समाचारं

ग्रामस्य कार्यकर्तारः फैन् झेण्डोङ्ग इत्यस्य विषये अफवाः खण्डयन्ति : सः स्वमातापितृभिः सह गुआङ्गडोङ्ग-नगरे एव प्रौढः अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये पेरिस-ओलम्पिकक्रीडायाः पुरुषाणां एकल-मेज-टेनिस्-अन्तिम-क्रीडा दक्षिण-पेरिस्-अखाडायाः ४-हॉल-मध्ये आयोजिता । चीनीयदलस्य खिलाडी फैन् झेण्डोङ्ग् स्वीडिशदलस्य खिलाडी मोरेगार्ड् इत्यस्य पराजयं कृत्वा प्रथमवारं ओलम्पिकपुरुषाणां एकलस्पर्धासु स्वर्णपदकं प्राप्तवान् तस्मिन् एव काले सः विश्वस्य टेबलटेनिस्-क्रीडायां ११तमः "ग्राण्डस्लैम्"-क्रीडकः अभवत्


प्रशंसकः झेण्डोङ्गः मोरेगार्डं पराजय्य स्वर्णपदकं प्राप्तवान्

पूर्वं अन्तर्जालमाध्यमेषु लेखाः आसन् यत् फॅन् झेण्डोङ्गस्य परिवारः युवावस्थायां दरिद्रः आसीत्, तस्य मातापितरौ बहिः कार्यं कुर्वन्ति स्म, फैन् झेण्डोङ्ग् इत्यस्य पितामहपितामहीभिः ग्राम्यक्षेत्रे पालितः इति अस्य वक्तव्यस्य विषये फैन् झेण्डोङ्गस्य गृहग्रामस्य पार्टीशाखासचिवः अवदत् यत् अन्तर्जालस्य सूचना असत्यम् अस्ति, "फन् झेण्डोङ्गस्य पिता विदेशे अध्ययनं कृतवान्, अनन्तरं गुआङ्गडोङ्गनगरे शिक्षकः अभवत्। फैन् झेण्डोङ्गः गुआङ्गडोङ्गनगरे स्वमातापितृभिः सह वृद्धः अभवत् यतः सः एकः बालकः, बाल्यकालात् एव ग्रामे निवसति ।

(स्रोतः : चोङ्गकिंग अफवाहानाम् खण्डनं कुर्वन्)