समाचारं

वित्तीयप्रतिवेदनस्य व्याख्या

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुदुग्धचूर्णव्यापारः अधिकाधिकं कठिनः भवति, विदेशीयस्वामित्वयुक्ताः लघुमध्यमदुग्धचूर्णब्राण्ड् अपि संघर्षं कुर्वन्ति यतो हि नेस्ले (NESN.SIX), Danone (BN: PA), FrieslandCampina इत्यादीनां मुख्यधारायां विदेशीयवित्तपोषितदुग्धकम्पनयः अद्यतने एव स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकाशितवन्तः, अतः विदेशीयवित्तपोषितदुग्धचूर्णव्यापाराणां प्रमुखाः उद्योगप्रवृत्तेः अपेक्षया अधिकं प्रदर्शनं कृतवन्तः परन्तु सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे शिशु-सूत्रस्य आयात-मात्रायां आयात-मूल्ये च तीव्र-द्वि-अङ्कीय-क्षयः अभवत्

वित्तीयप्रतिवेदनेभ्यः न्याय्यं चेत्, विदेशीयवित्तपोषिताः प्रमुखाः दुग्धकम्पनयः चीनदेशे स्वदेशीयसमकक्षाः इव कठिनाः न सन्ति।

डैनोन् समूहस्य वित्तीयप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे डैनोन् समूहेन १३.७६ अरब यूरो राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, यस्य चीनदेशे, उत्तर एशिया, ओशिनियादेशेषु च विक्रयः १.८४ अरब यूरो आसीत्, क वर्षे वर्षे ८.४% वृद्धिः तेषु चीनीयविपण्ये प्रारम्भिकजीवनस्य पोषणपदार्थानाम् कारणेन वृद्धिः निर्वाहिता, येन डैनोनस्य व्यावसायिकविशेषपोषणव्यापारः अपि प्रथमार्धे ४.४१ अरब यूरो अर्जितवान् वर्षे वर्षे वर्षे ४.३% वृद्धिः ।

फ्रीस्लैण्ड्कैम्पिना इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् यथा यथा शिशुसूत्रब्राण्ड् मर्कोकेर् इत्यस्य व्यवसायः चीनीयविपण्ये द्वि-अङ्कीयवृद्धिं निर्वाहयति स्म तथा तथा फ्रीस्लैण्ड्कैम्पिना इत्यस्य व्यावसायिकपोषणव्यापारसमूहस्य राजस्वं वर्षस्य प्रथमार्धे ४.८% वर्धमानं ६१ कोटि यूरो यावत् अभवत्

नेस्ले इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् नेस्ले चीनेन २.४४ अरब स्विस फ्रैंक् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १.६% वृद्धिः अभवत् तत्क्षणिककॉफी, पालतूपजीविनां खाद्यं, शिशुपोषणव्यापारैः विपण्यभागवृद्धिः प्राप्ता नकारात्मकवृद्धिं अनुभवति स्म, परन्तु तदपि उद्योगात् उत्तमं प्रदर्शनं कृतवान् The overall level.

परन्तु पत्रकारैः अवलोकितं यत् यद्यपि विदेशीयवित्तपोषितस्य प्रमुखदुग्धकम्पनीनां दुग्धचूर्णव्यापारे अधिकतया वृद्धिः कृता तथापि उद्योगस्य आयातदत्तांशः अधिकं न्यूनः अभवत्

सीमाशुल्कदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे आन्तरिकरूपेण १.३०८ मिलियन टन विभिन्नदुग्धजन्यपदार्थानाम् आयातः, वर्षे वर्षे १५.६% न्यूनता, आयातराशिः ५.४४ अरब युआन्, वर्षे वर्षे २२.४ न्यूनता च अभवत् %.मुख्य आयातितदुग्धवर्गेषु भिन्नभिन्नमात्रायां न्यूनता अभवत्, यत्र सर्वाधिकं स्पष्टं न्यूनता शिशुसूत्रदुग्धचूर्णस्य विषये वर्षस्य प्रथमार्धे ९३,००० टन आयातिता, वर्षे वर्षे ३३.८% न्यूनता, तथा च... आयातमूल्यं १.८१ अरब युआन् आसीत्, यत् वर्षे वर्षे २९.५% न्यूनता अभवत् । सांख्यिकी दर्शयति यत् २०१९ तः २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं शिशुसूत्रस्य आयातस्य मात्रा क्रमशः १६६,००० टन, १६४,००० टन, १२९,००० टन, १२४,००० टन, १४१,००० टन च आसीत् हालवर्षेषु अपि तथैव।


अयं भेदः विपण्यं आश्चर्यचकितं कृतवान् । अपूर्ण-आँकडानां अनुसारं जुलाई-मासस्य अन्ते यावत् ९३ दुग्ध-कम्पनीभ्यः शिशु-सूत्र-उत्पादानाम् कुलम् ४०९ श्रृङ्खलाः माध्यमिक-पञ्जीकरणं उत्तीर्णाः आसन्, येषु विदेशेषु स्थितानां कारखानानां भागः प्रायः २०% आसीत्

सोङ्ग लिआङ्ग नामकः स्वतन्त्रः दुग्धविश्लेषकः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् वर्तमानकाले आयातितशिशुसूत्रबाजारः अपि अत्यन्तं विभेदितः अस्ति उत्तमवृद्धियुक्ताः शीर्षकम्पनयः डैनोन्, फ्रीस्लैण्ड्कैम्पिना, नेस्ले इत्यादयः सन्ति, परन्तु घरेलुलघुमध्यमाकारस्य आयातितदुग्धचूर्णम् ब्राण्ड् मुख्यतया वर्धमानाः सन्ति।बाजारस्य प्रदर्शनमपि असन्तोषजनकम् अस्ति।

परन्तु सोङ्ग लिआङ्गस्य दृष्ट्या घरेलुः आयातितः च शिशुसूत्रदुग्धचूर्णः अल्पकालीनरूपेण द्रुतसान्द्रतायाः प्रवृत्तिं दर्शयति, परन्तु विपण्यं एतावत् एकाग्रतां न प्राप्स्यति यत्र केवलं कतिचन कम्पनयः एव अवशिष्टाः भविष्यन्ति। उद्योगस्य स्वसमायोजनस्य अतिरिक्तं वर्तमानविपण्यसान्द्रतायां न्यूनमूल्येषु उच्चमात्रायां च विपण्यं जब्धयितुं प्रमुखकम्पनीनां आक्रामकप्रयत्नाः अपि सन्ति तथापि दीर्घकालं यावत् एतत् कदमः विपण्यलाभरूपेण निर्वाहः कठिनः अस्ति rebound in the future, small and medium-sized brands that focus on segmentation and specialization will still अस्तित्वस्य स्थानं वर्तते, परन्तु अल्पकालिकतूफानेषु कथं जीवितुं शक्यते इति लघुमध्यम-आकारस्य ब्राण्ड्-समूहानां विषये चिन्तनस्य आवश्यकता वर्तते।