समाचारं

झेङ्ग किन्वेन् चॅम्पियनशिपं जित्वा गतवर्षे ४ कोटि युआन् अर्जितवान् इति आरोपः आसीत् नेटिजन्स् अवदन् यत् सा अर्जयतु

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं भवतः आकांक्षा?"

"आशासे अहं ग्राण्डस्लैम्-विजेतृत्वं प्राप्तुं शक्नोमि। यदि मम अवसरः अस्ति तर्हि अहं ओलम्पिक-क्रीडायां स्वदेशस्य गौरवम् आनेतुं शक्नोमि।"

अस्मिन् वर्षे आरम्भे झेङ्ग् किन्वेन् इत्यनेन सीसीटीवी-सञ्चारमाध्यमेन साक्षात्कारे एतत् उक्तम् ।

अर्धवर्षेण अनन्तरं २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने पेरिस् ओलम्पिकस्य महिलानां एकल-टेनिस्-सेमीफाइनल्-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन विश्वस्य प्रथम-क्रमाङ्कस्य पोलिश-तारकं स्वियाटेक्-इत्येतत् पराजय्य अन्तिम-क्रीडायाः कृते प्रवेशः कृतः


स्वर्णपदकं प्राप्त्वा झेङ्ग किन्वेन् इत्यस्य पदस्य स्क्रीनशॉट्

अगस्तमासस्य ३ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-टेनिस्-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन क्रोएशिया-देशस्य टेनिस्-क्रीडकं वेकिच्-इत्येतत् ऋजु-सेट्-मध्ये पराजयं कृत्वा स्वर्णपदकं प्राप्तम् घरेलुसामाजिकमञ्चेषु झेङ्ग किन्वेन् प्रत्यक्षतया उष्णसन्धानं प्रारब्धवती यदा ली ना आस्ट्रेलिया-ओपन-क्रीडायां प्रवेशं कृतवती तदा तस्याः विषये चर्चाः न्यूनाः न आसन्, अपि च सा अनेकेषां प्रायोजकानाम् ध्यानं आकर्षितवती

फोर्ब्स्-संस्थायाः २०२३ तमे वर्षे वैश्विकमहिला-क्रीडक-आयसूचौ झेङ्ग-किन्वेन्-इत्यस्य स्थानं १५ तमे स्थाने आसीत्, यत्र प्रतियोगितायाः बोनस्-आयः १७ लक्षं अमेरिकी-डॉलर्, प्रायोजक-आयः ५.५ मिलियन-अमेरिकी-डॉलर् (प्रायः ४० मिलियन-युआन्) च अभवत् शीर्ष 20 मध्ये प्रवेशं कर्तुं . सा ली ना इत्यस्य पश्चात् फोर्ब्स्-इत्यस्य आयसूचौ प्रविष्टा प्रथमा चीनदेशस्य महिला-टेनिस्-क्रीडिका अपि अस्ति । पूर्वं फोर्ब्स्-महिलाक्रीडकानां आयसूचौ ली ना तृतीयस्थानं प्राप्तवती यत्र १८.२ मिलियन अमेरिकीडॉलर्-आयः आसीत्, यस्मिन् व्यावसायिक-आयः १५ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं अधिकः आसीत्

अगस्तमासस्य ४ दिनाङ्के #正青文गतवर्षे ७२ लक्षं अमेरिकीडॉलर् अर्जितम्# इति विषये उष्णचर्चा उत्पन्नवती। अनेके नेटिजनाः टिप्पणीं कृतवन्तः यत् "सा तत् अर्हति, आगच्छतु" "सा अर्जयतु" इति ।


नेटिजनाः अवदन् यत् झेङ्ग् किन्वेन् ७२ लक्षं अमेरिकीडॉलर्-रूप्यकाणां आयस्य योग्यः अस्ति

झेङ्ग किन्वेन् इत्यस्य जन्म हुबेई-प्रान्तस्य शियान्-नगरे २००२ तमे वर्षे अक्टोबर्-मासे अभवत् ।तस्य पिता झेङ्ग् जियान्पिङ्ग् एकः ट्रैक एण्ड् फील्ड् एथलीट् आसीत् । झेङ्ग किन्वेन् इत्यस्याः पारिवारिकवातावरणं क्रीडायाः विषये अपरिचिता न करोति । झेङ्ग किन्वेन् बाल्ये एव धावनं, टेबलटेनिस्, बास्केटबॉल इत्यादिषु क्रीडासु भागं गृहीतवान्, परन्तु अन्ततः टेनिस् इति क्रीडां चयनं कृतवान् । झेङ्ग किन्वेन् आधिकारिकतया ६ वर्षे टेनिस-क्रीडायाः सम्पर्कं प्राप्तवान्, तस्य प्रतिदिनं अतुलनीयं त्रयः घण्टाः प्रशिक्षणं भवति । झेङ्ग किन्वेन् एकः आक्रामकः खिलाडी अस्ति यस्याः क्रीडाशैली दबंगं कठिनं च अस्ति तस्याः स्वकीयं व्यक्तित्वं अपि उग्रं भवति, अतः तस्याः उपनाम अग्निः अस्ति ।

झेङ्ग किन्वेन् इत्यस्य करियरमार्गः २०१३ तमे वर्षे आरब्धः । तस्मिन् समये पितुः प्रबलसूचनानुसारं सा विश्वस्य युवानां टेनिसक्रीडकानां कृते IMG Academy इत्यनेन आयोजितायां मुक्तस्पर्धायां भागं ग्रहीतुं पञ्जीकरणं कृतवती IMG Academy एकः प्रसिद्धः प्रशिक्षण आधारः अस्ति यः अनेके प्रसिद्धाः टेनिसक्रीडकाः प्रशिक्षिताः सन्ति अस्य समर्थनं विश्वस्य बृहत्तमेषु विस्तृतेषु च क्रीडामनोरञ्जनप्रबन्धनकम्पनीषु अन्यतमम् अस्ति फेडरर, नाडाल् तथा एशियायां प्रथमा सुप्रसिद्धाः टेनिसक्रीडकाः यथा ग्राण्डस्लैम् महिलानां एकलविजेता ली ना इत्यनेन IMG इत्यनेन सह हस्ताक्षरं कृतम् अस्ति ।

अस्मिन् मुक्तस्पर्धायां झेङ्ग किन्वेन् सनसनीभूतः अभवत्, ततः सः IMG इत्यनेन सह अनुबन्धं सफलतया कृतवान् । ११ वर्षीयः झेङ्ग् किन्वेन् स्वस्य व्यावसायिकटेनिस्-क्रीडायाः आरम्भं कृतवान् । १३ वर्षे नाइकः झेङ्ग् किन्वेन् इत्यस्य प्रायोजकः भवितुम् आरब्धवान् ।


झेङ्ग किन्वेन् ब्राण्ड्-वस्त्रं धारयति

२०२० तमस्य वर्षस्य अगस्तमासे झेङ्ग् किन्वेन् आधिकारिकतया व्यावसायिकक्रीडकत्वस्य यात्रां प्रारब्धवान् तस्य विश्वक्रमाङ्कनं आरम्भे ६३० तमे स्थाने आसीत् । तदनन्तरं एकवर्षाधिकं यावत् झेङ्ग् किन्वेन् प्रायः ३० स्पर्धासु भागं गृहीतवान् । २०२१ तमे वर्षे सा जर्मनीदेशस्य W25 हैम्बर्ग्-स्थानकं, W60 चेक्-स्थानकं, पुर्तगालदेशस्य W25 Funchal-स्थानकं च क्रमशः जित्वा । २०२२ तमे वर्षे झेङ्ग् किन्वेन् प्रथमे फ्रेंच ओपन-क्रीडायां शीर्ष-१६ मध्ये गतः, २०२२ तमस्य वर्षस्य सत्रस्य कृते डब्ल्यूटीए-वर्षस्य रूकी इति निर्वाचितः च । फलतः झेङ्ग किन्वेन् इत्यस्य व्यावसायिकमूल्यं आकाशगतिम् अभवत् ।

अस्मिन् वर्षे फेब्रुवरीमासे झेङ्ग् किन्वेन् आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता अभवत् । एप्रिलमासे बावाङ्ग चा जी आधिकारिकतया घोषितवान् यत् झेङ्ग किन्वेन् ब्राण्ड् इत्यस्य प्रथमः “स्वास्थ्यराजदूतः” अभवत् । अधुना दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​अपूर्ण-आँकडानां अनुसारं झेङ्ग-किन्वेन्-इत्यस्य न्यूनातिन्यूनं १० ब्राण्ड्-प्रायोजकत्वं वर्तते : नाइक, अलिपे, रोलेक्स्, विल्सन, स्विश, मैक्डोनाल्ड्स्, यिली, गैटोरेड्, बावाङ्ग टी जी, लैन्कोम् इत्यादयः


झेङ्ग किन्वेन् चायपेयस्य समर्थनं करोति

चीनस्य टेनिस-महिला-एकल-क्रीडायाः नूतन-अभिलेखं स्थापितायाः झेङ्ग-किन्वेन्-इत्यस्य व्यावसायिक-मूल्यं अधिकं भवितुम् अर्हति इति पूर्वानुमानं कर्तुं न कठिनम्। चीन बिजनेस न्यूज इत्यस्य व्यापकप्रतिवेदनानुसारं उद्योगस्य अन्तःस्थजनानाम् मतं यत् झेङ्ग किन्वेन् इत्यस्य धनं आकर्षयितुं क्षमता अस्मात् परं गच्छति। केचन नेटिजनाः अनुमानयन्ति यत् पेरिस-ओलम्पिक-क्रीडायां झेङ्ग-किन्वेन्-इत्यस्य स्वर्णपदकं प्राप्तस्य अनन्तरं तस्याः आयः गु ऐलिंग्-इत्येतत् अतिक्रम्य ली ना-इत्यस्य चरमस्थाने अपि अतिक्रमितुं शक्नोति मीडिया-समाचाराः अपि दर्शयन्ति यत् केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् झेङ्ग् किन्वेन् अन्तर्राष्ट्रीयक्रीडासुपरस्टारः अभवत् । तथा च अतीव सम्भाव्यते यत् सः अस्मिन् स्तरे सर्वाधिकं वाणिज्यिकमूल्यं विद्यमानः चीनीयः क्रीडकः अभवत्।

तदतिरिक्तं गुआङ्गझौ शारीरिकशिक्षासंस्थायाः प्राध्यापिका जेङ्ग वेन्ली इत्यनेन दैनिक आर्थिकसमाचारपत्रे उक्तं यत्, "अन्तिमेषु वर्षेषु ब्राण्ड् प्रायोजकक्रियाकलापैः क्रीडकानां, विशेषतः महिलाक्रीडकानां, अनुकूलतायाः लक्षणं दृश्यते" इति of athletes , आत्म-अनुशासनं तथा च केन्द्रितं क्रीडा-क्षमता अपि ब्राण्ड्-समूहानां कृते स्वस्य मूल्यवर्धनार्थं उपयोक्तुं अतीव महत्त्वपूर्णाः तत्त्वानि सन्ति ।

स्रोतः - बीजिंग बिजनेस दैनिक व्यापक सीसीटीवी समाचारः, दैनिक आर्थिकसमाचारः, चीनव्यापारसमाचारः, 21 शताब्द्याः बिजनेस हेराल्ड्