समाचारं

नवमार्गः १! चीनपूर्वीयविमानसेवा C919 अद्यतः "बीजिंग-शान्क्सी एक्स्प्रेस्" इति विमानयानं करिष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनपूर्वीयविमानसेवातः संवाददाता ज्ञातवान् यत् अद्य आरभ्य C919 इति विमानं Xian Xianyang तः Beijing Daxing यावत् नूतनमार्गेण उड्डयनं आरभेत।

अद्य अपराह्णे चीन ईस्टर्न् एयरलाइन्स् C919 इत्यनेन विमानसङ्ख्या MU2113 इत्यनेन प्रथमवारं शीआन् ज़ियान्याङ्गतः बीजिंग डाक्सिङ्गपर्यन्तं मार्गः प्रचलितः। शङ्घाई होङ्गकियाओ-चेङ्गडु तियानफू, शङ्घाई होङ्गकियाओ-बीजिंग डाक्सिङ्ग्, शङ्घाई होंगकियाओ-जियान् ज़ियान्याङ्ग, शङ्घाई होङ्गकियाओ-गुआंगझौ बैयुन् मार्गेषु उड्डयनस्य अनन्तरं चीन पूर्वीयविमानसेवा C919 इत्यस्य एषः पञ्चमः वाणिज्यिकः निर्धारितः मार्गः अस्ति

यतः चीन पूर्वीयविमानसेवा २०२३ तमस्य वर्षस्य मेमासस्य २८ दिनाङ्के C919 वाणिज्यिकसञ्चालनं सफलतया कार्यान्वितवान्, ततः चीनपूर्वीयविमानसेवायाः C919 बेडानां आकारः ७ विमानपर्यन्तं वर्धितः, वर्तमानकाले च ग्रीष्मकालीनपरिवहनसेवासमर्थने पूर्णतया संलग्नः अस्ति अगस्तमासस्य ३ दिनाङ्कपर्यन्तं चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य सी९१९ बेडाः कुलम् ३,१३३ वाणिज्यिकविमानयानानि कृतवन्तः, येषु प्रायः ४२०,००० यात्रिकाः सन्ति । सम्प्रति चीनस्य वीजा-रहित-सुलभनीतिः विदेशेषु पर्यटकानाम् आकर्षणं निरन्तरं कुर्वन् अस्ति । बीजिंग-नगरं, क्षियान्-नगरं च चीनीय-प्रवेश-पर्यटनस्य प्रथमपरिचय-प्रतिनिधि-स्थलौ स्तः, अनेकेषां विदेश-पर्यटकानाम् कृते । C919 इत्यस्य "बीजिंग-शान्क्सी एक्स्प्रेस् लाइन्" इत्यत्र स्थापनानन्तरं अधिकाधिकानां चीनीयविदेशीयपर्यटकानाम् कृते C919 इत्यस्य प्रवेशं अनुभवं च अधिकं सुलभं भविष्यति (सीसीटीवी न्यूज) ९.