समाचारं

१९९५ तमे वर्षे जन्म प्राप्य हाङ्गझौ-बैङ्कस्य कर्मचारी पेरिस्-ओलम्पिक-क्रीडायां भागं ग्रहीतुं अवकाशं गृहीतवान्, सः २ वर्षाणि यावत् सज्जतां कुर्वन् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

१० अगस्तदिनाङ्के हाङ्गझौ-मैराथन्-शौकिया, ९५ तमस्य दशकस्य अनन्तरं बालिका च जू यिमिङ्ग् एकं विशेषं लक्ष्यं प्राप्स्यति - पेरिस् ओलम्पिक-सामूहिक-मैराथन् इति । अस्य मैराथन्-क्रीडायाः योग्यतां प्राप्तुं सा २ वर्षाणां सज्जतां कृतवती । जू यिमिंग् हाङ्गझौ-नगरस्य एकस्मिन् बैंके खाताप्रबन्धिका अस्ति यदा सा अवकाशं याचते स्म, तदा सा ओलम्पिक-क्रीडायां भागं ग्रहीतुं पेरिस्-नगरं गमिष्यामि इति अवदत् तदा तस्याः पर्यवेक्षकः एतत् विनोदः इति चिन्तितवान् सहकारिणः अपि अतीव उत्साहिताः आसन् पर्यवेक्षकः तत्क्षणमेव अवदत्: "नकली अवकाशः! चीनीयशैल्याः समाप्तः!"


९५ तमस्य दशकस्य अनन्तरं बालिका जू यिमिंग् पेरिस् ओलम्पिकस्य सामूहिकमैराथन् इत्यस्मिन् भागं गृह्णीयात् इति समाचारस्य विडियोस्य स्क्रीनशॉट्

बहवः जनाः जिज्ञासुः भवेयुः। तत् वस्तुतः कुशलम् अस्ति। ओलम्पिक-सामूहिक-मैराथन् २०२४ तमस्य वर्षस्य पेरिस्-ओलम्पिक-क्रीडायाः अभिनवः कदमः अस्ति, शताब्दीपुराण-ओलम्पिक-इतिहासस्य प्रथमवारं विश्वस्य मैराथन-उत्साहिनां कृते ओलम्पिक-क्रीडायाः द्वारं उद्घाटितम् अस्ति, ये सर्वान् आलिंगयन्ति ये स्वस्य अनुरागं मुक्तं कर्तुम् इच्छन्ति | ओलम्पिकक्रीडायां क्रीडायाः कृते । अस्य आयोजनस्य स्थापना न केवलं ओलम्पिकक्रीडायाः प्रतिस्पर्धात्मकानि आयोजनानि समृद्धयति, अपितु ओलम्पिकक्रीडा सर्वेषां जनानां सहभागितायाः महत्त्वं, प्रोत्साहनं च प्रतिबिम्बयति विश्वे कुलम् ४०,०४८ मैराथन्-उत्साहिणः ओलम्पिक-पट्टिकायां पादं स्थापयितुं, शीर्ष-क्रीडकैः सह स्पर्धां कर्तुं, अद्वितीयं वैभवं, अनुरागं च अनुभवितुं च अवसरं प्राप्नुयुः |.


जू यिमिंग् रात्रौ धावति (स्रोतः: चाओ न्यूज)

पूर्वं यद्यपि चीनदेशस्य क्रीडकाः ओलम्पिक-मैराथन्-स्पर्धासु बहुवारं उत्तमं प्रदर्शनं कृतवन्तः तथापि ओलम्पिक-स्पर्धासु प्रत्यक्षतया भागं ग्रहीतुं सामान्यजनानाम् अवसराः अत्यन्तं सीमिताः आसन् पेरिस्-ओलम्पिकक्रीडायां सामूहिक-मैराथन्-क्रीडायाः स्थापनायाः कारणात् एतत् बाधकं सहजतया भग्नम् अभवत् । क्रीडां प्रेम्णा सर्वेषां वर्गानां बहवः सामान्यजनाः विविधमार्गेण ओलम्पिकटिकटं प्राप्तवन्तः ।

लुआन् युशुआइ, यः धावकैः "चीनस्य द्रुततमः कूरियर-बालकः" इति नाम्ना प्रसिद्धः अस्ति, यतः सः मैराथन-क्रीडायाः प्रेम्णा स्वस्य धावनबिन्दून् क्रीडासॉफ्टवेयर्-इत्यनेन सह बद्ध्वा प्रतियोगितायाः योग्यतां प्राप्तवान् .दीर्घकालं यावत् सज्जतां कुर्वन् आसीत् किन्तु दुर्भाग्येन विजयं प्राप्तुं असफलः अभवत्, सः अन्ततः पेरिस् ओलम्पिकक्रीडायां विजयं प्राप्य स्वस्य असमाप्तस्वप्नं पूर्णं कर्तुं अवसरं प्राप्तवान् १९९५ तमे वर्षे जन्म प्राप्य जू यिमिङ्ग् इति बालिका भाग्यशालिनां साधारणानां च मध्ये एकः अस्ति । ओलम्पिक-आयोजक-समित्या अपेक्षितानि क्रीडा-माइलेज-बिन्दून् पूर्णं कर्तुं जू यिमिङ्ग् २०२१ तमस्य वर्षस्य ग्रीष्मर्तौ प्रतियोगितायाः सज्जतां कर्तुं आरब्धा ।सा ३,००० किलोमीटर्-पर्यन्तं वार्षिकं धावनस्य मात्रां निर्वाहितवती, परितः ५०० परिक्रमणानां अनन्तरं अकल्पनीय-कष्टानि, प्रयत्नाः च कृतवती the West Lake, she finally run ओलम्पिकक्रीडायां प्रवेशं कृतवती!


२०२४ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के लुआन् युशुआइ इत्यनेन पेरिस् ओलम्पिकस्य सामूहिकमैराथन् मैराथन्-क्रीडायाः विजयी ईमेलपत्रं संवाददातृभ्यः दर्शितं यत् पेरिस् ओलम्पिक-आयोजक-समित्या कार्यानन्तरं प्रेषितम् (स्रोतः: आउटलुक-ओरिएंटल-साप्ताहिकस्य जू हुआन्जोङ्ग् इत्यस्य छायाचित्रम्)

ये जनाः मैराथन्-दौडं रोचन्ते तेषां बहुषु नगरेषु मैराथन्-दौडं धावितवन्तः स्यात्, देशेषु मैराथन्-धावनं च किमपि नवीनं नास्ति । परन्तु ओलम्पिकक्रीडायां मैराथन् धावनं सर्वथा भिन्नम् अस्ति! न केवलं यतोहि पेरिस-ओलम्पिकक्रीडायाः सामूहिक-मैराथन्-पाठ्यक्रमः सेन्-नद्याः पेरिस्-नगरभवनात् आरभ्य पेरिस्-ओपेरा-गृहं, ट्युलेरी-उद्यानं, लूवर-मन्दिरं, प्लेस्-डी-ला-कॉन्कॉर्ड-इत्यादिषु आकर्षणस्थानेषु गत्वा, प्रासादस्य २० किलोमीटर् दूरे वर्साय-नगरं फ्रान्स-देशस्य इतिहासं संस्कृतिं च सघनयति, अत्यन्तं आकर्षकं रोमान्टिकं च अस्ति । अपि च यतोहि एतत् ओलम्पिकक्रीडायाः स्थलम् अस्ति, ओलम्पिकक्रीडायां मैराथन् धावनं स्वयमेव अविश्वसनीयः सम्मानः उपलब्धिः च अस्ति, तथा च कस्यचित् कृते अविस्मरणीयः अनुभवः भविष्यति।

मैराथन् इति एषः प्राचीनः, आव्हानात्मकः च क्रीडा, अस्य मुक्ततायाः, स्वतन्त्रतायाः च भावस्य कारणेन विश्वस्य असंख्यधावकाः स्वेदं कृत्वा स्वं अतिक्रमितुं आकर्षयति ओलम्पिकक्रीडायां मैराथन् धावने असाधारणप्रयत्नाः आवश्यकाः भवन्ति, भिन्नः अर्थः च वहति । एषा न केवलं वेगस्य सहनशक्तिस्य च स्पर्धा, अपितु आन्तरिकशक्तेः अन्वेषणं विमोचनं च स्वस्य सीमायाः, ओलम्पिक-भावनायाः उत्तराधिकारस्य, प्रचारस्य च आव्हानं भवति विभिन्नदेशेभ्यः क्षेत्रेभ्यः च धावकाः एकत्र पटले स्पर्धां कुर्वन्ति, येन परस्परं अवगमनं मैत्री च वर्धते, ते विशालं विश्वं आलिंग्य अद्भुतजीवनं चालयितुं आनन्दं अपि अनुभवितुं शक्नुवन्ति!

यद्यपि तेषां कृते व्यावसायिकक्रीडकानां इव तावत् ध्यानं न प्राप्यते तथापि यदा सर्वे ओलम्पिकक्रीडायां तिष्ठन्ति तदा तेषां स्वप्नानां निरन्तरं अनुसरणस्य मुख्यविषयः एव भवति, तेषां देशस्य कृते गौरवं प्राप्तुं अवसरः अपि भवति! पर्यवेक्षकस्य जू यिमिंगस्य वचनं "चीनी इव भवतु!"

चीनस्य अर्थव्यवस्थायाः समाजस्य च तीव्रविकासेन सह उद्घाटनस्य द्वारं व्यापकतया विस्तृततया उद्घाट्यते। एते जनाः ये पेरिस् ओलम्पिकं मैराथन् धावितुं गतवन्तः ते विश्वमञ्चे स्वप्रतिभां प्रदर्शयन्तः सहस्राणि सामान्यचीनजनाः प्रतिरूपाः सन्ति क्रीडायां वा अन्येषु क्षेत्रेषु वा, एतावन्तः सामान्याः जनाः एव अथकं कार्यं कुर्वन्ति, ये प्रतिदिनं ओलम्पिक-भावनायाः व्याख्यानार्थं "अग्रे धावितुं" स्वस्य साहसस्य, दृढतायाः च उपयोगं कुर्वन्ति - निरन्तरं स्वयमेव चुनौतीं ददति, उत्कृष्टतां अनुसृत्य, ग्रहीतुं साहसं च कुर्वन्ति | उत्तरदायित्व। स्वप्नानां अनुसरणं कुर्वन्तः एते एव जनाः सामाजिकप्रगतेः सभ्यताविकासस्य च प्रवर्धनार्थं प्रबलं बलं सङ्गृहीतवन्तः ।

प्रत्येकं ओलम्पिकस्वप्नं प्रकाशयिष्यति, प्रत्येकं प्रयासः द्रष्टुं योग्यः अस्ति, सर्वेषां स्वजीवने चॅम्पियनत्वस्य सम्भावना वर्तते। अस्माकं स्वप्नाः कियत् अपि दूरं दूरं दृश्यन्ते, यावत् वयं धैर्यं धारयामः, तान् अनुसरणस्य साहसं च कुर्मः, तावत् एकस्मिन् दिने वयं स्वस्य पटले स्वतन्त्रतया धावितुं शक्नुमः!

(स्रोतः जिमु न्यूज)