समाचारं

लियू हाण्डोङ्ग इत्यस्य विरुद्धं भूप्रयोगस्य अधिकारस्य अवैधरूपेण पुनर्विक्रयणस्य आरोपः आसीत्, तस्य विरुद्धं बहुविधअपराधेषु अभियोगः कृतः ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के सर्वोच्चजनअभियोजकालयस्य प्रतिवेदनानुसारं जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वसदस्यः उपनिदेशकः च लियू हाण्डोङ्गः घूसग्रहणं, स्वशक्तिस्य दुरुपयोगं, भूप्रयोगाधिकारस्य अवैधरूपेण विक्रयणं च इति शङ्कितः आसीत् अस्य प्रकरणस्य अन्वेषणं राष्ट्रियपर्यवेक्षकआयोगेन कृतम्, जियांग्सूप्रान्तस्य याङ्गझौ जनसुरक्षाब्यूरोद्वारा च अन्वेषणं कृतम् सर्वोच्चजनअभियोजकालयस्य अनन्तरं जनअभियोजकालयेन हुबेईप्रान्तस्य क्षियाङ्गयाङ्गनगरस्य जनअभियोजकालयेन अस्य प्रकरणस्य समीक्षां अभियोजनं च कर्तुं निर्दिष्टम्। अधुना एव क्षियाङ्गयाङ्गनगरपालिकायाः ​​जनअभियोजकालयेन क्षियाङ्गयाङ्गनगरीयमध्यमजनन्यायालये सार्वजनिकाभियोजनं दाखिलम् अस्ति।



चित्रे लियू हाण्डोङ्गस्य सूचना दृश्यते सः जियाङ्गसु प्रान्तीयवित्तविभागस्य दलसचिवः आसीत् ।

अभियोजनपक्षः आरोपितवान् यत् - १.

प्रतिवादी लियू हाण्डोङ्गः जियांगसू प्रान्ते जियांगपु काउण्टी इत्यस्य सचिवस्य काउण्टी मेयरस्य च, जियांगसू प्रान्ते नानजिंग नगरपालिकायाः ​​समितिस्य स्थायीसमितेः सदस्यस्य, नानजिंगनगरस्य पुकोउ जिलासमितेः सचिवस्य, पार्टी नेतृत्वसमूहस्य सचिवस्य निदेशकस्य च रूपेण स्वस्य पदस्य उपयोगं कृतवान् जियांगसू प्रान्तस्य वित्तविभागस्य तथा प्रान्तीयस्थानीयकरब्यूरोस्य पार्टीनेतृत्वसमूहस्य सचिवः, तथा च जियांगसूप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः दलनेतृत्वसमूहस्य सदस्यत्वेन, उपनिदेशकादित्वेन स्वपदस्य लाभं गृहीत्वा। , अन्येषां कृते लाभं याचयन्, अन्येभ्यः च अवैधरूपेण सम्पत्तिं स्वीकुर्वन्, विशेषतः विशालमात्रायां;

जियांगसू प्रान्तस्य जियांगपु काउण्टी समितिस्य सचिवः काउण्टी मजिस्ट्रेटः, जियांगसू प्रान्तस्य नानजिंग नगरसमितेः स्थायीसमितेः सदस्यः, नानजिंगनगरस्य पुकोउ जिलासमितेः सचिवः, पार्टी सचिवः, जियांगसू प्रान्तीयवित्तविभागस्य निदेशकः च इति रूपेण कार्यं कुर्वन् तथा प्रान्तीयस्थानीयकरब्यूरोस्य दलसचिवः, सः भूमिप्रयोगाधिकारस्य हस्तांतरणे सम्मिलितः आसीत्, भूमिमूल्यवर्धितकरस्य छूट इत्यादिषु विषयेषु सत्तायाः दुरुपयोगस्य परिणामेण सार्वजनिकसम्पत्त्याः महती हानिः अभवत्, हितस्य देशः जनः च, परिस्थितयः च विशेषतया गम्भीराः सन्ति;

भूमिप्रबन्धनविनियमानाम् उल्लङ्घनं, लाभं प्राप्तुं अन्यैः सह भूमिप्रयोगाधिकारस्य अवैधरूपेण पुनर्विक्रयणं च परिस्थितयः विशेषतया गम्भीराः सन्ति । विधिनानुसारं घूसस्य, सत्तायाः दुरुपयोगस्य, भूप्रयोगस्य अधिकारस्य अवैधपुनर्विक्रयणस्य अपराधेषु सः आपराधिकरूपेण उत्तरदायी भवितुमर्हति लियू हाण्डोङ्गः अनेकानि अपराधानि कृतवान्, तस्य दण्डः कानूनानुसारं युगपत् एव दातव्यः ।

चाङ्ग'आन् स्ट्रीट् (WeChat ID: Capitalnews) इत्यस्य गवर्नर् इत्यनेन उल्लेखितम् यत् यदा अस्मिन् वर्षे मार्चमासे अभियोजकराज्येन लियू हाण्डोङ्ग इत्यस्य गृहीतुं निर्णयः कृतः तदा तस्य घूसग्रहणस्य, सत्तायाः दुरुपयोगस्य च शङ्का आसीत् अस्मिन् समये तस्य विरुद्धं अभियोगः कृतः, भूप्रयोगाधिकारस्य अवैधपुनर्विक्रयणस्य आरोपः च कृतः, यत् पतितानां अधिकारिणां मध्ये दुर्लभम् अस्ति । अनुशासननिरीक्षणकेन्द्रीयआयोगेन तथा च राष्ट्रियपरिवेक्षकआयोगेन एकदा निवेदितं यत् लियू हाण्डोङ्गः नूतनप्रकारस्य भ्रष्टाचारं गुप्तभ्रष्टाचारं च कृतवान्, स्वस्य पदस्य लाभं गृहीत्वा भूमिहस्तांतरणं, व्यापारसञ्चालनम् इत्यादिषु अन्येषां लाभाय, अवैधरूपेण च विशालराशिं स्वीकृतवान् सम्पत्तिः।


लियू हाण्डोङ्ग इत्यस्य विरुद्धं बहुविध-अपराधेषु अभियोगः कृतः

पूर्वं निष्कासितानां अधिकारिणां मध्ये एतादृशेषु अपराधेषु सम्बद्धाः सन्ति : २०२३ तमे वर्षे शाण्डोङ्ग प्रान्तीयप्राकृतिकसंसाधनविभागस्य पूर्वप्रथमस्तरीयनिरीक्षकः सोङ्ग शौजुन् घूसस्य दोषी अभवत्,राज्यस्वामित्वस्य भूप्रयोगस्य अधिकारस्य न्यूनमूल्येन अवैधरूपेण विक्रयणस्य अपराधः , १२ वर्षाणां कारावासस्य दण्डः, ८,००,००० आरएमबी दण्डः च दत्तः । २०१८ तमे वर्षे आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य भूमिसंसाधनविभागस्य पूर्वउपनिरीक्षकः वेन जियानहुआ इत्यस्य उपरि भ्रष्टाचारः, घूसग्रहणं, घूसप्रदानं,भूमिप्रयोगाधिकारस्य अवैधहस्तांतरणस्य अपराधः, अभियोगः कृतः ।

जनसूचनाः दर्शयति यत् लियू हाण्डोङ्गस्य जन्म अगस्तमासे १९५९ तमे वर्षे अनहुई-प्रान्तस्य शुचेङ्ग्-नगरे अभवत् झेन्जियांग-नगरस्य मेयररूपेण २०१२ तमे वर्षे जियांग्सू-प्रान्तीयवित्तविभागस्य निदेशकः, दलसमितेः सचिवः, प्रान्तीयस्थानीयकरब्यूरो-पक्षस्य समितिसचिवः च इति नियुक्तः ।

२०१८ जनवरीतः २०२३ जनवरीपर्यन्तं लियू हाण्डोङ्गः जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः पार्टीनेतृत्वसमूहस्य उपनिदेशकः सदस्यः च अभवत्

२०२३ तमस्य वर्षस्य एप्रिलमासे लियू हाण्डोङ्गस्य आधिकारिकघोषणायां अन्वेषणं कृत्वा अस्मिन् वर्षे फेब्रुवरीमासे सः दलात् निष्कासितः ।

अन्वेषणानन्तरं लियू हाण्डोङ्गः स्वस्य आदर्शान् विश्वासान् च नष्टवान्, स्वस्य मूल-अभिप्रायं, मिशनं च त्यक्त्वा, संगठनात्मक-सेन्सरशिपस्य प्रतिरोधं कृतवान्;

अष्टानां केन्द्रीयविनियमानाम् भावनायाः उल्लङ्घनं, नियमानाम् उल्लङ्घनेन उपहारं, उपहारं, उपभोक्तृकार्डं च स्वीकुर्वन्, आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति भोज्यभोजनं च स्वीकुर्वन्

संगठनात्मकसिद्धान्तानां उल्लङ्घनं, आवश्यकतानुसारं व्यक्तिगतविषयाणां सूचनां दातुं असफलता, अन्येषां कार्यपदोन्नतिसमायोजनाय च सहायतां प्रदातुं शक्तिउल्लङ्घनस्य लाभं ग्रहणं च

हस्ते विद्यमानं शक्तिं व्यक्तिगतलाभार्थं साधनरूपेण परिणमयन्तु, स्वशक्तिं स्वबन्धुजनानाम् लाभं प्राप्तुं प्रयोजयन्तु, स्वजनानाम् व्यक्तिगतलाभार्थं स्वशक्तिप्रयोगं च अनुमोदयन्तु, अनुमोदयन्तु च

राजनैतिकनिष्पादनस्य अवधारणा विकृता भवति, व्यक्तिः मनमाना सत्तां गृह्णाति, कार्ये च स्वकर्तव्यं सम्यक् न निर्वहति;

अधिकारी भवितुम् इच्छन्तः धनिनः भवितुम् इच्छन्तः ते बेईमानव्यापारिभिः सह साझेदारीम् कुर्वन्ति, नूतनप्रकारस्य भ्रष्टाचारं गुप्तभ्रष्टाचारं च कुर्वन्ति, भूमिहस्तांतरणं, व्यापारसञ्चालनम् इत्यादिषु अन्येषां लाभाय स्वपदस्य उपयोगं कुर्वन्ति, अवैधरूपेण च महतीं सम्पत्तिं प्राप्नुवन्ति

सत्तायाः दुरुपयोगेन राष्ट्रहितस्य विशेषतया महती हानिः अभवत् ।

स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्

पूर्वं निवेदितम्

जियाङ्गसु "व्याघ्रः" लियू हाण्डोङ्ग् इत्यस्य अन्वेषणं कृतम्, अनेके पूर्ववर्तिनः क्रमेण निष्कासिताः

सप्ताहान्ते “व्याघ्”-अभियानस्य समये जियाङ्गसु-प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वसदस्यः उपनिदेशकः च लियू हाण्डोङ्ग् इत्यस्य अन्वेषणं कृतम्

१६ एप्रिल दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे घोषितं यत् दलनेतृत्वसमूहस्य पूर्वसदस्यः, जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः च लियू हाण्डोङ्गः गम्भीरउल्लङ्घनस्य शङ्कितः अस्ति अनुशासनस्य कानूनस्य च विषये अस्ति तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च क्रियते।

लियू हाण्डोङ्गस्य जन्म १९५९ तमे वर्षे अगस्तमासे अनहुई-प्रान्तस्य शुचेङ्ग्-नगरे अभवत्, विशेषतः नानजिङ्ग्-नगरे बहुवर्षं यावत् कार्यं कृतवान् ।

२०१८ तमे वर्षात् आरभ्य लियू हाण्डोङ्गः जियांग्सू प्रान्तीयजनकाङ्ग्रेसस्य स्थायिसमितेः पार्टीनेतृत्वसमूहस्य सदस्यत्वेन च कार्यं कृतवान् अस्मिन् वर्षे जनवरीमासे जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य पुनः निर्वाचनानन्तरं सः एतत् पदं न धारयिष्यति कार्यालयं त्यक्त्वा प्रायः मासत्रयानन्तरं लियू हाण्डोङ्गस्य अन्वेषणं कृतम् ।

प्रायः मासत्रयपूर्वं प्रान्तीयजनकाङ्ग्रेसपक्षतः निवृत्तः

अस्मिन् वर्षे जनवरीमासे १९ दिनाङ्के १४ तमे जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य प्रथमसत्रे चतुर्थं पूर्णसत्रं कृतम्, यत्र १४ तमे जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य निदेशकः, उपनिदेशकः, महासचिवः, स्थायीसमितेः सदस्याः च निर्वाचिताः

एतस्य पदपरिवर्तनानन्तरं लियू हाण्डोङ्गः जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकपदं त्यक्तवान्, वार्तामाध्यमेषु तस्य विषये दुर्लभतया एव सूचनाः दत्ताः पदपरिवर्तनात् पूर्वं सः यथासाधारणं जियाङ्गसुप्रान्तस्य द्वयोः सत्रयोः सम्बद्धेषु सभासु भागं गृह्णाति स्म, ततः पूर्वं यथासाधारणं विविधकार्यक्रमेषु अपि भागं गृह्णाति स्म

यथा, ५ जनवरी दिनाङ्के जियाङ्गसु-प्रान्तीयजनकाङ्ग्रेसस्य वित्तीय-आर्थिक-समित्या योजनायाः मसौदे प्रारम्भिकसमीक्षा-सभा आयोजिता लियू हाण्डोङ्गः सभायां भागं गृहीत्वा प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकरूपेण भाषणं कृतवान्

सूचना दर्शयति यत् लियू हाण्डोङ्गः अनहुईनगरस्य अस्ति, परन्तु तस्य आधिकारिकं करियर-अनुभवं सर्वं जियांग्सु-प्रान्ते आसीत् तस्य व्यक्तिगत-जीवनवृत्तं तस्य प्रारम्भिकेषु वर्षेषु जियांग्पु-मण्डले, नानजिङ्ग्-नगरस्य, जियाङ्गसु-नगरस्य जनरल्-मशीनरी-कारखाने फिटर-रूपेण कार्यं कृतवान् प्रान्तः महाविद्यालयप्रवेशपरीक्षायाः पुनः आरम्भानन्तरं नानजिंगसामान्यविश्वविद्यालयस्य नानजिङ्गशिक्षकमहाविद्यालये प्रवेशं प्राप्तवान् ।

स्नातकपदवीं प्राप्त्वा सः जियाङ्गपु-मण्डलस्य एकस्मिन् मध्यविद्यालये शिक्षकः अभवत् । १९८४ तमे वर्षे लियू हाण्डोङ्गस्य भाग्यस्य परिवर्तनं जातम् अतः तस्य स्थानान्तरणं जियांग्पु काउण्टी पार्टी समितिकार्यालये अभवत् ।



चित्रे मध्यविद्यालयस्य शिक्षकः आसीत् लियू हाण्डोङ्गस्य प्रोफाइलचित्रं दृश्यते

नवम्बर २००१ तमे वर्षे लियू हाण्डोङ्गः जियांग्पु-मण्डलस्य पार्टी-समितेः सचिवात् नानजिङ्ग्-नगरपालिका-समितेः स्थायि-समितेः सदस्यत्वेन, राजनैतिक-कानूनी-कार्यसमितेः सचिवत्वेन च पदोन्नतः अभवत् जियांगपु काउण्टी पार्टी समिति तथा काउण्टी मजिस्ट्रेट् के।

२००२ तमे वर्षे एप्रिलमासे पुकोउमण्डलं जियाङ्गपुमण्डलं च आधिकारिकतया समाप्तं कृत्वा नूतनपुकोउमण्डले विलीनीकरणं कृतम् । तस्मिन् एव वर्षे अग्रिमे मासे लियू हाण्डोङ्गः नानजिंग् नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, राजनैतिककानूनीकार्यसमितेः सचिवः, पुकोउजिल्लापक्षसमितेः सचिवः, 1990 तमस्य वर्षस्य दलकार्यसमितेः सचिवः च अभवत् नानजिंग उच्च तकनीक औद्योगिक विकास क्षेत्र।

तदनन्तरं सः क्रमशः नानजिंगनगरपालिकासमितेः स्थायीसमितेः सदस्यः, राजनैतिककानूनीकार्यसमितेः सचिवः, जियांगनिङ्गजिल्लासमितेः सचिवः, नानजिंगनगरसमितेः स्थायीसमितेः सदस्यः, जियांगनिङ्गस्य सचिवरूपेण कार्यं कृतवान् जिला समिति के उपसचिव जेनजियांग नगर समिति एवं मेयर के निदेशक, पार्टी नेतृत्व समूह के सचिव एवं प्रांतीय स्थानीय कर ब्यूरो के पार्टी नेतृत्व समूह के सचिव, आदि नौकरी।

२०१८ तमे वर्षे लियू हाण्डोङ्गः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकरूपेण जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसपक्षे स्थानान्तरितः अभवत् सः अस्मिन् वर्षे जनवरीमासे राजीनामा दत्तवान्

पूर्ववर्तीनां बहवः क्रमेण अन्वेषणं कृतवन्तः

नानजिंगं तत् स्थानं यत्र लियू हाण्डोङ्गः सर्वाधिकं दीर्घकालं यावत् कार्यं कृतवान् अस्ति तदतिरिक्तं झेन्जियांग-नगरस्य कार्यवाहकमेयर-मेयररूपेण कार्यं कृतवान्, भवेत् सः नानजिंग-जिल्हेषु वा काउण्टीषु वा सेवां कुर्वन् अस्ति, अथवा जियांग्सु-प्रान्तीयवित्तविभागे तथा च स्थायीसमित्याम् प्रान्तीयजनकाङ्ग्रेसः, तस्य कार्यालयस्थानानि सर्वाणि नानजिंग्, ४० वर्षाणाम् अधिकम्।

ज्ञातव्यं यत् अधुना लियू हाण्डोङ्गस्य पूर्ववर्तीनां बहवः क्रमेण अन्वेषणं कृतवन्तः । गतवर्षस्य नवम्बर-दिसम्बरमासे लियू हाण्डोङ्गस्य पूर्ववर्ती, नानजिंग-नगरस्य जियांगनिङ्ग-मण्डलस्य उपजिल्ला-स्तरीयः कार्यकर्ता, शाङ्गफाङ्ग-जिल्ला-पुराण-नगर-नवीनीकरण-प्रबन्धन-समितेः निदेशकः च, नानजिङ्ग-नगरस्य पूर्व-ब्यूरो-स्तरीयः कार्यकर्ता चेङ्ग-युक्सियाङ्गः, यान् मिंगलिन् सिटी, तथा नानजिंगनगरपालनब्यूरो इत्यस्य प्रथमस्तरीयस्य कार्यकर्तारस्य वाङ्ग लेइ इत्यस्य वरिष्ठनिरीक्षकस्य क्रमेण अन्वेषणं कृतम् ।

यान् मिंग्लिन्, चेङ्ग युक्सियाङ्ग्, वाङ्ग लेइ च सर्वे नानजिङ्ग्-नगरस्य सन्ति । यदा लियू हाण्डोङ्गः नानजिंगनगरपालिकासमितेः स्थायीसमितेः सदस्यः आसीत् तथा च जियांगनिङ्गजिल्लापक्षसमितेः सचिवः आसीत् तदा यान् मिंगलिन् सहायकात् जियांगनिङ्गजिल्लामेयरपर्यन्तं जियांगनिङ्गमण्डलस्य उपमेयरपर्यन्तं पदोन्नतः अभवत्

चेङ्ग युक्सियाङ्गः जियांग्निङ्ग-मण्डले, जियान्ये-मण्डले, पुकोउ-मण्डले च दीर्घकालं यावत् कार्यं कृतवान् अस्ति नानजिङ्ग जियाङ्गबेई न्यू डिस्ट्रिक्ट् तथापि तदनन्तरं वर्षे मार्चमासे पदात् निष्कासितः अभवत्, २०१६ तमस्य वर्षस्य जुलैमासे निवृत्तः च अभवत् ।

यदा लियू हाण्डोङ्गः जियांगनिङ्गमण्डलस्य प्रभारी आसीत् तदा चेङ्ग युक्सियाङ्गः जियांगनिङ्गजिल्लासमितेः उपसचिवः तथा च पार्टीकार्यसमितेः सचिवः तथा जियांगनिङ्गबिन्जियांग आर्थिकविकासक्षेत्रस्य प्रबन्धनसमितेः निदेशकरूपेण कार्यं कृतवान् चेङ्ग युक्सियाङ्ग् षड् वर्षाणाम् अधिकं कालात् निवृत्तः आसीत् यदा तस्य अन्वेषणं कृतम् आसीत् ।

वाङ्ग लेई इत्यनेन जियांगनिङ्ग-मण्डले पुकोउ-मण्डले च दीर्घकालं यावत् कार्यं कृतम् अस्ति नगर परिवहन ब्यूरो, आदि। २०२१ तमस्य वर्षस्य जुलैमासे नानजिङ्गनगरपालनब्यूरो इत्यस्य प्रथमस्तरीयनिरीक्षकरूपेण नियुक्तः ।

यदा लियू हाण्डोङ्गः जियांगनिङ्गजिल्लासमितेः सचिवः आसीत् तदा वाङ्ग लेई नानजिंगनगरस्य जियांगनिङ्गजिल्लासमितेः स्थायीसमितेः सदस्यः आसीत् तथा च तस्मिन् समये जियांगनिङ्गजिल्लासमितेः स्थायीसमितेः सदस्यः आसीत् तदतिरिक्तं लियू हाण्डोङ्गः प्रायः चतुर्वर्षपर्यन्तं झेन्जियाङ्ग-नगरस्य कार्यवाहकमेयर-नगरपालिकायाः ​​रूपेण कार्यं कृतवान्, ततः षड्वर्षाणि यावत् जियाङ्गसु-प्रान्तीयवित्तविभागस्य निदेशकरूपेण कार्यं कृतवान्

झेन्जियांग-नगरे कार्यं कुर्वन् तस्मिन् समये मीडिया-माध्यमेन उल्लेखः कृतः यत् झेन्जियाङ्ग-सर्वकारव्यवस्थायां दलशैल्याः स्वच्छसर्वकारस्य च निर्माणस्य प्रथमः उत्तरदायी लियू हाण्डोङ्गः आसीत् सः स्वयमेव हस्तक्षेपं कृत्वा नगरस्य वित्तीयप्रबन्धनव्यवस्थासुधारस्य आर्थिकस्य च व्यवस्थां कृतवान् अग्रणी कार्यकर्ताओं के उत्तरदायित्व लेखापरीक्षा।



चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं जियांग्सुनगरस्य प्रथमः प्रान्तीयः मन्त्रिस्तरीयः च अधिकारी लियू हाण्डोङ्गः अस्ति

मीडिया-रिपोर्ट्-अनुसारं यदा सः जियाङ्गसु-प्रान्तीय-वित्त-विभागस्य प्रभारं स्वीकृतवान् तदा सः विशेषतया वित्तीय-अनुशासनस्य उपरि बलं दत्तवान्, यत् अस्माभिः वित्तीय-कार्यस्य मार्गदर्शनाय, वित्तीय-सञ्चालनस्य मानकीकरणाय, वित्तीय-व्यवस्थायाः निर्वाहाय च वित्तीय-अनुशासनस्य सशक्त-शस्त्रत्वेन अवलम्बितव्यम् इति

तस्मिन् समये केचन माध्यमाः पृष्टवन्तः यत् यदि अद्यत्वे वित्तीय-अनुशासनस्य उल्लङ्घनं सामान्यं भवति तर्हि एतस्य किं प्रमुखः प्रभावः भविष्यति ? लियू हाण्डोङ्गः उत्तरितवान्, "केचन सहचराः भूलवशं मन्यन्ते यत् यावत् एतत् व्यक्तिगतजेबं न गच्छति तावत् वित्तीयनिधिः इच्छानुसारं आवंटनं कर्तुं शक्यते । एतेषु केचन समस्याः वित्तीय-आर्थिक-सम्पदां उपभोगं कुर्वन्ति अपव्यययन्ति च, केचन च व्यक्तिं कारागारे अपि स्थापयन्ति, येन कारणं भवति दलस्य दलस्य च महती हानिः।" जनानां अप्रमेयहानिः अभवत्” इति ।

वित्तीयविभागस्य वित्तीयनिधिविनियोगस्य अनुशंसा कर्तुं अधिकारः अस्ति तथा च वित्तीयव्यवस्थायां भ्रष्टाचारविरोधीकार्यस्य विषये लियू हाण्डोङ्गः एकदा सर्वेषु स्तरेषु जियांगसुवित्तविभागेभ्यः व्यवस्थानिर्माणं प्रकाशयितुं पृष्टवान्, येन... प्रणालीद्वारा शक्तिं प्रबन्धयति, व्यवस्थानुसारं कार्याणि प्रबन्धयति, प्रणाल्याः प्रबन्धनं च करोति।

जियांग्सु-प्रान्तीयवित्तविभागस्य निदेशकत्वेन स्वस्य कार्यकाले लियू हाण्डोङ्गः जियांग्सु-प्रान्तीयस्थानीयकरब्यूरो-पक्षस्य दलसचिवरूपेण अपि कार्यं कृतवान् जियाङ्गसु प्रान्तीयदलसमितेः तृतीयनिरीक्षणदलेन अगस्तमासतः सितम्बरमासपर्यन्तं २०१६ तमस्य वर्षस्य अगस्तमासात् सितम्बरपर्यन्तं प्रान्तीयस्थानीयकरब्यूरो इत्यस्य विशेषनिरीक्षणं कृतम्।

तदनन्तरं सुधारणप्रतिवेदनात् द्रष्टुं शक्यते यत् निरीक्षणदलस्य प्रतिक्रियायां उल्लेखः कृतः यत् केषाञ्चन प्रमुखकार्यकर्तृणां समग्रस्थितेः विषये दुर्बलजागरूकता वर्तते, स्थानीयसंकल्पना वर्तते, दलस्य समन्वयः प्रबलः नास्ति, प्रणाल्याः अन्तः नियमानाम् अनुशासनानां च उल्लङ्घनं भवति समये समये, तथा च कदाचित् कार्यकर्तानां चयनकाले अपर्याप्तसञ्चारः अपर्याप्तसञ्चारः इत्यादयः समस्याः भवन्ति

ज्ञायते यत् लियू हाण्डोङ्गः २० तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं जियाङ्गसुनगरस्य प्रथमः प्रान्तीयः मन्त्रिस्तरीयः च अधिकारी अस्ति यस्य अन्वेषणं कृतम् अस्ति । जियांगसू प्रान्ते अन्वेषणं कृत्वा अन्तिमः वरिष्ठः प्रान्तीयः मन्त्रिपदः च आसीत्, जियांग्सू प्रान्तीयदलसमितेः पूर्वउपसचिवः झाङ्गजिंगहुआ चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य समक्षं जाँचितः आसीत् झेन्जियांग नगर पार्टी समिति एवं नानजिंग नगर पार्टी समिति सचिव।

झाङ्ग जिंगहुआ इत्यस्य अन्वेषणं २०२१ तमस्य वर्षस्य दिसम्बरमासे अभवत् ।तस्मिन् एव मासे जियाङ्गसु प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितिदलसमूहेन झाङ्गजिंगहुआविरुद्धं अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च कर्तुं केन्द्रसर्वकारस्य निर्णयं प्रसारयितुं विस्तारिता सभा आयोजिता तदानीन्तनः जियाङ्गसुप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः लियू हाण्डोङ्गः सभायां उपस्थितः आसीत् ।

आधिकारिकसूचनायां उल्लेखितम् आसीत् यत् झाङ्ग जिंगहुआ झेन्जियांग नगरपालिकादलसमितेः सचिवः, प्रान्तीयपक्षसमितेः स्थायीसमितेः सदस्यः, नानजिंगनगरपालिकदलसमितेः सचिवः, नानजिंगजिआङ्गबेई न्यू इत्यस्य पार्टीकार्यसमितेः सचिवः इति स्वस्य पदस्य लाभं गृहीतवान् जिला, तथा प्रान्तीयदलसमित्याः उपसचिवः परियोजनानां ठेकेदारी परियोजनाविकासे च प्रासंगिक-इकायानां व्यक्तिनां च सहाय्यं प्रदातुं, अन्येभ्यः सम्पत्तिं अवैधरूपेण स्वीकुर्वितुं च, राशिः विशेषतया विशाला अस्ति।