समाचारं

२५ तः अधिकाः रिपब्लिकन्-दलस्य सदस्याः हैरिस्-महोदयस्य "दोषं" कुर्वन्ति? चेतावनी आगच्छन्ति : ट्रम्पः 'खतरना' अस्ति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 5 अगस्त (सम्पादक हुआंग जुन्झी)वर्जिनिया-रिपब्लिकन-पक्षस्य पूर्व-प्रतिनिधिः डेन्वर्-रिग्लेमैन् रविवासरे सार्वजनिकरूपेण हैरिस्-पक्षस्य समर्थनं प्रकटितवान्, पूर्वराष्ट्रपति-ट्रम्प-महोदयस्य व्हाइट हाउस्-मध्ये प्रत्यागमनेन अमेरिकन-नागरिकाणां कृते संकटः भविष्यति, वैश्विक-अराजकता च भविष्यति इति चेतावनी दत्ता।

पूर्वं हैरिस्-अभियानदलेन "रिपब्लिकन् फ़ॉर् हैरिस्" इति उपक्रमः आरब्धः, रिगेल्मैन् अपि तस्मिन् सम्मिलितः ।

"अहम् अत्र अस्मि। आम्" इति सः X इत्यत्र स्थापितवान्।संलग्नं उपक्रमस्य प्रेसविज्ञप्तिः अस्ति, यस्मिन् समर्थकानां सूची अपि अन्तर्भवति।

रिगेल्मैन् २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के ("J6") घटनां दर्शितवान्, यदा ट्रम्प-समर्थकानां समूहेन अमेरिकी-राजधानी-नगरे आक्रमणं कृत्वा अस्य उपक्रमस्य समर्थनस्य व्याख्यानं कृतम् सः पृथक् पृथक् अभियानद्वये ट्रम्पस्य दृढतया समर्थनं कृतवान्, परन्तु तस्मिन् वर्षे जनवरीमासे ६ दिनाङ्के पूर्वराष्ट्रपतिना सह "भङ्गं" कृतवान् ।

"मया J6 इत्यस्य आँकडानि दृष्टानि। ट्रम्पः तस्य डायहार्ड् च खतरनाकाः सन्ति। ये J6 इत्यस्य कृते धक्कायन्ति ते 'प्लान 2025' इत्यस्य कृते अपि धक्कायिष्यन्ति" इति सः अवदत् "द्वितीयं ट्रम्पस्य कार्यकालः अमेरिकननागरिकाणां कृते संकटं जनयिष्यति, वैश्विकं अराजकतां च जनयिष्यति। " " .

"सैनिटी एव तलरेखा भवेत् अपराधिनः च बहिष्कृताः भवेयुः" इति सः अपि अवदत् ।

यदा हैरिस्-अभियानेन एतत् उपक्रमं प्रारब्धम् तदा आरभ्य अस्य समर्थनं २५ तः अधिकेभ्यः प्रमुखेभ्यः रिपब्लिकन्-दलेभ्यः प्राप्तम्, यत्र पूर्वरक्षासचिवः चक हेगेल्, पूर्वपरिवहनसचिवः रे लाहुड् इत्यादयः रिपब्लिकनपक्षस्य विधायकाः गवर्नर् च सन्ति

तदतिरिक्तं ट्रम्पयुगे व्हाइट हाउसस्य प्रेससचिवः स्टेफनी ग्रिशम्, पूर्वउपराष्ट्रपतिपेन्स् इत्यस्य पूर्वराष्ट्रीयसुरक्षासल्लाहकारः ओलिविया ट्रोयः च हैरिस् इत्यस्य समर्थनं कृतवन्तः

एते रिपब्लिकन्-दलस्य सदस्याः स्वमित्रैः परिवारैः सह उपराष्ट्रपति-हैरिस्-इत्यस्य मतदानस्य महत्त्वस्य विषये वदिष्यन्ति इति कथ्यते, अभियानदलः च एतत् संस्थां "अभियानस्य अन्तः अभियानम्" इति कथयति एरिजोना, उत्तरकैरोलिना, पेन्सिल्वेनिया इत्यादिषु युद्धक्षेत्रेषु सोमवासरे एषः समूहः प्रक्षेपणकार्यक्रमं करिष्यति।

“डोनाल्ड ट्रम्पस्य ‘मेक अमेरिका ग्रेट् अगेन्’ (MAGA) अतिवादः कोटिकोटि रिपब्लिकन्-जनानाम् कृते विषाक्तः अस्ति, तेषां विश्वासः नास्ति यत् ट्रम्पस्य दलं तेषां मूल्यानां प्रतिनिधित्वं करोति, नवम्बरमासे पुनः तस्य विरुद्धं मतदानं करिष्यति” इति हैरिस्-रिपब्लिकन्-पक्षस्य राष्ट्रिय-प्रसार-निदेशकः ऑस्टिन-वेदरफोर्डः , इति विज्ञप्तौ उक्तम् ।

(वित्तसङ्घतः हुआङ्ग जुन्झी)