समाचारं

वर्षस्य सर्वाधिक उन्मत्त एक्शन हास्य! ९३ वर्षीयः महिला धोखाधड़ीविरोधी एजेण्टरूपेण परिणता, धोखाधड़ीसङ्घटनं चतुरताम् अवाप्तवती

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना धोखाधड़ीविषये चलच्चित्रं टीवीनाटकं च अधिकाधिकं लोकप्रियं जातम् ।

"सर्वं वा न वा" तः "तृणवृक्षाणां विश्वम्", "सुवर्णशूकरं जेडपत्रं च" तः "अपराधनगरम्" यावत्, विभिन्नाः देशाः भिन्नाः विधाः च अस्मिन् विषये प्रेक्षमाणाः इव दृश्यन्ते

किं अन्त्यम् ?

नहि।

अधुना एव एकं घोटालचित्रं प्रदर्शितम् यत् भवता पूर्वं कदापि न दृष्टम्।

रोटेन् टमाटरस्य ९९% ताजगी रेटिंग् अस्ति ।

चलच्चित्रस्य नायिका ९३ वर्षीयः "जादूदादी" अस्ति:

मृता वृद्धा

थेल्मा



01

थेल्मा (जून स्क्विब् इत्यनेन अभिनीता) ९३ वर्षीयः अस्ति सामान्यज्ञानस्य अनुसारं यदि अग्रिमाणि कतिचन वर्षाणि शान्ताः सन्ति तर्हि सम्भवतः अन्येषां वृद्धानां इव वृद्धावस्थां नीरसतायां व्यतीतवती अस्ति ।

एकदिनपर्यन्तं तस्याः कृते एकः कालः प्राप्तः यस्य कालर-ID नासीत् ।

दूरभाषस्य परेऽन्ते कश्चन चिन्तितः अवदत्।

पितामही, अहं कस्मैचित् प्रहारं कृतवान्, मम विषयस्य निराकरणाय मम १०,००० डॉलरस्य आवश्यकता अस्ति।



पौत्रस्य किमपि घटितम् ?

दर्शकत्वेन अवश्यमेव वयं सर्वे जानीमः यत् एतत् कघोटाला आह्वान, वृद्धानां कृते विशेषः अस्ति ।

थेल्मा च संशयरहितः नासीत्।

परन्तु "तत्कालस्थितेः" कारणात् सा पौत्रस्य समीपं गन्तुं न शक्नोति स्म, अतः शीघ्रमेव १०,००० अमेरिकी-डॉलर्-रूप्यकाणि संग्रहीतुं प्रवृत्ता, धनं तारं कर्तुं शीघ्रमेव डाकघरं प्रति त्वरितवती

परन्तु परिणामः अस्ति।

अचिरेण सा ज्ञातवती यत् सा वञ्चिता अस्ति।

किं कर्तव्यम् ?

सामान्यतया नवतिवर्षीयः यदा एतादृशं वस्तु सम्मुखीभवति तदा सः केवलं तत् स्वीकुर्वितुं शक्नोति ।

परन्तु सेल्मा सामान्यः व्यक्तिः नास्ति।

तस्मिन् दिने सा वृत्तपत्रं उद्घाट्य प्रथमपृष्ठे एकं लेखं दृष्टवती यत् टॉम क्रूजः प्रौढवयसि "मिशन: इम्पॉसिबल" इत्यस्य चलच्चित्रनिर्माणे व्यक्तिगतरूपेण भागं गृहीतवान् इति

मिशन असम्भवम्

सुपरस्टार टॉम क्रूजः दर्शकान् द्रष्टुं ददाति यत् सः अद्यापि सशक्तः गच्छति



अतः अहं मनः कृतवान्।

सा अपि अन्येभ्यः दर्शयितुं मिशन इम्पॉसिबल इत्येतत् सम्पूर्णं कर्तुम् इच्छति यत् सा अद्यापि तत् कर्तुं शक्नोति इति।

ततः परं "गुप्त एजेण्ट्-कार्यक्रमः" आधिकारिकतया आरब्धः ।

कथं करणीयम् ?

प्रथमं सोपानं पूर्णतया "सशस्त्र" भवितुम् अस्ति ।

वस्त्राणि, जलस्य शीशकाः, पुटं, श्रवणयन्त्राणि, नगदं, स्मार्टघटिका... तथा च क्लासिक-धूपचक्षुः अनिवार्यः अस्ति।



द्वितीयं सोपानं लक्ष्यं प्राप्तुं भवति।

व्यावसायिक एजेण्ट् अन्वेषणद्वारा सुरागं सम्यक् अन्वेष्टुं, प्रेषणपतेः अन्वेष्टुं डाकघरस्य कचरापेटिकासु अन्वेषणं कर्तुं, प्रत्यक्षतया लक्ष्यं लक्ष्यं कर्तुं च उत्तमाः सन्ति

तृतीयं सोपानं दलस्य निर्माणम् अस्ति।

एतस्मिन् समये अन्ते कठिनता उत्पद्यते-

सङ्गणकस्य सहचराः कम्पयितुं न शक्नोति।

आघातः, हृदयरोगः, स्कर्वी, चलनम्... येषां सर्वेषां सम्पर्कः कर्तुं शक्यते तस्य स्वकीया "स्थितिः" भवति, तस्मात् अपि अधिकं "नरकं" किम् अस्ति यत् तेषु केचन पूर्वमेव मृताः सन्ति।

सौभाग्येन एकस्मिन् नर्सिंग् होम् इत्यस्मिन् शो इत्यस्य पूर्वाभ्यासं कुर्वन् पितामहः नाइट् इत्ययं अन्तर्जालद्वारा आगतः ।

तथापि सम्प्रति पितामही यत् रुचिं लभते तत् पितामहः एव न, अपितु :

तस्य त्रिचक्रयुक्तं विद्युत्स्कूटरम् ।



धोखाधड़ीं अनुसृत्य योजनायाः विरोधः कारस्वामिनः पितामहेन कृतः अतः नर्सिंगहोमे अद्भुतः अनुसरणं जातम् ।

पितामही विद्युत्त्रिचक्रीयवाहने सवारः भूत्वा गलियारे "दौडं" आरभते।



पितामहः अपि स्कूटरं आरुह्य निकटतया अनुसृत्य गतः।

अस्मिन् तनावपूर्णे "ड्रैग् रेसिंग्" दृश्ये भ्रमणम् अपि अन्तर्भवति ।



अन्ते द्वयोः कारयोः संघातः जातः, शूरः कारस्य अतिरिक्तं वृद्धा स्वसहयोगिभ्यः अन्यत् वाहनं प्राप्तवान् ।

चतुर्थं सोपानं प्रतिविवेचनम् अस्ति।

सफलतया दलस्य निर्माणानन्तरं सः स्वपरिवारस्य सदस्यानां अनुसरणात् सफलतया पलायितवान् ।

पञ्चमं सोपानं शस्त्रसज्जीकरणम् ।

मार्गः अस्ति यत् पुरातनमित्रस्य गृहं गत्वा बन्दुकं चोरयेत्।

श्रमविभागः, पितामहः ध्यानं आकर्षयति, पितामही शय्याकक्षे लुब्धतया प्रविशति।

टॉम क्रूजस्य कठोरपुरुष सौन्दर्यशास्त्रात् भिन्नं भित्तिषु उड्डीयमानं च, दादीयाः साहसिकं अधिकं पृथिव्यां अधः भवति, मन्दक्रीडा इव।

स्तरः गोलिकानां अश्मपातेन कूर्दनस्य विषये नास्ति, अपितु हस्तरेखायाः साहाय्येन सोपानं आरोहणं, गद्दायां स्थातुं लुठनं च



अन्ते कार्यं कुर्वन्तु ।

अन्तिमयुद्धक्षेत्रं यावत् घोटालेबाजस्य अनुसरणं कुर्वन्तु।

पितामहः पितामहः च मिलित्वा एकः आक्रमणं कर्तुं अपरः प्रतिक्रियां दातुं च, निर्देशान् प्रसारयितुं वाकी-टॉकी इत्यस्य स्थाने श्रवणयन्त्राणां उपयोगं कुर्वन्ति ।

तत्क्षणमेव तनावः अधिकः भवति इति वक्तुं नावश्यकता वर्तते, दृश्यस्य गभीरं गच्छन् एजेण्टरूपेण च अत्यन्तं रोमाञ्चकारी भवति ।

प्रकाशभण्डारे प्रहारं कृत्वा बल्बं गत्वा पुनः बाधकं अतिक्रमितुं टम्बलिंग् चालनस्य उपयोगं कुर्वन्तु ।



एक्शनदृश्ये आवश्यकाः सर्वे तत्त्वानि दृश्यानि च वर्तन्ते ।

अन्ते अपराधस्य प्रमुखः दर्शयति।

यत् मया न अपेक्षितं तत् आसीत् यत् सः अपि वृद्धः आसीत्।

न्याय्यम् अस्तिकालेन परित्यक्तुं भीतः वृद्धः परवञ्चनं चितवान् ।

इदं प्रतीयते यत् परपक्षः शान्तिपूर्णं समाधानं न स्वीकृत्य हिंसकसाधनानाम् आश्रयं करोति ।

कॅमेरा व्यावृत्तमात्रेण पितामही स्वस्य गुप्त-एजेण्टस्य अद्वितीयं कौशलं प्रदर्शितवती: दुर्बलतां दर्शयितुं अभिनयं कृत्वा आत्मसमर्पणं कृतवती, परन्तु वस्तुतः पृष्ठतः घातकं प्रहारं कृतवती



यावत् तस्य पृष्ठे बन्दुकं निपीडितं आक्सीजननलिका च गृहीता तावत् एव घोटालाबाजः तत् अवगच्छत् ।

अहं गलत् व्यक्तिना सह मेलनं कृतवान्।

अन्ते।

विस्फोटेन वृद्धा स्वस्य कार्यं सम्पन्नवती ।



इति वक्तुं शक्यते।

नवतिवर्षीयस्य धोखाधड़ीविरोधी-मिशनस्य गुप्तचर-तत्त्वानां च मिश्रणं एतत् मार्गयात्रां हास्यपूर्णं करोति, परन्तु उष्णतापूर्णं अपि करोति |.

तथा च एतदेव मुख्यकारणं यत् अस्य चलच्चित्रस्य सुस्वागतं भवति।

02

परन्तु प्रश्नः अस्ति यत्, किं वस्तुतः एतत् हास्यं भवति ?

कदाचित् हास्यस्य रूपेण तस्य अधःस्वरः बहवः जनान् प्रेरयिष्यति-

वृद्धः कथं जीवति इति समस्या।

किमर्थं वृद्धायाः केवलं वञ्चितं धनं पुनः प्राप्तुं कार्यं सम्पन्नं कर्तव्यम् ?

वस्तुतः सः स्वस्य व्यर्थतां स्वीकुर्वितुं न इच्छति।

एकः विवरणः ।

पूर्वदिने सा वृद्धा कक्षे स्वबालानां मध्ये सम्भाषणं श्रुतवती यदा तस्याः पुत्रः अवदत् यत् "एतत् वर्षपूर्वं न स्यात्, सा इतः परं तावत् स्वतन्त्रा नासीत्" इति वृद्धा शीघ्रं श्रवणयन्त्रं उद्धृतवती।



किं तस्याः बालकाः तस्याः विषये दुष्टं वदन्ति ?

नहि।

यतो हि एषा एव वास्तविकता सा अनुभवति स्म।

एकं वास्तविकं यत् सा स्वीकुर्वितुं न इच्छति स्म।

अतः चलचित्रे वार्तालापः, मार्गं अन्वेष्टुं, शय्यायाः लङ्घनं, सोपानं आरोहणं, अन्तर्जालस्य उपयोगः, पादचालनस्य प्रयासः अपि सर्वं साहसिकं कार्यम् अस्ति ।

वयसः कारणेन "असफलता" इति विषये "हास्याः" बहु भवन्ति ।

यथा - यदि भवान् कस्यापि मिशनस्य समये नष्टः भवति तर्हि भवतः ई-गदः अकस्मात् पातितः भविष्यति यतः भवता ब्रेकं आकर्षितुं विस्मृतम् ।



अथवा अग्रपादः वदति यत् सः एव कार्यं सम्पन्नं कर्तुं शक्नोति, परन्तु पृष्ठपादः ठोकरं खादति, पुनः उत्तिष्ठितुं न शक्नोति।



अन्ते यदा अहं मम धनं पुनः इच्छन् आसीत् तदा अपि मया मम पौत्रं आहूय दूरस्थमार्गदर्शनद्वारा कम्पितहस्तैः स्थानान्तरणं सम्पन्नं कर्तव्यम् आसीत् ।



एतादृशः "हास्यप्रभावः" जनान् तत् पश्यन् दुःखी भवति ।

अतः हास्यस्य पृष्ठतः किम् अस्ति ?

वस्तुतः तस्याः सहचरः कृष्णवर्णीयः पितामहः यत् अवदत् तत् एव आसीत् ।

वयं सर्वे वृद्धाः स्मः

यस्य प्रियस्य भारः भवति



तदाभारः न भवितुं अधिकांशः वृद्धाः जनाः दृढजीवनस्य अभिनयं कुर्वन्ति ।

ते एकान्ते वा वृद्धाश्रमगृहेषु वा निवासं कुर्वन्ति ।

प्रयोजनं तु मम एकः निःश्वासः अवशिष्टः अस्ति चेत् अहं कुशलः इति सिद्धयितुं।

चलचित्रे तौ एकान्ते निवसन्तं मित्रं द्रष्टुं गतवन्तौ ।

तस्याः अल्जाइमर-रोगः अस्ति इति स्पष्टम् आसीत्, किञ्चित् वाक्यं उक्त्वा सा तत् वाक्यं प्रथमवारं मिलितवन्तः इव पुनः पुनः उक्तवती ।

सा स्वच्छतां प्रेम्णा पश्यति, परन्तु अधुना तस्याः गृहं अव्यवस्था अस्ति।

काकं पश्यामि चेदपि मम तस्य वधस्य सामर्थ्यं नास्ति।

अत्यन्तं आक्रोशपूर्णा वृद्धा उपरि बन्दुकं चोरयति स्म, अकस्मात् बन्दुकं गत्वा तलद्वारा विस्फोटितवान् ।



परन्तु अस्य मित्रस्य प्रतिक्रिया का आसीत् ?

न प्रतिक्रिया।

सा स्पष्टतया सर्वथा अचेतनः आसीत् ।

अयम्‌।

वस्तुतः यथा यथास्थितिः एव व्यक्तिः वृद्धावस्थायां स्वीकुर्यात् ।

परन्तु किं बलवत्त्वस्य अभिनयः पर्याप्तः ?

न वा।

चलचित्रे उल्लिखितानां मृत्योः एकः आसीत् यत् कृष्णवर्णीयस्य पितामहस्य पत्नी यदृच्छया पतित्वा पुनः कदापि न उत्थिता ।

शवस्य आविष्कारात् पूर्वं कतिपयानि घण्टानि अभवन् ।

एषा घटना वृद्धस्य कृते एव दुःखदः भवेत्, परन्तु जीवितानां कृते अपि दुःखदः भवति, येन कृष्णवर्णीयः पितामहः अद्यापि बहुवर्षेभ्यः अनन्तरं स्वयमेव दोषं ददाति:

तस्याः पतने अहं तां श्रोतुं न शक्तवान्



अतः अन्ततः चलच्चित्रं किं विषये वर्तते ?

वस्तुतः वृद्धानां जीवनस्य यथार्थं मुखम् एव अस्ति : मृत्युः समीपं गच्छति, बन्धुजनाः मित्राणि च गतवन्तः, ते च क्रमेण नूतनेन ऑनलाइन-जगत् परित्यक्ताः भवन्ति।

न च तेषां किमपि कर्तुं शक्यते।

अस्य चलच्चित्रस्य बृहत्तमा चिन्ता एषा एव।

03

अवश्यं चलच्चित्रगुणवत्तायाः दृष्ट्या "विश्वस्य अन्तः" वस्तुतः बहु उत्तमः नास्ति ।

सर्वाधिकं स्पष्टं BUG।

अस्मिन् चलच्चित्रे परिवारजनाः, पुलिसाः च पृष्ठभूमिवत् दृश्यन्ते, परन्तु वृद्धां कोऽपि न प्राप्नोति।

घडिकाः, मोबाईलफोनाः, पूर्वं अवशिष्टाः सर्वे सूचकाः च अलङ्काराः अभवन् ।

परन्तु एतादृशः BUG किमर्थम् अस्ति ?

स्पष्टतया वक्तुं शक्यते यत् एकमेव उद्देश्यं अस्ति यत् लाओ नाई-नगरस्य कृते एकः एव कार्याणि सम्पादयितुं स्थानं निर्मातुं ।

तथा च एषः एव चलचित्रस्य चलभागः अस्ति : १.

आत्मानं पश्यामः यः स्वयमेव न त्यक्तवान्।

चलचित्रस्य अन्ते निर्देशिका चलच्चित्रे वृद्धायाः पङ्क्तयः कथयन्त्याः स्वपितामह्याः वास्तविकं भिडियो प्रकाशितवती यत् -

तान् वृक्षान् पश्यतु, तेषां एतावन्तः ग्रन्थिः सन्ति

ते पतितव्याः आसन्

परन्तु ते अद्यापि जीवन्ति, एतावन्तः दृढाः अविश्वसनीयाः च



किम् अर्थः ?

वृद्धावस्थायां निष्प्रयोजनं भवति इति भावः ।

अस्मिन् चलच्चित्रे मुख्यनटानाम् अपि तथैव भवति ।

जून स्क्विब्, सम्भवतः अल्पाः एव जनाः तस्याः नाम जानन्ति, परन्तु सा वस्तुतः १९ वर्षे एव प्रदर्शनं आरब्धवती ।दशकेषु सा "सेण्ट् आफ् ए वुमन", "द एज आफ् इनोसेन्स्," इत्यादिषु विविधेषु नाटकेषु भागं गृहीतवती अस्ति "Inside Out 2", "Inside Out" इत्यादिषु बहवः चलच्चित्रेषु डबिंग् करणं, परन्तु अहं कदापि प्रमुखभूमिकां कर्तुं न शक्तवान्।



यथा यथा वयं वृद्धाः भवेम तथा तथा किं त्यक्तुं समयः अस्ति ?

नहि।

दशवर्षपूर्वं ८४ वर्षे अन्ततः "नेब्रास्का" इत्यस्य कृते सर्वोत्तमसहायकअभिनेत्री इति आस्कर-पुरस्कारस्य नामाङ्कनं प्राप्तवती ।

अस्मिन् वर्षे च सा स्वस्य इच्छां प्राप्य स्वजीवने दुर्लभं नायिकां "द एण्ड् आफ् द वर्ल्ड" इति भूमिकां निर्वहति स्म ।



निष्पद्यते ।

अस्मिन् चलच्चित्रे सा बृहत्तमः प्रकाशबिन्दुः अभवत् ।

अतः मया किं वक्तव्यम् ?

यथा "ट्विलाइट इज एण्डिंग्" इत्यस्मिन् वृद्धा असिर इत्यनेन कारस्य परिभाषा: वृद्धत्वस्य क्षणे एव कारः जीवनस्य पुनर्स्थापनस्य पर्यायः भवति।

त्वं तत् प्रति ठोकरं खादसि, त्वं स्वस्य मूर्खशरीरं कष्टेन चालकस्य आसनं प्रति चालयसि, शनैः शनैः आरामं करोषि, ततः, voila! त्वं पुनः सामान्यः असि! त्वं बहिः व्यवहरसि, अन्येषां इव पुनः मुक्तः असि, पुनः प्रायः युवा ।

"अन्त" इति तथाकथितस्य न गमनमार्गः इति ।

यावत् भवतः स्वतन्त्रतां स्पृहन्तं हृदयं वर्तते।

श्रवणयन्त्रं धारयन् वा वृद्धाश्रमे निवसन् अपि जीवनं नियन्त्रयितुं शक्नोषि ।

यथा चलचित्रस्य अन्त्यम्।

मित्रस्य असहायस्य काकस्य सम्मुखीभूय दादी थेल्मा अपि स्वस्य पसन्दस्य उत्तरं दत्तवती यत् -

टॉम क्रूज् इति वृत्तपत्रस्य उपयोगं कृत्वा प्रत्यक्षतया तं मारयन्तु।



मनुष्यः प्रकृतिं जितुम् अर्हति इति अतिशयेन विचारः अस्ति वा इति न कृत्वा।

परन्तु एतादृशाः जनाः।

अस्माकं सर्वा प्रशंसां यथार्थतया अर्हति।

तथा च एतेन सरः "The Moon is Still Young" इति चीनीय-अध्यायस्य चीनीय-मामा-मातुलयोः अपि स्मरणं करोति, यत् अन्तर्जाल-माध्यमेन लोकप्रियं जातम्, प्रातःकालिक-व्यायामस्य समये |.

ते सर्वे ऊर्जावानाः सन्ति, अद्वितीयकौशलं च धारयन्ति ।





मामा कच्छपसर्प इव क्रन्दति, मातुलः समानान्तरदण्डेषु उल्टावस्थायां लम्बते।

किं तेषां जीवने किमपि कष्टं न भवति ?

अवश्यं अस्ति।

परन्तु अस्मिन् क्षणे ते समानान्तर-बार-मण्डप-चतुष्कोण-नृत्य-स्थलेषु एतावत् उत्साहेन निवसन्ति ।

अतः यदि भवान् केवलं मनोरञ्जनं करोति तर्हि किम्?

न्यूनतम।

ते वर्तमानक्षणे स्वस्य अद्भुतं जीवनं यापयन्ति।

अस्मिन् लेखे चित्राणि अन्तर्जालतः आगतानि सन्ति