समाचारं

CSI Financial: "पुनर्वित्तपोषणदत्तांशः सर्वे काल्पनिकाः सन्ति" इति अफवाः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम्: CSI Financial: "पुनर्वित्तपोषणदत्तांशः सर्वे काल्पनिकाः सन्ति, तथा च विक्रियमाणानां प्रतिभूतीनां राशिः वस्तुतः असीमितम् अस्ति।" प्रासंगिकं वक्तव्यं अफवाहः अस्ति)

अगस्तमासस्य ५ दिनाङ्के सीएसआई फाइनेन्शियल इत्यनेन एकं वक्तव्यं प्रकाशितम् : अधुना एव केचन स्वमाध्यमाः अवदन् यत् "पुनर्वित्तपोषणस्य विषये आँकडा: सर्वे काल्पनिकाः सन्ति, तथा च विक्रीतप्रतिभूतिषु परिमाणं वस्तुतः असीमितम् अस्ति।

गतवर्षस्य उत्तरार्धात् चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिऋणप्रदानपुनर्वित्तव्यापारविषये निवेशकानां चिन्तानां आधारेण पर्यवेक्षणं प्रतिचक्रीयसमायोजनं च सुदृढं कर्तुं उपायानां श्रृङ्खला स्वीकृता अस्ति चीन प्रतिभूति नियामक आयोगेन प्रतिभूति ऋणदानस्य निलम्बनं पुनर्वित्तपोषणं च कानूनस्य अनुसारम्। प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणस्य च परिमाणं निरन्तरं न्यूनीकृतम् अस्ति, २०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कपर्यन्तं प्रतिभूतिपुनर्वित्तपोषणस्य शेषं १७.१ अरब युआन् यावत् न्यूनीकृतम् अस्ति, यत् १० जुलै दिनाङ्के नूतनविनियमानाम् अपेक्षया ४०% अधिकं न्यूनम् अस्ति ऋणदानं २१.२ अरब युआन् यावत् न्यूनीकृतम् अस्ति, यत् नूतनविनियमानाम् पूर्वं तुलने ३०% अधिकं न्यूनम् अस्ति ।

निवेशकानां सकारात्मकं सुझावं दातुं व्यवहार्यं अनुकूलनसूचनानि च अग्रे स्थापयितुं स्वागतम् अस्ति। ये अफवाः निर्माय दुर्भावनापूर्वकं अन्तर्जालस्य मध्ये प्रसारयन्ति तेषां कृते वयं कानूनी प्रक्रियां आरभेमः, प्रासंगिकव्यवहारस्य कानूनी उत्तरदायित्वं च गम्भीरतापूर्वकं अनुसरिष्यामः।

CSI Financial इत्यस्य वक्तव्यस्य स्क्रीनशॉट्