समाचारं

शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य मृत्युपत्रम् : श्री ली झेंगदाओ इत्यस्य मृत्युः वैश्विकविज्ञानप्रौद्योगिकीसमुदायस्य महतीं हानिः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


श्री ली झेंगदाओ

५ अगस्त दिनाङ्के द पेपर इत्यनेन शङ्घाई जियाओ टोङ्ग विश्वविद्यालयात् ज्ञातं यत् भौतिकशास्त्रे नोबेल् पुरस्कारविजेता, चीनी-अमेरिकन भौतिकशास्त्रज्ञः, चीनी विज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः, चीन-उन्नत-विज्ञान-प्रौद्योगिकी-केन्द्रस्य आजीवननिदेशकः, शङ्घाई-जिआओ टोङ्ग-विश्वविद्यालयस्य मानद-प्रोफेसरः च , शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य त्सुङ्ग-दाओ ली संस्थायाः मानदनिदेशकः श्री त्सुङ्ग-दाओ ली इत्यस्य निधनं अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे स्वगृहे २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के प्रातः २:३३ वादने स्थानीयसमये ९७ वर्षीयः आसीत् वर्षाणि यावत् ।

मृत्युपत्रस्य पूर्णपाठः संलग्नः अस्ति- १.

मृत्युपत्रम्

विश्वप्रसिद्धः वैज्ञानिकः, भौतिकशास्त्रे नोबेल्पुरस्कारविजेता, चीनीय-अमेरिकनभौतिकशास्त्रज्ञः, चीनीयविज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः, तृतीयविश्वविज्ञान-अकादमीयाः शिक्षाविदः, अमेरिकी-राष्ट्रीय-विज्ञान-अकादमीयाः शिक्षाविदः, अमेरिकन-कला-अकादमीयाः शिक्षाविदः च तथा विज्ञानं, इटलीदेशस्य राष्ट्रियविज्ञान-अकादमीयाः शिक्षाविदः, चीनीयविज्ञान-अकादमीयाः सदस्यः च प्रौद्योगिकी-केन्द्रस्य आजीवननिदेशकः, शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालयस्य मानद-प्रोफेसरः, ली-झेङ्गदाओ-संस्थायाः मानदनिदेशकः च श्री ली झेङ्गदाओ शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य संस्थानम्, २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये प्रातः २:३३ वादने अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे स्वगृहे निधनम् अभवत् सः ९७ वर्षीयः आसीत् ।

नोबेल् पुरस्कारं प्राप्तुं चीनीयजनानाम् इतिहासस्य निर्माणं कृतवन्तः भौतिकशास्त्रस्य गुरुषु अन्यतमः इति नाम्ना ली झेङ्गदाओ महोदयेन षष्टिवर्षेभ्यः अधिकेभ्यः शैक्षणिकजीवने कठोरशैक्षणिकसंशोधनं कृतम् अस्ति सः क्वाण्टमक्षेत्रसिद्धान्ते, प्राथमिककणसिद्धान्ते महतीं उपलब्धिं कृतवान् , परमाणुभौतिकशास्त्रम्, सांख्यिकीयान्त्रिकशास्त्रम्, द्रवयान्त्रिकशास्त्रम्, खगोलभौतिकशास्त्रम् इत्यादयः अनेकक्षेत्रेषु सः सफलतां प्राप्तुं प्रयतते, वैज्ञानिकशिखरेषु निरन्तरं आरोहति, सत्यं सत्यं च अन्वेषयति, भौतिकशास्त्रस्य विकासे स्थायि स्पष्टं च योगदानं ददाति।

चीनस्य विज्ञान-प्रौद्योगिकी-शिक्षायाः विकासं प्रवर्धयन् यानहुआङ्गस्य पुत्रत्वेन ली झेङ्गदाओ-महोदयः मातृभूमिं प्रति भावुकप्रेमेण देशस्य सेवां कर्तुं प्रबल-इच्छया च स्वस्य उत्कृष्टस्य वैज्ञानिकस्य उत्कृष्टदृष्टेः उपयोगं कृत्वा उच्च- ऊर्जा भौतिकी चीनदेशे बीजिंग इलेक्ट्रॉन पोजिट्रॉन् टकरावस्य परितः चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य "युवावर्गस्य" स्थापनायां योगदानं दत्तवान्, CUSPEA (चीन-अमेरिका संयुक्त भौतिकशास्त्रस्नातकोत्तरप्रवेशपरीक्षाकार्यक्रमः) इत्यस्य स्थापनायां, स्थापनायाः प्रस्तावः कृतः of postdoctoral and National Natural Science Foundation systems, इत्यनेन चीन उन्नतविज्ञानं प्रौद्योगिकी च केन्द्रं स्थापितं, मौलिकवैज्ञानिकविषयेषु केन्द्रीकृत्य चीनदेशे मूलभूतसंशोधनं प्रवर्तयितुं च त्सुङ्ग-दाओ ली संस्थायाः स्थापनायाः प्रस्तावः कृतः चीनदेशे विज्ञानप्रौद्योगिकीशिक्षायाः विकासे प्रतिभासंवर्धनयोः च महत्त्वपूर्णं योगदानं कृतवान् अस्ति ।

विज्ञानस्य कलानां च एकीकरणस्य वकालतम् कुर्वन् एकः बुद्धिमान् दूतः इति नाम्ना ली त्सुङ्ग-दाओ महोदयः व्यक्तिगतरूपेण तस्य अभ्यासं कृतवान्, चीनदेशस्य अनेकेषां शीर्षस्थकलाकारैः सह सहकार्यं कृतवान्, वैज्ञानिकविचारानाम् एकीकरणं कलात्मकसृष्टौ कृतवान्, समृद्धानि अर्थानि स्थायि अर्थयुक्तानि च अनेकानि कृतिः त्यक्तवान् सः अपि established the Lee Tsung-Dao Science and Art व्याख्यानकोषः नवीनसांस्कृतिकरूपानाम् प्रचारं निरन्तरं कुर्वन् अस्ति ये विज्ञानं कलां च उच्चतरगहनस्तरं प्रति एकीकृत्य स्थापयन्ति।

"भौतिकशास्त्रस्य विषये सावधानीपूर्वकं चिन्तनं सुखाय आवश्यकम्, अतः ली झेङ्गदाओमहोदयस्य ब्रह्माण्डेन सह सम्बद्धं हृदयं चीनदेशस्य प्रति प्रेम च अस्ति अमर आख्यायिका। भौतिकशास्त्रक्षेत्रे तस्य तेजस्वी उपलब्धयः, मातृभूमिस्य वैज्ञानिकभविष्यत्काले तस्य निस्वार्थः योगदानं च विज्ञानस्य इतिहासे सदा अभिलेखितं भविष्यति; चीनीयवैज्ञानिकाः छात्राः च अथकं कार्यं कृत्वा चीनदेशे विज्ञानस्य प्रौद्योगिक्याः च नूतनयुगस्य निर्माणं कर्तुं। ली त्सुङ्ग-दाओ-महोदयस्य मृत्युः वैश्विकविज्ञान-प्रौद्योगिकी-समुदायस्य कृते महतीं हानिम् अस्ति, वयं ली त्सुङ्ग-दाओ-महोदयस्य गहनतया शोकं कुर्मः, गभीरं स्मरणं च कुर्मः!

ली झेङ्गदाओ महोदयः सदा जीविष्यति!

शंघाई जिओ टोंग विश्वविद्यालय ली झेंगदाओ शोध संस्थान

शंघाई जिओ टोंग विश्वविद्यालय ली झेंगदाओ पुस्तकालय

चीन उन्नत विज्ञान एवं प्रौद्योगिकी केन्द्र

२०२४ अगस्ट ५ तारिख

सम्पर्क व्यक्ति: झांग यियांग

सम्पर्क नम्बर : 021-34206500/34206512

फैक्सः ०२१-३४२०६८२०

ईमेलः [email protected]