समाचारं

बृहत्पर्दे किञ्चित् आघातं ददातु, "Decryption" इत्यनेन कृतम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः NetEase News NetEase Special Content Incentive Plan हस्ताक्षरितस्य खातेः [Tucao Cinema] इत्यस्य मूलसामग्री अस्ति ।



वायुः प्रचण्डः प्रवहति स्म ।

भित्तिस्थाः सङ्ख्याः सजीवाः इव अभवन्, पुस्तकस्य पृष्ठानि सर्वत्र आकाशे उड्डीयन्ते स्म, युवानः रोङ्ग जिन्झेन् इत्यस्य कृशशरीरं च आवर्त्य आसीत् सः मेजस्य कोणं कठिनतया गृहीत्वा दीपं अधः आकर्षितवान्।

"एकः द्वौ त्रीणि।"

प्रकाशः तस्य युवामुखं शनैः शनैः प्रकाशितवान्, अग्रे दूरस्थः मार्गः अज्ञात-अनिवर्तनीय-नियति-पूर्णः आसीत्...



"Decryption" इति चलच्चित्रं दशनिमेषेभ्यः न्यूनं यावत् उद्घाटितम्, प्रेक्षकान् स्वप्ने आकर्षितवान्, अपि च तया अहं अवगच्छामि स्म:

एतत् भिन्नं चलच्चित्रं असामान्ययात्रा च।

"विगुप्तीकरणम्" माई जिया इत्यस्याः समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति ।

एतत् दीर्घकालं यावत् व्याप्तं कथां कथयति, तस्याः बौद्धिकं भावनात्मकं च एकाग्रता उच्चा भवति ।

द्रुतपरिवर्तनस्य युगे गणितस्य प्रतिभाशाली रोङ्ग जिन्झेन् (लिउ हाओरन् इत्यनेन अभिनीतः) स्वस्य सर्वान् प्रयत्नाः कोडानाम् व्याख्यानार्थं समर्पितवान्, तथा च शीर्षस्तरीयमानसिकक्रीडां क्रीडन् जीवनस्य उतार-चढावस्य अनुभवं कृतवान्

किं भवन्तः कदापि कल्पितवन्तः यत् यदि "Decryption" इत्येतत् बृहत्पटले स्थापितं तर्हि कीदृशं भविष्यति?

अप्रत्याशितरूपेण निर्देशकः चेन् सिचेङ्गः स्वप्नात् स्वप्नं निर्मितवान्, कथायाः पुनर्स्थापनं कृत्वा पुनः आकारं दत्तवान् ।

एतेन जनाः दीर्घकालं यावत् बृहत्पटले चलचित्रदर्शनस्य सुखं विसर्जनं च लभन्ते, तत्सहकालं च आत्मायां प्रभावं अनुभवन्ति

विच्छेदनम्, २.सङ्केतस्य व्याख्यानार्थं प्रतिभाशालिनः रोङ्ग जिन्झेन् इत्यस्य अनुसरणं प्रेक्षकरूपेण, अन्यस्य हृदयं प्राप्तुं च व्यक्तिरूपेण च।

स्वप्नं कुरुत

प्रायः कथ्यते यत् चलचित्रनिर्माणं स्वप्ननिर्माणस्य विषयः अस्ति अस्मिन् समये "Decryption" वस्तुतः दश स्वप्नानां निर्माणं करोति ।

स्वप्नवत्रक्तवालुका समुद्रतट, समुद्रजलं विचारस्य अस्तित्वस्य लेशान् प्रक्षालयति;

प्रकृतेः नियमानाम् सटीकता, शीतरक्तता च, तथैव मनुष्यस्य सत्यानुसन्धानस्य हठः, उन्मादः च रक्तस्पर्शेन मूर्तरूपं प्राप्नोति



असीमम्सुवर्ण ईख दलदलम्, स एव अनन्तः सर्पिलः गभीरेषु निगूढः अस्ति।

सूर्याधः धावन् अन्धकारे अन्वेषणं कृत्वा कामस्य अधः प्रवाहः भवति।



स्वप्नानां नियमाः प्रतिबन्धाः वा नास्ति, कल्पना च विचित्रं रोमान्टिकं च सौन्दर्यं निर्माति ।

IMAX इत्यस्य विशेषशूटिंग् इत्यस्य बनावटं बृहत्पटलेन अनन्ततया वर्धितं भवति, जनान् आश्चर्यस्य चक्करप्रदयात्रायां नेति, प्रायः कालस्य व्यतीतं विस्मरति।

सर्वं एतावत् कल्पनाशीलं, तथापि एतावत् मूर्तम्।

विशेषतः एषः स्वप्नः——

इदं मधुरं बालसदृशं च मनोरञ्जनपार्कम् अस्ति, परन्तु एकदा भवन्तः अन्तः गच्छन्ति तदा भवन्तः प्रचण्डं उत्पीडनस्य भावः अनुभवन्ति ।

अन्तिमे सेकेण्ड् मध्ये आच्छादितानि फेरिस् चक्राणि क्रमेण परिभ्रमन्ति स्म, उज्ज्वलतया प्रकाशन्ते स्म ।

अग्रिमे द्वितीये क्रमबद्धः संसारः सहसा पतितः, मर्दितः च अभवत्, येन जनाः भारहीनतायाः भयभीताः अभवन् ।



रोङ्ग जिन्झेन् इत्यस्याः रक्तवाहिनीः आस्पतेः शय्यायां परिपथेन सह सम्बद्धाः सन्ति, सा च एनियाक् इत्यस्य कक्षे फसति, येन विचित्रः वालरसः पुरुषः बन्दुकेन तस्याः अनुसरणं करोति, तथा च डिजिटल चक्रव्यूहः "जीवनं प्राप्नोति" च तां अवरुद्ध्यताम्।

तत्र हिप्पी, "रेड् लालटर्न्", रॉक् संगीतम् अपि अस्ति...



कल्पना असाधारणा अस्ति, समाप्तेः स्तरः च आश्चर्यजनकः अस्ति।

चित्रस्य प्रत्येकं फ्रेमः महता प्रवेशेन मम मनसि प्रविष्टः, येन अहं आश्चर्यं, स्मरणं च न कर्तुं शक्नोमि ।

मम विशेषतः यत् रोचते तत् अस्ति यत् एतेषां स्वप्नानां निर्माणं न केवलं नेत्रप्रकाशकं, अपितु वहति अपिप्रबल अद्वितीय सौन्दर्य।

रक्तसमुद्रतटदृश्यं उदाहरणरूपेण गृह्यताम् : १.

कला-प्रोप्स्-दलेन १०५ टन-विशेषरूपेण रञ्जितं ठोस-रक्तवालुका च निर्मितम्, तथा च रेत-तरङ्गयोः मध्ये अन्तरक्रियायाः परीक्षणार्थं तरङ्ग-यन्त्रस्य उपयोगः कृतः ... निर्माणात् शूटिंग् यावत् ९० दिवसाः यावत् समयः अभवत् अन्ततः अप्रतिमं दृश्य-आघातं आनयत् ।

यदा अहं बृहत्पटले एतत् दृश्यं दृष्टवान् तदा स्वप्नस्य भावः एतावत् आश्चर्यजनकः आसीत् यत् मम इच्छा अपि अभवत् यत् एतत् वास्तविकं अस्ति तथा च एषः परः पक्षः अस्ति यत्र अहं गन्तुं शक्नोमि... एतत् अनुभवस्य प्रबलभावनायाम् स्पष्टम् अस्ति .



श्रव्य-दृश्य-तमाशेन आनयितस्य प्रभावस्य अतिरिक्तं "Decryption" इत्यस्य कथने अपि एकः सफलता अस्ति :

स्वप्नाः एकः युक्तिः अपि च अभिव्यक्तिः च ।

दश स्वप्नाः जटिलाः प्रतीयन्ते परन्तु वस्तुतः समृद्धाः सन्ति प्रगतिशीलाः दृश्य-आघाताः मुख्यकथायाः प्रतिध्वनिं कुर्वन्ति ।

यदा मेजदीपः प्रज्वलितः निष्क्रियः च भवति तदा प्रकाशस्य अन्धकारस्य च मध्ये वास्तविकता स्वप्नयोः मिश्रणं भवति, अन्तःकरणं प्रज्ञा च परस्परं आलिंगयन्ति।

दश स्वप्नाः अपि दशस्तराः सन्ति, मुँहासयुक्तबालकात् आरभ्य मौनम् भव्यं च नेतारं यावत्, इन्धनं समाप्तं दुःखदं नायकं यावत्।

रोङ्ग जिन्झेन् स्वप्नैः सह उलझने स्वजीवनस्य अन्तं समीपं गच्छति, भवन्तः च अहं च प्रत्येकं स्वप्नात् तस्य जीवनस्य प्रगतिपट्टिकां स्पृशामः।



पश्चात् पश्यन् अहं अवगच्छामि यत् एतावता विवरणानां लेशाः सन्ति।

मनोरञ्जनपार्के विशालः शतरंजसेट् च चायघटाः, कटोराश्च रोङ्ग जिन्झेन् इत्यस्य जीवने सर्वोत्तमसमयं बुनन्ति ।

किं च फेरिस्-चक्रस्य मर्दनं, विनाशः च तस्य बलात् विदाई-हानि-प्रतीकम् अस्ति ?



न बहवः विध्वंसकाः।

यत् निश्चितं तत् अस्ति यत् स्थले एव आघातस्य व्याख्यास्थानस्य च सह-अस्तित्वं "Decryption" इत्यस्य तमाशाप्रभावं न केवलं अस्थायीं करोति, अपितु दीर्घकालीनजीवनशक्तिः अपि भवति

जनान् आकारयतु

भवता निश्चितरूपेण कदापि लियू हाओरान् एतादृशं न दृष्टम्——

केशाः विरलाः, शरीरं कृशं, व्यवहारः संकुचितः, सः शीघ्रं वदति परन्तु परदृष्टिं सर्वदा परिहरति।

प्रथमदृष्ट्या तं ज्ञातुं न साहसं कृतवान्, परन्तु अधुना अहं तस्य प्रति अतीव आकृष्टः अस्मि ।



बाह्यप्रतिबिम्बं मुक्तं भवति, आन्तरिकस्वभावः च पुनः आनयति, भव्यपृष्ठभूमिस्थस्य पौराणिकस्य व्यक्तिस्य कथा च स्वतन्त्रतया कथ्यते

रोङ्ग जिन्झेन् एकः प्रतिभाशाली अस्ति।

बाल्ये अहं गणयितुं शक्नोमि यत् कश्चन व्यक्तिः कियत् दिवसं जीवितः अस्ति यदा अहं वृद्धः अभवम् तदा अहं गणितस्य सम्यक् स्कोरेन सह विश्वविद्यालयस्य गणितविभागे प्रवेशं प्राप्तवान्।

तस्य प्रतिभा स्वप्न-वास्तविकतायोः भेदं कर्तुं असमर्थं करोति, तस्य समाजीकरणस्य प्रमाणं च अत्यन्तं न्यूनं भवति : सः संख्याभिः जागर्ति, स्वप्नेषु प्रहेलिकाभिः सह क्रीडति, अवलोकनेन गणनायाश्च जनानां मध्ये सम्बन्धान् ज्ञातुं प्रयतते

परन्तु तस्य प्रतिभा अपि तं स्थापितजीवनात् बहिः आकर्षितवती, बन्धुभिः, मित्रैः, आधिपत्यैः, पुरातनशत्रुभिः च मिलितुं प्रेरितवती, तथा च संहिताभङ्गकर्मणि सम्मिलितुं मार्गदर्शनं कृतवती



सः अपि हाशियाकृतः व्यक्तिः अस्ति ।

रोङ्ग-परिवारस्य अवैधपुत्रः इति नाम्ना सः उपेक्षितः भूत्वा प्रायः सम्पूर्णं बाल्यकालं शीतकक्षे एव व्यतीतवान् ।

यदा याङ्गमहोदयः स्वर्गं गतः तदा सः विश्वविद्यालयस्य अध्यक्षस्य क्षियाओ लिली (डेनियल वु इत्यनेन अभिनीतः) इत्यस्य गृहं गतः ।

क्षियाओ लिली इत्यस्य परिवारः तस्य निकटबन्धुवत् व्यवहारं करोति स्म चेदपि सः मानसिकरूपेण कदापि गन्तुं प्रेरयितुं सज्जः आसीत् ।

वर्षारात्रौ सामानं समायोजयितुं दृश्यं आनन्ददायकं हृदयविदारकं च आसीत् ।



प्रतिभा च विरहं च बलं भंगुरं च संयमः उन्मादः, विरोधाभासयुक्ताः प्रतीयमानाः गुणाः मिलित्वा रोङ्ग जिन्झेन् इत्यस्मिन् असाधारणं प्रकाशं निर्मान्ति, यत् अस्माकं "प्रतिभा" इत्यस्य कल्पनायाः अनुरूपं भवति ।

परन्तु "Decryption" इत्यस्य महत्त्वाकांक्षा न केवलं प्रतिभायाः रूपं प्रस्तुतुं, अपितु व्यक्तिनां वास्तविकतां गभीरतां च स्पृशितुं अपि अस्ति।

यथा विगुप्तीकरणस्य मूलं संख्यानां व्याख्यानं न भवति, अपितु जनानां हृदयं प्राप्तुं भवति, तथैव रोङ्ग जिन्झेन् कथनस्य मानवस्वभावस्य च दृष्ट्या द्विगुणार्थान् वहति

कथं तस्य समीपं गन्तव्यं, स्पर्शं कर्तुं, अवगन्तुं च?

चेन् सिचेङ्गः चरित्रनिर्माणे आख्यायिकभावस्य मांसरक्तस्य च भावस्य सन्तुलनं सम्यक् नियन्त्रितवान् अस्ति ।

प्रथमः,चलचित्रं विशेषयुगे गुप्तमोर्चे बारूदं विना रोमाञ्चकारीं "डिकोडिंग्" युद्धं प्रस्तुतं करोति ।, एकदा जनान् स्वेदं कृतवान् ।

कथं प्रस्तुतं कर्तव्यम् ?

Rong Jinzhen कृते प्रतिद्वन्द्वी ज्ञातव्यम्।

अवश्यं एकादशाधिकप्रतिभाः सन्ति - रोङ्ग जिन्झेन्, प्रोफेसर सीस् (जॉन् क्यूसैक् इत्यनेन अभिनीतः) च गणितीयप्रतिभाद्वयं मिलितुं नियतं दृश्यते।

महाविद्यालये शतरंजक्रीडायाः श्रृङ्खला तयोः मध्ये एकं बन्धनं निर्मितवती यत् परस्परं पोषयति स्म, परस्परं स्पर्धां च करोति स्म ।

"द रिडलर" सीस् इत्यनेन अनेके मनोवैज्ञानिकजालाः स्थापिताः, यदा तु "ड्रीम इंटरप्रेटर" रोङ्ग जिन्झेन् सर्वदा स्वस्य अवचेतनसंकटान् तीक्ष्णतया सूचयितुं शक्नोति ।

नित्यं कूर्दनानि कूर्दनविचाराः इव सन्ति ते शतरंजं क्रीडन्ति, स्वं अतिक्रमयन्ति च।

अस्मिन् क्रमे द्वन्द्वस्य रोमाञ्चः निरन्तरं सञ्चितः भवति ।



द्वितीयविश्वयुद्धस्य समाप्तिः अभवत्, शीतयुद्धस्य आरम्भः च अभवत् ।

तौ दैवेन समुद्रस्य उभयतः विभक्तौ, ततः वायुना नूतनं द्वन्द्वयुद्धं आरब्धवन्तौ ।

ज़ीज् सः व्यक्तिः अस्ति यः समस्यां निर्मितवान्, सः च स्वजीवने यत् ज्ञातवान् तत् गुप्तशब्दानां चक्रव्यूहरूपेण परिकल्पितवान् Rong Jinzhen इति व्यक्तिः यः समस्यायाः समाधानं करोति, सः च समस्यायाः समाधानस्य उपायान् अन्वेष्टुं स्वस्य सम्पूर्णं जीवनं यापयति

रहस्यस्थापनस्य, विगुप्तीकरणस्य च प्रक्रियायां शिक्षकानां छात्राणां च गुप्तवार्तालापाः सन्ति, समुद्रेषु बुद्धियुद्धानां संयोजनं च अन्तर्राष्ट्रीयस्थितेः विवर्तनानि संयोजयति

बैंगनीघनात् कृष्णघनपर्यन्तं यावत् अधिकं दारणस्य कठिनता अधिका भवति तावत् मानसिकद्वन्द्वस्य स्फुलिङ्गः अधिका भवति।

पूर्वं सञ्चिताः भावाः अपि क्रैकक्षणे प्रवहन्ति, येन जनाः स्वस्य आन्तरिकं क्रन्दनं निरोधयितुं असमर्थाः भविष्यन्ति ।



वातावरणनिर्माणस्य अन्यत् केन्द्रबिन्दुः रहस्यपूर्णविभागस्य ७०१ परितः परिभ्रमति ।

रोङ्ग जिन्झेन् ७०१ इत्यस्य द्वारं ठोकितुं नेतवती, तस्मिन् एव काले सा प्रेक्षकान् अपि पदे पदे मूलरहस्यस्य सत्यस्य च समीपं नेतवती

कृष्णहरिद्रावेणुवने अन्ते स्थितं रक्तद्वारं वा, अथवा "शतरंजस्य उन्मत्तः" यः स्वयमेव गुञ्जति, ए बिङ्गः, यः गुप्तशब्दं श्रोतुं उत्तरदायी अस्ति।

निगरानीयकैमरा, पंच कार्ड्, रोङ्ग जिन्झेन् इत्यस्य कक्षस्य भित्तिषु दशसहस्राणि सङ्ख्याः अपि सर्वे जनान् जिज्ञासुं जनयन्ति...

सर्वे विवरणाः अस्य वाक्यस्य प्रतिध्वनिं कुर्वन्ति - "गुप्तशब्दः शस्त्रम् अस्ति।"



प्रतिभाशालिनः संख्याभिः स्वप्नैः च नृत्यं कर्तुं ददति, सूक्ष्मभावनात्मकसूचनानि अपि पौराणिकं जीवनं फलं प्राप्तुं शक्नुवन्ति ।

रोङ्ग जिन्झेन्-जियाओ लिली-परिवारयोः स्नेहः द्विवारं परोक्षितानां चायस्य विशालकटोरेषु प्रवहति स्म ।

प्रथमवारं यदा वयं प्रथमवारं आगच्छामः, द्वितीयः समयः च यदा वयं चिरविरहस्य अनन्तरं पुनः मिलामः ।

द्विवारं कटोराम् उत्थापयन्, द्वौ परिस्थितौ, द्वौ तादात्म्यौ, परन्तु समानेन उष्णतायाः कोमलतायाः च सह "मम गृहं यत्र मम हृदयं अस्ति" इति।

रक्तसम्बन्धान् जनानां मध्ये बन्धनानि च अतिक्रम्य एतादृशः पारिवारिकः स्नेहः एव रोङ्ग जिन्झेनस्य अनन्तविस्तारमाणान् उन्मत्तस्वप्नान् वारं वारं सहते, सान्त्वनां च ददाति अत एव असाधारणप्रतिभायाः "मानवस्पर्शः" अस्ति

अस्य सर्वोत्तमम् उदाहरणं चलच्चित्रस्य अन्ते रोङ्ग जिन्झेन् इत्यस्य अन्तिमनिर्णयः अस्ति ।

न केवलं प्रतिभायाः पारमार्थिकप्रतिमानं, अपितु मानवस्वभावस्य मृदुता, कान्तिः च।



रोङ्ग जिन्झेन् इत्यस्य वृद्धेः पृष्ठतः असंख्याकाः साधारणाः जनाः सन्ति ।

तस्मिन् विशेषे युगे ते निःसंकोचम् एव समर्पितवन्तः, केवलं अधिकान् जनानां प्राणान् रक्षितुं, श्वः प्रदोषस्य रक्षणार्थं च।

यथा, लाओ झेङ्ग् (चेन् डाओमिङ्ग् इत्यनेन अभिनीतः), यस्य नाम कदापि न अभवत्, वासिली (वाङ्ग युटियन इत्यनेन अभिनीतः), यः मौनः अस्ति, स्वस्य अभिव्यक्तिं कर्तुं न जानाति, तथा च ७०१ तमे वर्षे महत्त्वाकांक्षिणः जनाः ये अपि परिश्रमं कृतवन्तः, भक्ताः च आसन् तेषां यौवनं कोडस्य व्याख्यां कर्तुं...

तेषां यथार्थनामानि कथाश्च न अभिलेखितानि स्यात्, परन्तु तेषां आत्मा इतिहासस्य दीर्घनद्यां सर्वदा उत्कीर्णः भविष्यति ।



पश्चात् पश्यन् सम्यक् चिन्तयित्वा वयं पश्यामः यत् जिओ लिली, शी यिस्, लाओ झेङ्ग् च रोङ्ग जिन्झेन् इत्यस्य जीवनस्य विभिन्नेषु चरणेषु प्रकटिताः, तस्य जीवनस्य मार्गदर्शकाः च अभवन्, किञ्चित्पर्यन्तं "पितुः" भूमिकां अपि स्वीकृतवन्तौ

विशेषतः प्रथमद्वयं रोङ्ग जिन्झेन् क्रमशः ज्ञानं नैतिकता च शिक्षयति स्म, तथा च विभिन्नसांस्कृतिकदृष्टिकोणात् "देशस्य" परिभाषां सूचितवान्

उत्तरद्वयं रोङ्ग जिन्झेनस्य वृद्धिं दैवं च धावन्तौ आगत्य आगत्य प्रतिध्वनितवन्तौ——

सः प्रथमं अराजकतायां आत्मानं पृच्छितुं शिक्षितवान् यत् अहं कोऽस्मि किं च प्रेम करोमि?

यथा च तस्य जीवनं पदे पदे अग्रे गच्छति स्म तथैव सः अन्वेषणं कर्तुं आरब्धवान् यत् अस्य प्रेम्णः कृते अहं किं कर्तुं शक्नोमि?

अन्ते सः असीमस्वप्ने निर्गमं प्राप्य स्वस्य साक्षात्कारार्थं वास्तविकतायाः भारं प्राप्नोत् ।

चलचित्रस्य अन्ते एकः सङ्ख्या मां दंशितवान् - ११,७१७ दिवसाः, ३२ वर्षाणि, रोङ्ग जिन्झेन् इत्यस्य जीवनम्।

जीवनं प्रहेलिका इव मृत्युः उत्तरवत्। अल्पायुषः सः सर्वदा स्वस्य प्रतिभा मनः प्रयुज्य विशालनियतिः स्पर्धां करोति स्म, अपि च स्वस्य समृद्धैः एकान्तैः स्वप्नैः सह स्पर्धां करोति स्म, सामञ्जस्यं च करोति स्म

सः कदापि किमपि न याचितवान्, कोलाहलं च न कृतवान्, अपितु स्वस्य कार्यं सम्पन्नं कर्तुं, असंख्यदेशवासिनां कृते शुद्धभूमिरक्षणाय च सम्पूर्णं जीवनं समर्पितवान्



प्रकाशाः प्रज्वलिताः, रोङ्ग जिन्झेन् इत्यस्य कथा समाप्तवती, अहं च अद्यापि बृहत्पटलेन आनयितस्य परमस्य अनुभवस्य मध्ये निमग्नः आसम्।

इदं स्वप्नस्य पृष्ठभूमिसङ्गीतं "I Am The Walrus" इति आसीत् यत् चेन् सिचेङ्ग् बहुधनेन क्रीतवन् आसीत् ।

सङ्गीतस्य काल्पनिकः भ्रान्तिशैली च मां वालरस, एग्मेन्, चक्रं, भंवर...

जागृत्य अधिकं गभीरं अवगच्छन्तु यत् "स्वप्नस्य" अर्थः एव अस्तिचलचित्रउद्योगस्य बलस्य उत्पादनम्

दृश्यचक्षुषः आश्चर्यजनकं प्रस्तुतीकरणं वा कथनस्य अभिव्यक्तिस्य च नवीनता वा, ते चीनीयचलच्चित्र-उद्योगस्य विकासे महत्त्वपूर्णं सोपानम् अस्ति

अस्य पृष्ठतः चलच्चित्रनिर्मातृणां नवीनतायाः प्रामाणिकतायाः च अन्वेषणं भवति, अपि च "वास्तविकं चलच्चित्रं" दृष्ट्वा बृहत्पर्दे स्वप्ने विलम्बं कर्तुं प्रेक्षकाणां असंख्याः अपेक्षाः अपि सन्ति



अत्यन्तं अनुशंसितं यत् भवान् IMAX संस्करणं पश्यति, येन भवान् "Decryption" इत्यस्य श्रव्य-दृश्य-प्रभावं अधिकतया सहजतया अनुभवितुं शक्नोति, तथा च चलच्चित्रस्य बुनने, पालिश-करणे च सृजनात्मक-दलस्य तीक्ष्णतां, उत्साहं च अधिकसुकुमारतया द्रष्टुं शक्नोति

दशवर्षेषु एकः स्वप्नः।

दिष्ट्या अद्यापि एतादृशं "स्वप्नं" द्रष्टुं इच्छन्तः जनाः सन्ति ।

प्रेक्षकत्वेन अहं बृहत्पटले "विगुप्तीकरणस्य" यात्रायाः आनन्दं लभते।

अयं लेखः NetEase News NetEase Special Content Incentive Plan Signing Account [Tucao Cinema] इत्यस्य मूलसामग्री अस्ति ।