समाचारं

Techinsights: चीनस्य स्मार्टफोनस्य प्रेषणं 2024 तमस्य वर्षस्य द्वितीयत्रिमासे 67.4 मिलियन यूनिट् भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् Techinsights इत्यस्य नवीनतमदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य स्मार्टफोनस्य प्रेषणं वर्षे वर्षे ५% वर्धितम्, ६७.४ मिलियन यूनिट् यावत् अभवत्


IT Home विशिष्टानि ब्राण्ड्-क्रमाङ्कनं संलग्नं करोति:

  • vivo इत्यनेन १३.१ मिलियनं यूनिट्, वर्षे वर्षे १३.९% वृद्धिः, १९.४% च विपण्यभागः च निर्यातितः;

  • ओप्पो (वनप्लस् सहितम्) इत्यनेन ११.२ मिलियन यूनिट्, वर्षे वर्षे ८.२% न्यूनता, १६.६% च मार्केट्-भागः निर्यातितः;

  • हुवावे इत्यनेन १०.४ मिलियन यूनिट्, वर्षे वर्षे ५६.८% वृद्धिः, १५.४% मार्केट्-भागः च निर्यातितः;

  • ऑनर् इत्यनेन १०.३ मिलियन यूनिट्, वर्षे वर्षे ४.६% न्यूनता, १५.३% विपण्यभागः च निर्यातिताः;

  • Xiaomi इत्यनेन एककोटिः यूनिट् निर्यातिताः, वर्षे वर्षे १६.३% वृद्धिः, १४.८% च विपण्यभागः;

  • एप्पल् ९५ लक्षं यूनिट् निर्यातितवान्, यत्र १४% विपण्यभागः (एजेन्सी वर्षे वर्षे आँकडान् न प्रकाशितवती) ।

रिपोर्ट् दर्शयति यत् vivo इत्यस्य वृद्धिः मुख्यतया निम्न-अन्त-Y-श्रृङ्खलायां चालिता अस्ति तथा च उच्च-अन्त-X-श्रृङ्खलायां नूतन-उत्पादानाम् विमोचनार्थं सावधानीपूर्वकं रणनीतिः स्वीकृता, यद्यपि चीनीय-बाजारे Huawei-इत्यस्य प्रदर्शनं भवति tenacious, तस्य वृद्धिः पूर्वोत्पादानाम् अपेक्षया न्यूना भवति महत्त्वपूर्ण त्रैमासिकमन्दता।

तदतिरिक्तं, ऑनर् इत्यनेन स्वस्य जनबाजारस्य उत्पादपङ्क्तिः सुदृढा अभवत्, यत्र मध्यतः उच्चस्तरीयं Honor 200 श्रृङ्खला तथा च प्रवेशस्तरीय Changwan 50 श्रृङ्खला Xiaomi इत्यस्य वृद्धिः मुख्यतया 618 तमे वर्षे निर्मातुः उपलब्धीनां तथा च ऑफलाइन चैनलविस्तारस्य पुनर्प्राप्तेः कारणम् आसीत् चीनदेशे एप्पल्-कम्पन्योः क्षयस्य कारणात् २०२४ तमे वर्षे प्रथमत्रिमासे iPhone 15 श्रृङ्खलायां प्राचीन-आइफोन-माडलयोः च महतीं मूल्य-छूटं, तथैव ६१८ तमस्य वर्षस्य कालखण्डे चैनल-प्रचारः च अभवत्

टेक्इनसाइट्स् विश्लेषणेन उक्तं यत्,इन्वेण्ट्री-स्तरस्य सामान्यीकरणस्य कारणतः तथा च निर्मातृभिः अधिक-आक्रामक-प्रचार-क्रियाकलापस्य कारणात् , २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अपि विपणेन पुनर्प्राप्तिप्रवृत्तिः निरन्तरं कृता । अद्यापि उपभोक्तृमागधा दुर्बलं वर्तते।

refer to