समाचारं

चीनदेशस्य पालतूपजीविनां खाद्यविपण्यस्य महती सम्भावना अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ५ दिनाङ्के वृत्तान्तः अगस्तमासस्य ३ दिनाङ्के फाइनेन्शियल टाइम्स् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशे गोल्डमैन् सैच्स् इत्यनेन प्रकाशितेन सर्वेक्षणप्रतिवेदनेन ज्ञातं यत् २०३० तमे वर्षे चीनदेशः १० अरब अमेरिकीडॉलर् अधिकं मूल्यस्य पालतूपजीविनां खाद्यविपण्यं निर्मास्यति।

गोल्डमैन् सैच्स् इत्यस्य उपभोक्तृसूचकाङ्कविश्लेषिका वैलेरी झोउ इत्यनेन लिखितम् यत् "यथा युवानां मध्ये पालतूपजीविनां स्वामित्वस्य प्रवेशस्य दरः वर्धते तथा तथा पालतूपजीविनां स्वामित्वं अधिकं प्रबलतया वर्धते इति वयं अपेक्षामहे

अस्मिन् वर्षे नगरीयपालतूपजीविनां संख्या प्रायः ५८ मिलियनं यावत् भविष्यति इति अनुमानं भवति, २०३० तमे वर्षे चीनदेशे ७ कोटिभ्यः अधिकाः नगरीयपालतूपजीविनः भविष्यन्ति ।

३० वर्षीयः लौरा लुओ चेङ्गडुनगरे शिक्षाक्षेत्रे कार्यं करोति । सा अवदत्- "अहं मन्ये पालतूपजीविनां पालनस्य वर्धमानं लोकप्रियता समाजस्य परमाणुकरणेन सह सम्बद्धा अस्ति, तस्याः त्रयः बिडालाः सन्ति, प्रतिमासं भोजने प्रायः ५०० युआन् व्यययति च। तस्याः एकः गेको, एकः होग्नोस् सर्पः अपि अस्ति, येषां मुख्याहारः क्रमशः जीविताः क्रिकेट्, जमेन मूषकाः च सन्ति ।

प्रतिवेदनानुसारं गोल्डमैन् सैच्स् इत्यस्य मूलभूतपूर्वसूचनायां चीनस्य पालतूपजीविनां खाद्यविपण्यं २०२३ तमे वर्षे ५१ अरब युआन् इत्यस्मात् २०३० तमे वर्षे ६३ अरब युआन् यावत् वर्धते। गोल्डमैन् सैक्सस्य आशावादी पूर्वानुमाने यथा यथा बिल्लीभोजनस्य सेवनं श्वापदभोजनस्य सेवनस्य द्विगुणं दरेन वर्धते तथा चीनस्य पालतूपजीविनां खाद्यविपण्यस्य आकारः दुगुणाधिकः भवितुम् अर्हति

चीनस्य पालतूपजीविनां खाद्य-उद्योगः विलय-अधिग्रहण-प्रेरित-पदे प्रविशति इति अपि प्रतिवेदने भविष्यवाणी कृता अस्ति । चीनदेशे उद्योगस्य वर्तमानस्थितेः तुलना अमेरिका, जापान इत्यादिभिः विकसितविपण्यैः सह अपि प्रतिवेदने कृता । (संकलित/हु गुआन्घे) २.