समाचारं

"पश्चिमे" उपभोगस्य आकर्षणम् |.टोप्याः, इक्विटीव्यवहारं, ई-वाणिज्यप्रयत्नाः च उद्धृत्य आपूर्तिविपणनविपण्यं चौराहं प्राप्तवान्?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता शीआन्-नगरात् प्रातःकाले एव वृत्तान्तं दत्तवान्

५ अगस्त दिनाङ्के आपूर्तिविपणनदाजी (000564.SZ) इत्यस्य आधिकारिकसार्वजनिकलेखेन विगतशतदिनेषु कम्पनीयाः परिचालनस्य विषये पाण्डुलिपिः प्रकाशिता, यस्मिन् कम्पनीयाः व्यावसायिकविस्तारः, दिशासमायोजनं, तस्याः सम्पत्तिषु किरायाविक्रयणं च प्रकाशितम् विस्तृत सूचना।

आपूर्तिविपणनव्यवस्थायां समावेशः आपूर्तिविपणनसमूहस्य "पुनः जीवनं प्राप्तुं" प्रथमं सोपानम् अस्ति ।

अप्रैल-मासस्य २६ दिनाङ्के एव आपूर्ति-विपणन-दाजी-संस्थायाः निर्वाचनस्य समाप्तेः, निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धनस्य च नियुक्तेः घोषणा कृता, यस्य अर्थः अस्ति यत् आपूर्ति-विपणन-दाजी आधिकारिकतया आपूर्ति-विपणन-व्यवस्थायां सम्मिलितः अस्ति प्रायः तस्मिन् एव काले ३.२८ अरब युआन् सदस्यतायाः साकारीकरणानन्तरं आपूर्तिविपणनसमूहस्य कार्यपुञ्जे बहु सुधारः अभवत्

ततः मे-मासस्य अन्ते आपूर्ति-विपणन-दाजी-संस्थायाः "शेन्झेन्-स्टॉक-एक्सचेंजस्य २०२३ तमस्य वर्षस्य वार्षिक-रिपोर्ट्-विषये जाँच-पत्रस्य प्रतिक्रिया" तथा च "अन्य-जोखिम-चेतावनी-रद्दीकरणस्य घोषणा तथा च व्यापारस्य निलम्बनस्य पुनः आरम्भस्य च घोषणा" इति प्रकटितम्

इदं ज्ञायते यत् "सञ्चालनव्यापारः क्रमेण सम्यक् मार्गे प्रत्यागतवान्", राजस्वं मूलतः २०२२ तमे वर्षे इव अस्ति, परिचालननगदप्रवाहः वर्षे वर्षे ४०७.२८% वर्धितः, तथा च अधुना प्रमुखा अनिश्चितता नास्ति निरन्तरं संचालनं कर्तुं क्षमता। ततः परं आपूर्तिविपणनविभागः आधिकारिकतया टोपीं उद्धृतवान् ।

पुनर्गठनस्य समाप्तेः अनन्तरं आपूर्तिविपणनदाजी इत्यस्य व्यावसायिकविस्तारस्य पूंजीसञ्चालनस्य च दिशायाः नूतनः दौरः क्रमेण उद्भूतः अस्ति।

टोपीं उद्धृत्य द्वौ क्रमशः इक्विटीव्यवहारौ

व्यापाररसदः आपूर्तिविपणनस्य मुख्यव्यापारः अस्ति । टोपीं उद्धृत्य सप्लाई एण्ड् मार्केटिंग् दाजी इत्यस्य प्रथमं अधिग्रहणं तस्य मुख्यव्यापारे केन्द्रितम् आसीत् ।

३० जुलै दिनाङ्के आपूर्तिविपणनदाजी इत्यनेन घोषितं यत् तस्य होल्डिंग् सहायककम्पनी क्षियाङ्गझोङ्ग इन्टरनेशनल् लॉजिस्टिक पार्क इत्यनेन लौडी न्यू कोऑपरेशन ट्रेडिंग लॉजिस्टिक्स् कम्पनी लिमिटेड् (अतः परं "सिन्हेहे ट्रेडिंग् चेन ग्रुप्" इति उच्यते) इत्यस्य अधिग्रहणस्य योजना अस्ति यत् सिन्हेहे ट्रेडिंग् चेन ग्रुप् कम्पनी इत्यनेन धारितम् अस्ति , Ltd. "Loudi Commerce Logistics") 60% इक्विटी, अधिग्रहणविचारः 181 मिलियन युआन् अस्ति।

लौडी कमर्शियल लॉजिस्टिक्स् इत्यस्य मूलसम्पत्तिः प्लॉट् I अस्ति, यस्य क्षेत्रफलं १३७.५ एकर् अस्ति, यस्य योजनाकृतं भूमौ निर्माणक्षेत्रं २११,७०० वर्गमीटर् अधिकं न भवति

आपूर्तिः विपणनं च दाजी इत्यनेन उक्तं यत् कम्पनीयाः वाणिज्यिक-अचल-सम्पत्-क्षेत्रस्य महत्त्वपूर्ण-होल्डिंग-सहायक-कम्पनीरूपेण, क्षियाङ्गझोङ्ग-अन्तर्राष्ट्रीय-रसद-उद्यानं रसद-गोदाम-, संग्रहणं वितरणं च, ई-वाणिज्य-उद्योगं च एकीकृत्य आधुनिकं व्यापकं च औद्योगिकपार्कं निर्मातुं योजनां करोति क्षेत्रम् अस्य क्षेत्रफलं प्रायः २५०० एकर्, निर्माणक्षेत्रं च प्रायः ३० लक्षवर्गमीटर् अस्ति, येषु "नव केन्द्राणि, एकः समुदायः, एकः वर्गः च" निर्मातुं योजना अस्ति, येषु एकः जीवितः सहायकसमुदायः (प्लॉट् अहम्‌)।

इक्विटी-अधिग्रहणस्य समाप्तेः अनन्तरं लौडी-वाणिज्यं रसदं च क्षियाङ्गझोङ्ग-अन्तर्राष्ट्रीय-रसद-उद्यानस्य समग्र-नियोजने समाविष्टं भविष्यति, तस्य मूल-सम्पत्त्याः लॉट्-प्रथमस्य विकासः, निर्माणं च उद्याने सहायक-आवासीय-समुदायरूपेण भविष्यति

अस्य लेनदेनस्य प्रतिपक्षः, नवीनसहकारसमूहः, आपूर्तिविपणनदाजी इत्यस्य नियन्त्रणभागधारकस्य बीजिंग झोन्घे ग्रामीणऋण उद्यमप्रबन्धनपरामर्शकम्पनी लिमिटेडस्य समन्वितः कार्यव्यक्तिः अस्ति, यः सम्बन्धितसम्बन्धस्य गठनं करोति, तथा च एषः लेनदेनः सम्बन्धितव्यवहारस्य गठनं करोति .

२०२४ तमे वर्षे प्रथमत्रिमासे अन्ते लौडी कॉमर्स लॉजिस्टिक्स् इत्यस्य कुलपुस्तकसम्पत्तयः ३१४ मिलियन युआन्, कुलदेयता १५.०५ मिलियन युआन्, शुद्धसम्पत्तयः २९९ मिलियन युआन् च आसीत् २०२३ तमे वर्षे २०२४ तमे वर्षे प्रथमत्रिमासे च कम्पनी राजस्वं न प्राप्तवती, तस्याः शुद्धलाभः क्रमशः -०.०४ मिलियन युआन्, -१.२४४६ मिलियन युआन् च अभवत् ।

उल्लेखनीयं यत् गतमासे आपूर्तिविपणनदाजी इत्यनेन अपि प्रकटितं यत् तया स्वस्य सहायकसंस्थायाः यिशेङ्गदाजी इन्वेस्टमेण्ट् डेवलपमेण्ट् कम्पनी लिमिटेड् (अतः परं "यिशेङ्ग दाजी" इति उच्यते) इत्यस्य सर्वाणि इक्विटी-सम्बद्धानि दावानि सार्वजनिकरूपेण सूचीबद्धानि स्थानान्तरितानि च।

उपर्युक्त लेनदेन-अनुरोधस्य अभिप्रेत-हस्तांतरणकर्ता Liaoning Zhonghe Qihang Marine Products Industry Development Co., Ltd. (अतः "Liaoning Zhonghe Qihang" इति उच्यते) अस्ति Liaoning Zhonghe Qihang तथा Zhonghe Rural Credit Co., Ltd., आपूर्तिविपणनदाजी इत्यस्य नियन्त्रणभागधारकः, समाननियन्त्रणे अस्ति

नवीनव्यापारसमायोजनम्

व्यावसायिकस्तरस्य आपूर्तिविपणनविभागे अपि बहवः नूतनाः परिवर्तनाः समायोजनानि च अभवन् ।

दीर्घकालीनरूपेण स्थापितः खुदरा उद्यमः इति नाम्ना आपूर्तिविपणनदाजी इत्यस्य स्वकीयानां सम्पत्तिनां विक्रयजालस्य च प्रचुरसम्पदः अस्ति । कथितं यत् कम्पनीयाः स्वस्य सम्पत्तिक्षेत्रं प्रायः १६.४ मिलियनवर्गमीटर् अस्ति, तस्याः सम्पत्तिः मुख्यतया १४ प्रान्तेषु २५ नगरेषु च वितरिता अस्ति, यत्र ११ वाणिज्यिकशॉपिङ्ग् मॉल्स्, ७७ सुपरमार्केट् भण्डाराः च सन्ति, येषु "शुङ्केलोङ्ग" ब्राण्ड् इत्यस्य ६४ भण्डाराः सन्ति अत्र ६०० तः अधिकाः फ्रेञ्चाइज-भण्डाराः सन्ति, अपि च ६ वाणिज्यिक-रसद-प्रकल्पाः सन्ति ।

आपूर्तिविपणनदाजी इत्यनेन स्वस्य पूर्ववित्तीयप्रतिवेदने प्रस्तावितं यत्, "अफलाइनरूपेण वयं केन्द्रीकृतसङ्ग्रहवितरणं इत्यादीनां उच्चगुणवत्तायुक्तानां सम्पत्तिनां व्यावसायिकलाभानां च पूर्णतया उपयोगं करिष्यामः, तथा च मूलपारम्परिकव्यापारस्य सशक्तीकरणाय उन्नयनार्थं च डिजिटलसाधनानाम् ऑनलाइन उपयोगं करिष्यामः, तथा च ऑनलाइन तथा अफलाइन इत्येतयोः गहनं एकीकरणम्।"

पारम्परिकसुपरमार्केटपरियोजनानां विषये, आपूर्तिविपणनविभागभण्डाराः यथा मिन्शेङ्ग् विभागीयभण्डारः तथा हानवंशस्य सनशाइनः स्वस्य स्थितिं पुनः समायोजितवान् अस्ति तथा च व्यावसायिकस्वरूपेषु क्षियांगझोंग रसदपार्कः स्वस्य योजनायां नवीनसमायोजनं कृतवान् अस्ति तथा च स्वस्य उन्नयनं कृतवान् भण्डाराः । अनेकेषां भण्डाराणां पुनः उद्घाटनानन्तरं ग्राहकप्रवाहः विक्रयः च महती वर्धितः इति कथ्यते ।

वर्तमानस्थित्याः आधारेण आपूर्तिविपणनसमूहः अद्यापि ई-वाणिज्यस्य विकासं कुर्वन् अस्ति ।

कम्पनी अवदत् यत् आपूर्ति-विपणन-व्यवस्थायां सम्मिलितस्य अनन्तरं दाजी-डिजिटल-संस्थायाः ई-वाणिज्य-खुदरा-व्यापारे सफलताः प्राप्ताः । तेषु ड्यूरियन, कीवी, लीची इत्यादयः एकल-उत्पादाः शीघ्रमेव आदेशेषु विस्फोटं कृतवन्तः, एकदिवसीय-आदेश-मात्रा ४३,००० तः अधिका, लेनदेन-मात्रा च ६० लक्ष-युआन्-अधिकः, डौयिन्-महोदयस्य ताजा-खाद्य-विक्रय-सूचौ प्रथम-क्रमाङ्कपर्यन्तं स्थानं प्राप्तवान्

ज्ञातव्यं यत् आपूर्तिविपणनविभागेन प्रस्तावितं यत् अस्मिन् वर्षे संग्रहणं वितरणं च, प्रसंस्करणं पैकेजिंग् च, प्रदर्शनं व्यापारं च, शीतशृङ्खलागोदामम्, एलटीएल एक्स्प्रेस्, लाइव ई-वाणिज्यम्, चतुर्थं च इत्यादीनि एकीकृतरसदकेन्द्राणि विन्यस्यति -party shared logistics to build a "sales "डी-केमिकलाइजेशन + इन्वेस्टमेंट ऑपरेशन + सप्लाई चेन डेरिवेटिव बिजनेस" इत्यस्य राजस्वप्रतिरूपं नूतनं लाभवृद्धिध्रुवं निर्मातुं प्रयतते।

तस्मिन् एव काले हैनान् मुक्तव्यापारबन्दरस्य विकासेन सह कम्पनी स्वस्य भौगोलिकलाभानां लाभं गृहीत्वा प्रभावीरूपेण स्वस्य वस्तुव्यापारव्यापारस्य ग्राफ्टं विस्तारं च कृतवती अस्ति तथा च व्यापारविविधतासंरचनायाः परिवर्तनं त्वरितवती अस्ति।

वर्तमान समये कम्पनीयाः ई-वाणिज्य-चैनल-उत्पादाः अद्यापि ताजा-खाद्य-वर्गे केन्द्रीकृताः सन्ति, अपि च उत्पाद-व्याप्तेः, व्यापार-विविधता-संरचनायाः च परिवर्तनस्य स्थानं अद्यापि अस्ति

सम्पत्तिविषये अस्य निवेशकम्पनयः निवेशप्रवर्धनं ब्राण्डसंसाधनविस्तारं च वर्धितवन्तः, प्रायः ४५,००० वर्गमीटर् नूतनभाडाक्षेत्रं योजयित्वा, धारितसम्पत्त्याः समग्रकब्जदरः ७८.७% यावत् अभवत् प्रमुख उद्यमः वाङ्घाई इन्टरनेशनल् इत्यनेन ३८ कोटि युआन् विक्रयः संचितः, २२०,००० तः अधिकः आदेशः च संचितः अस्ति ।

आपूर्ति-विपणन-समूहस्य सम्पत्ति-इञ्जेक्शन्-विषये व्यापकतया अफवाः संशयानां विषये कम्पनीयाः एकः व्यक्तिः २१ शताब्द्याः बिजनेस-हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् - "आपूर्ति-विपणन-समूहस्य सम्पत्ति-इञ्जेक्शन् घोषणायाः अधीनम् अस्ति, तथा च अस्ति अद्यापि न उपलब्धम्” इति ।