समाचारं

मस्कः - मस्तिष्क-सङ्गणक-अन्तरफलकेन सह द्वितीयः रोगी प्रत्यारोपितः भविष्यति, अस्मिन् वर्षे च १० प्रकरणाः भवितुम् अर्हन्ति, मानवसूचना-निर्गमस्य दरः च बहु वर्धितः भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कस्तूरी दृष्टि चीन डेटा मानचित्र

मस्कः न्यूरलिङ्कस्य द्वितीयमानवविषये प्रगतिम् प्रकाशयति।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः एकस्मिन् पॉड्कास्ट्-मध्ये साझां कृतवान् यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी न्यूरालिङ्क् द्वितीय-मानव-रोगी-मध्ये मस्तिष्क-कम्प्यूटर-अन्तरफलकं सफलतया प्रत्यारोपितवती

शो इत्यस्य समये मस्कः प्रकाशितवान् यत्, "अहं बहुपूर्वं निष्कर्षं कर्तुम् न इच्छामि, परन्तु द्वितीयं प्रत्यारोपणं अतीव सुचारुतया गच्छति इव दृश्यते। संकेतः अतीव प्रबलः अस्ति, बहु विद्युत्कोशाः सन्ति, अतीव सुष्ठु कार्यं च करोति। द्वितीयस्य रोगी मस्तिष्के ४०० प्रत्यारोपिताः विद्युत्कोशाः कार्यं कुर्वन्ति इति मस्कः अवदत्। सः भविष्यवाणीं करोति यत् पञ्चवर्षेभ्यः अनन्तरं मस्तिष्क-सङ्गणक-अन्तरफलक-संकेताः मानवसञ्चारस्य अपेक्षया शीघ्रं प्रसारिताः भविष्यन्ति ।

मस्कस्य मतेन न्यूरालिङ्क् इत्यस्य कृत्रिमबुद्धिसुरक्षायां सहायतां कर्तुं क्षमता अस्ति । मानवसञ्चारः अतीव मन्दः भवति, येन जनानां सङ्गणकानां च सम्बन्धः अनिवार्यतया दुर्बलः भवति । यदि मानवस्य उत्पादनस्य दरं बहु वर्धयितुं शक्यते तर्हि मानवाः मानवीय इच्छां कृत्रिमबुद्ध्या सह उत्तमरीत्या संयोजयितुं शक्नुवन्ति । सः मन्यते यत् मस्तिष्क-सङ्गणक-अन्तरफलकानां साहाय्येन मानव-सूचना-निर्गम-दरः त्रीणि, षड्-अथवा अपि अधिक-क्रम-मात्राभिः वर्धते इति अपेक्षा अस्ति

अस्मिन् वर्षे अष्टभ्यः अधिकेभ्यः रोगिभ्यः न्यूरालिङ्क् इत्यनेन प्रत्यारोपणं प्रदास्यति इति अपि सः अपेक्षां करोति । अन्येषु शब्देषु न्यूरालिङ्क् अस्मिन् वर्षे मस्तिष्क-कम्प्यूटर-अन्तरफलक-रोगी-प्रत्यारोपणस्य कुलम् १० नैदानिक-परीक्षणं सम्पन्नं करिष्यति ।

द्वितीयविषयस्य कृते मस्कः प्रकटितवान् यत् मेरुदण्डस्य चोटः प्रथमरोगस्य सदृशी आसीत् (प्रथमः रोगी गोताखोरीदुर्घटने लकवाग्रस्तः आसीत्), द्वितीयविषयस्य विषये अधिकविवरणं न प्रकटितवान्

साक्षात्कारे मस्कः न्यूरालिङ्क् इत्यस्य सुरक्षा-नियामक-विषयाणां विषये अपि उल्लेखं कृतवान् । सः बोधितवान् यत् कम्पनी सुरक्षां सुनिश्चित्य किमपि कार्याणि कुर्वन् स्वर्णमानकानां अनुसरणं करोति तथा च अमेरिकी खाद्य-औषध-प्रशासनस्य (FDA) पर्यवेक्षणं स्वीकुर्वति

मस्कः न प्रकटितवान् यत् न्यूरालिङ्क् द्वितीयविषये कदा शल्यक्रियाम् अकरोत् । परन्तु स्थानीयसमये १० जुलै दिनाङ्के मस्कः लाइवप्रसारणेन प्रकटितवान् यत् आगामिसप्ताहे न्यूरालिङ्क् द्वितीयस्य मानवरोगिणः आन्तरिकप्रत्यारोपणं करिष्यति इति अपेक्षा अस्ति। सः आशास्ति यत् अस्मिन् वर्षे विषयाणां संख्या उच्चैक-अङ्कान् प्राप्स्यति, कतिपयवर्षेभ्यः अन्तः सहस्राणि यावत् वर्धते च। एतदर्थं नियामक-अनुमोदनस्य आवश्यकता भविष्यति इति मस्कः बोधयति स्म ।

Neuralink इत्यस्य स्थापना २०१६ तमे वर्षे अभवत् ।कम्पनीयाः मुख्या शोधदिशा मस्तिष्क-कम्प्यूटर-अन्तरफलकम् अस्ति यत् मस्तिष्के प्रत्यारोपितुं शक्यते इति यन्त्रं विकसयित्वा "मानवमस्तिष्कं यन्त्रं च अन्तरक्रिया" इति साक्षात्करोति कम्पनीयाः स्थापनायाः अनन्तरं विदेशीयमाध्यमानां समाचारानुसारं २०२३ तमस्य वर्षस्य जूनमासस्य आरम्भे एव न्यूरालिङ्क् इत्यस्य मूल्याङ्कनं ५ अरब अमेरिकीडॉलर् अतिक्रान्तम् ।

अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के प्रथमः मानवरोगी नोलैण्ड् आर्बाउग् इत्यनेन न्यूरालिङ्क् इम्प्लाण्ट् प्राप्तम् । मस्कः अवदत् यत्, “भवन्तः केवलं चिन्तयित्वा एव स्वस्य दूरभाषं वा सङ्गणकं वा नियन्त्रयितुं शक्नुवन्ति, तेषां माध्यमेन च प्रायः कस्यापि यन्त्रस्य नियन्त्रणं कर्तुं शक्नुवन्ति येषां अङ्गं नष्टं भवति कल्पयतु यदि स्टीफन् हॉकिंग् शीघ्रं संवादं कर्तुं शक्नोति तर्हि A टाइपिस्टः अथवा नीलामकर्ता द्रुततरः अस्ति। " " .

२० फरवरी दिनाङ्के मस्कः पुनः Move the mouse up इत्यत्र SpaceX लाइव् इवेण्ट् इत्यस्य समये नूतनानि विकासानि प्रकाशितवान्” इति ।

परन्तु मे ८ दिनाङ्के न्यूरालिङ्क् इत्यनेन ज्ञातं यत् मस्तिष्कस्य ऊतकस्य अन्तः निहिताः केचन आर्बाउ इत्यस्य ताराः पतिताः, येन सूचनासञ्चारस्य गतिः प्रभाविता, केचन दत्तांशाः नष्टाः, यन्त्रं सम्यक् कार्यं न करोति च

१० जुलै दिनाङ्के लाइव-प्रसारणे न्यूरालिङ्क्-कार्यकारीभिः प्रकटितं यत् आर्बाउग्-मस्तिष्क-सङ्गणक-अन्तरफलके केवलं प्रायः १५% चैनल्-इत्येतत् सम्यक् कार्यं कर्तुं शक्नुवन्ति तथापि आर्बौग्-इत्येतत् अद्यापि मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य उपयोगं विडियो-दर्शनार्थं, पठितुं, शतरंज-क्रीडां कर्तुं, अन्ये च करोति कदाचित् सप्ताहे ७० घण्टापर्यन्तं वीडियो गेम्स् इत्यस्य उपयोगः कर्तुं शक्यते । एतेषां हार्डवेयर-समस्यानां निवारणाय ते समायोजनं कुर्वन्ति ।