृते विशेषः दर्शनकार्यक्रमः आयोजितः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) "स्लैम डङ्क्" इति चलच्चित्रस्य आधिकारिकरूपेण पुनः प्रदर्शनं अगस्तमासस्य ३ दिनाङ्के ११:३० वादने भविष्यति। एकः सुपर लोकप्रियः एनिमेटेड् IP इति नाम्ना यः दशकैः सम्पूर्णे विश्वे लोकप्रियः अस्ति, २१ वर्षाणि पूर्वं, एनिमेशनस्य "अनन्तरं सोपानं राष्ट्रियस्पर्धा" इति वाक्यं तस्मिन् क्षणे युवानः स्थगितवान् डङ्क्" इति क्षियाङ्गबेइ तथा केवलं यदा सैन् किङ्ग्-क्रीडा बृहत्पर्दे प्रकटिता तदा एव असंख्य-स्लैम-डङ्क-प्रशंसकाः अन्ततः स्वस्वप्नानां साक्षात्कारं कृतवन्तः । मूलकार्य्ये अयं क्रीडा आधिकारिकतया अगस्तमासस्य ३ दिनाङ्के ११:३० वादने आरब्धा । पुनः प्रदर्शनस्य प्रथमदिने अधिकारी शाङ्घाईनगरे सहस्राणां जनानां कृते "राष्ट्रीयप्रतियोगिता कार्निवलरात्रिः" इति विशेषदर्शनकार्यक्रममपि आयोजितवान्, तथा च "जीरो सेन्स" इति विषयगीतस्य गायकः १०-एफएफईटी इति समूहः आनयत् एकः आश्चर्यजनकः स्क्रीनिंग्-उत्तर-अन्तर्क्रिया।


इवेण्ट् साइट्।

अस्मिन् चलच्चित्रे राष्ट्रियप्रतियोगितायां शोहोकु उच्चविद्यालयस्य विरुद्धं सन्नो औद्योगिक उच्चविद्यालयस्य कथा अस्ति । राष्ट्रियप्रतियोगितायाः पूर्वं शोहोकु उच्चविद्यालयः, यत्र मूलकार्यस्य नायकः आसीत्, अद्यापि पुनर्गठनस्य पुनरागमनस्य च अनन्तरं समायोजनस्य विकासस्य च माध्यमेन गच्छति स्म, यदा तु सन्नो उद्योगः अन्तिमस्पर्धायाः विजेता आसीत् तथा च राज्ञः बम्बदलः यस्य ईर्ष्या अभवत् सम्पूर्णे जापानदेशे विश्वविद्यालयाः अजेयस्थाने। एतादृशस्य राष्ट्रियप्रसिद्धस्य दलस्य सम्मुखे मियागी र्योटा, हिसाशी मित्सुई, रुकावा काएडे, सकुरागी हानामिची, शोहोकु पञ्चव्याघ्राः इति नाम्ना प्रसिद्धः अकागी ताकेनोरी च महता दबावेन राष्ट्रियस्पर्धायां निर्भयरूपेण स्थितवन्तः सकुरागी हानामिची, रुकावा काएडे, मित्सुई हिसाशी, अकागी ताकेनोरी... अस्मिन् चलच्चित्रे न केवलं सीमितस्थाने सुप्रसिद्धपात्राणां सजीवरूपेण चित्रणं कृतम् अस्ति, अपितु मूलकार्य्ये गहनं नासीत् मियागी र्योटा इत्यस्य जीवनस्य अनुभवः अपि प्रकाशितः अस्ति पितुः भ्रातुः च मृत्योः अनन्तरं मियागी र्योटा अपि स्वमातुः आघातं, प्रतिभानां उपयोगं कर्तुं न शक्नुवन् इति दुःखं च वहति स्म कठिनप्रशिक्षणं कृत्वा सः क्रमेण "प्रथमक्रमाङ्कस्य रक्षकः" इति रूपेण वर्धितः । एतादृशं कथनं मूललेखकस्य ताकेहिको इनोए इत्यस्य चातुर्यम् अस्ति, यत् प्रेक्षकान् २० वर्षाणाम् अनन्तरं "स्लैम डङ्क्" इत्यस्य यथार्थतया "सम्पूर्णं" कर्तुं शक्नोति, एतां स्मृतिं च सफलसमाप्तौ आनयति

सम्पादक Xu Meilin

ली लिजुन् द्वारा प्रूफरीड