समाचारं

"जनानाम् महाशक्तयः ददातु" इति मस्कः मस्तिष्क-कम्प्यूटर-अन्तरफलक-संशोधनस्य नूतन-प्रगतिम् प्रकाशयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्रस्य द्वितीयं मानवप्रत्यारोपणं सम्पन्नं कर्तुं अतिरिक्तं "तंत्रिकासंयोजनम्" लकवाग्रस्तरोगिषु अङ्गकार्यं पुनः स्थापयितुं प्रगतिम् अपि कुर्वन् अस्ति


अमेरिकन उद्यमी मस्कः अद्यैव उक्तवान् यत् तस्य कम्पनी न्यूरल् कनेक्शन् इत्यनेन मस्तिष्क-कम्प्यूटर-अन्तरफलकयन्त्रस्य द्वितीयं मानवप्रत्यारोपणं सम्पन्नम् अस्ति तथा च अस्मिन् वर्षे अष्टानि अपि एतादृशानि प्रत्यारोपणानि कर्तुं योजना अस्ति।

परन्तु मस्कः स्वस्य वचनस्य समर्थनार्थं विवरणं प्रमाणं वा न दत्तवान्, "न्यूरल कनेक्शन्" इत्यनेन कृतं मस्तिष्क-सङ्गणक-अन्तरफलक-यन्त्र-प्रत्यारोपणम् अद्यापि मानव-चिकित्सा-परीक्षण-पदे अस्ति

द्वितीय प्रत्यारोपण सम्पन्न

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकनवैज्ञानिकः लेक्स फ्रीड्मैन् एकं पॉड्कास्ट् प्रकाशितवान् यस्मिन् सः मस्कः अन्ये च "न्यूरोल् कनेक्शन्" कार्यकारीभिः सह अष्टघण्टाभ्यः अधिकं यावत् चर्चायां भागं गृहीतवन्तः

इदानीं मस्कः प्रकटितवान् यत् तस्य कम्पनी न्यूरल् कनेक्शन् इत्यनेन मस्तिष्क-सङ्गणक-अन्तरफलकयन्त्रस्य द्वितीयं मानवप्रत्यारोपणं सम्पन्नम् अस्ति । प्रथमस्य विषयस्य चिकित्सास्थितेः सदृशं द्वितीयस्य विषयस्य अपि मेरुदण्डस्य चोटः आसीत् ।

"इदं बहु सम्यक् प्रचलति इति भाति। अत्र बहु ​​संकेताः सन्ति, बहु विद्युत्कोशाः सन्ति।"

परन्तु "Neural Connection" इत्यस्य अनुसारं कम्पनीद्वारा विकसितं मस्तिष्क-कम्प्यूटर-अन्तरफलकं एकं लघु यन्त्रम् अस्ति यत् मानवमस्तिष्के प्रत्यारोपितुं शक्यते अस्मिन् ६४ अत्यन्तं पतले ताराः, १,०२४ विद्युत्कोशाः च सन्ति

परन्तु मस्कः अवदत् यत् यदि केवलं १०% तः १५% यावत् विद्युत्कोशाः कार्यं कुर्वन्ति चेदपि प्रति सेकण्ड् एकं बिट् संकेतसंसाधनवेगः प्राप्तुं शक्यते भविष्ये प्रतिसेकेण्ड् १०० बिट्, १,००० बिट् वा १ मेगाबिट् अपि प्राप्तुं शक्यते क्षण।

मस्क इत्यनेन इदमपि प्रकाशितं यत् न्यूरल कनेक्शन् इत्यनेन अस्मिन् वर्षे अष्टानि अपि समानानि प्रत्यारोपणानि कर्तुं योजना अस्ति, अतः अस्मिन् वर्षे कुलप्रत्यारोपणस्य संख्या १० भवति। परन्तु एते प्रत्यारोपणाः अद्यापि मानवचिकित्सापरीक्षारूपेण क्रियन्ते इति अपेक्षा अस्ति ।

तदतिरिक्तं मस्कः मस्तिष्क-सङ्गणक-अन्तरफलक-यन्त्रस्य द्वितीय-मानव-प्रत्यारोपणस्य विषये अधिकानि सूचनानि न प्रकटितवान्, यथा प्रत्यारोपणं कदा भविष्यति, विषयस्य विशिष्टा स्वास्थ्य-स्थितिः च

परन्तु पूर्वप्रतिवेदनेषु उक्तं यत् मूलतः जूनमासस्य अन्ते प्रत्यारोपणं निर्धारितम् आसीत्, परन्तु विषयस्य स्वास्थ्यस्य "समस्यायाः" कारणेन स्थगितम् ततः परं मस्कः प्रकाशितवान् यत् प्रत्यारोपणं जुलैमासस्य मध्यभागे भवितुं शक्नोति ।

यदि भवान् ज्ञातुम् इच्छति यत् एतत् मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्र-प्रत्यारोपणं कियत् वैज्ञानिक-प्रगतेः प्रतिनिधित्वं करोति, तर्हि प्रथम-प्रत्यारोपणस्य समाप्तेः अनन्तरं यथा भवान् कृतवान् तथा मस्क-अथवा "न्यूरल-कनेक्शन्" इत्यस्मात् अधिकविवरणानां प्रमाणानां च प्रतीक्षां कर्तुं प्रवृत्तः भवेत्

मनसा मूषकं नियन्त्रयन्तु

"Neural Connection" इत्यस्य स्थापना २०१६ तमे वर्षे अभवत् ।एतत् आशास्ति यत् मानवमस्तिष्के विद्युत्कोशान्, चिप्स् इत्यादीन् उपकरणान् अर्थात् मस्तिष्क-कम्प्यूटर-अन्तरफलकं प्रत्यारोप्य मानव-मस्तिष्कस्य बाह्य-यन्त्राणां च मध्ये संचार-नियन्त्रण-मार्गं स्थापयितुं शक्नोति, तस्मात् प्रत्यक्षं साक्षात्कारं करिष्यति मस्तिष्कस्य जैवविद्युत्संकेतानां उपयोगेन बाह्यजगत् नियन्त्रणं यन्त्राणि अथवा बाह्यप्रोत्साहनेन मस्तिष्कस्य क्रियाकलापस्य नियमनस्य उद्देश्यम्। यदि एषा प्रौद्योगिकी सफला भवति तर्हि दृष्टिदोषयुक्तानां वा गतिशीलतायाः वा अन्यचिकित्सास्थितीनां वा रोगिणां लाभः भविष्यति।

"Neural Connection" इत्यस्य आरम्भात् एव वानरेषु, शूकरेषु च परीक्षणं कृतम् अस्ति, यत्र केचन परिणामाः सन्ति ।

२०२२ तमे वर्षे "न्यूरल कनेक्शन्" इत्यनेन मानवीयचिकित्सापरीक्षां कर्तुं अमेरिकी खाद्य-औषध-प्रशासने आवेदनं कृतम्, परन्तु मस्तिष्क-प्रत्यारोपण-यन्त्र-परीक्षणस्य सुरक्षायाः चिन्तायां तस्य अनुमोदनं न कृतम्

गतवर्षस्य मेमासे अमेरिकी-खाद्य-औषध-प्रशासनेन स्वस्य मनोवृत्तिः परिवर्त्य न्यूरल्-कनेक्शन्-संस्थायाः मस्तिष्क-सङ्गणक-अन्तरफलक-परियोजनायाः मानव-चिकित्सा-परीक्षणं कर्तुं अनुमोदनं कृतम् तस्मिन् एव वर्षे सेप्टेम्बरमासे कम्पनी चिकित्सापरीक्षणार्थं स्वयंसेवकानां नियुक्तिं आरब्धवती । सहस्राणि जनाः स्वयंसेवायां "सुपर इच्छुकाः" इति सूचनाः सन्ति ।

अस्मिन् वर्षे जनवरीमासे न्यूरल् कनेक्शन् इत्यनेन मस्तिष्क-सङ्गणक-अन्तरफलकयन्त्रस्य प्रथमं मानवप्रत्यारोपणं सम्पन्नम् । कम्पनीयाः अनुसारं प्रथमः प्रत्यारोपणं प्राप्तवान् २९ वर्षीयः नोलान् अबो आसीत्, यः प्रायः अष्टवर्षपूर्वं गोताखोरी-दुर्घटनायाः अनन्तरं स्कन्धात् अधः लकवाग्रस्तः अभवत् प्रत्यारोपणं प्राप्य अबो स्वविचारैः सङ्गणकमूषकं नियन्त्रयितुं शतरंजक्रीडां च कर्तुं समर्थः अभवत् ।

परन्तु अब्बो इत्यस्य प्रत्यारोपणानन्तरं तारानाम् संकोचनेन समस्याः अभवन्, यस्य परिणामेण मस्तिष्कसंकेतानां मापनं कर्तुं शक्नुवन्ति विद्युत्कोशानां संख्यायां तीव्रः न्यूनता अभवत् पशुषु परीक्षणं कृत्वा न्यूरल् कनेक्शन्स् इत्यस्य एतस्याः समस्यायाः विषये अवगतम् इति सूचनाः सन्ति ।

"न्यूरल कनेक्शन्" इत्यनेन उक्तं यत् मस्तिष्क-सङ्गणक-अन्तरफलकं अधिकं संवेदनशीलं कर्तुं एल्गोरिदम् इत्यादिषु पद्धतीनां परिवर्तनं कृत्वा, तस्मात् अबो-मस्तिष्कस्य संकेतानां निरीक्षणस्य क्षमता पुनः स्थापिता

"Neural Connection" इति कम्पनीयाः अतिरिक्तं विश्वे बहवः संस्थाः सन्ति ये मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिक्याः विकासं कुर्वन्ति, केचन संस्थाः मानवीय-चिकित्सा-परीक्षणम् अपि आरब्धवन्तः

"जनानाम् महाशक्तयः दत्त्वा"।

मस्कस्य अतिरिक्तं अबो तथा "न्यूरल कनेक्शन्" इत्यस्य त्रयः कार्यकारीणः अपि फ्रीड्मैन् इत्यनेन आयोजिते पॉड्कास्ट् चर्चायां भागं गृहीतवन्तः ।

न्यूरल् कनेक्शन् इत्यस्य मुख्यः न्यूरोसर्जन् मैथ्यू मेक्डोगलः इत्यनेन प्रकटितं यत् लकवाग्रस्तरोगिषु अङ्गकार्यं पुनः स्थापयितुं कम्पनी अपि प्रगतिम् अकरोत्। एतत् वर्तमानयन्त्रकार्यक्षमतायाः भिन्नम् अस्ति, यत् केवलं विषयान् स्वविचारैः मूषकं नियन्त्रयितुं शक्नोति ।

"अस्माभिः वस्तुतः मेरुदण्डस्य चोटस्य सम्भाव्यसमाधानरूपेण मेरुदण्डे विद्युत्प्रवाहस्य सिवने प्रचण्डा प्रगतिः कृता" इति मैक्डोगलः अवदत् । "तंत्रिकासम्बन्धः" पशुपरीक्षणद्वारा प्रारम्भिकसाक्ष्यं प्राप्नोति यत् मस्तिष्कप्रत्यारोपणाः मेरुदण्डप्रत्यारोपणैः सह अन्तरक्रियां कृत्वा पूर्वं लकवाग्रस्तबाहुपादयोः मांसपेशीसंकोचनं जनयिष्यन्ति, पशवः "पदं पादचालनरीत्या चालयन्ति" इति

"वयं केवलं मूलभूतैः, सरलैः विषयैः आरभामः, सापेक्षतया, न्यूरॉनलक्षतिं सम्बोधयन्" इति मस्कः पॉड्कास्ट्-मध्ये अवदत् । एकदा प्रत्यारोपणस्य जोखिमाः न्यूनाः सिद्धाः भवन्ति तथा च दीर्घकालीन-बृहत्-स्तरीय-मानव-परीक्षणैः तस्य सुरक्षा सिद्धा भवति तदा न्यूरल-कनेक्ट् लक्ष्यसमूहस्य विस्तारं कृत्वा न्यूरोलॉजिकल-अभाव-रहित-जनानाम् अपि समावेशं कर्तुं शक्नोति

"अधुना यदा वयम् अत्र स्मः तदा किमर्थं न? जनान् महाशक्तयः दद्मः ।"

सः अवदत् यत् यदि भविष्ये ए.आइ.

(सम्पादकस्य ईमेलः [email protected])