समाचारं

नेतन्याहू इरान्-देशं चेतयति यत् इजरायल्-देशः आक्रमणं कृत्वा बलात् प्रतियुद्धं कर्तुं सज्जः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू चतुर्थे दिनाङ्के घोषितवान् यत् इजरायल् पूर्णतया सज्जः अस्ति, यदि इरान् आक्रमणं करोति तर्हि बलात् प्रतियुद्धं करिष्यति।

विदेशीयमाध्यमेभ्यः नेतन्याहू सूचनाः चित्राणि च

समाचारानुसारं नेतन्याहू साप्ताहिकमन्त्रिमण्डलसभायाः आरम्भे अवदत् यत्, "वयं कस्यापि परिस्थितेः निवारणाय सज्जाः स्मः, भवेत् सा आक्रामकं वा रक्षात्मकं वा" इति। इजरायल्-देशः बहुषु मोर्चेषु युद्धं कुर्वन् अस्ति इति सः अवदत् यत् वयं इरान्-देशस्य प्रत्येकं शाखायां शक्तिशालिना प्रहारं कुर्मः ।

प्रतिवेदनानुसारं नेतन्याहू इत्यनेन घोषितं यत्, "अहं पुनः वदामि, अस्माकं शत्रून् वदामि च यत् वयं प्रतिक्रियां ददामः, अस्माकं विरुद्धं यत्किमपि आक्रामकं कृतं तस्य महत् मूल्यं च दास्यामः, यद्यपि (आक्रमणं) कुतः आगच्छति" इति।

प्रतिवेदने उल्लेखितम् यत् नेतन्याहू इत्यस्य वचनस्य घण्टाभिः अनन्तरं इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इजरायल् "पूर्णतया सज्जः" अस्ति, कस्यापि आक्रमणस्य शीघ्रं प्रतिक्रियां दातुं सज्जः च अस्ति। "वयं स्थले वायुतले च शीघ्रं आक्रमणं कर्तुं वा प्रतिक्रियां दातुं वा पूर्णतया सज्जाः स्मः" इति गलान्टे अवदत् "वयं अस्माकं शत्रून् यथा अन्तिमेषु दिनेषु कृतवन्तः। यदि ते अस्मान् आक्रमणं कर्तुं साहसं कुर्वन्ति तर्हि ते करिष्यन्ति महत् मूल्यं दातव्यम्” इति ।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने प्रातःकाले तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो-नेता इस्माइलहनीयेहस्य हत्या अभवत् हमास-सङ्घटनेन तत्क्षणमेव वक्तव्यं प्रकाशितम् यत् एषा हत्या इजरायल्-देशेन कृता अस्ति, एतत् "कायरतापूर्णं कार्यम्" इति च हमास-सङ्घः आक्रमणकर्तुः विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् । हनीयेहस्य हत्यायाः अनन्तरं कोऽपि संस्था वा व्यक्तिः वा आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् । इजरायल् अपि प्रतिक्रियां न दत्तवान् ।

इरान्देशे हनीयेहस्य हत्यायाः वार्ता मध्यपूर्वं सम्पूर्णं विश्वं च आश्चर्यचकितं कृतवती । न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण एतस्य विषये ज्ञातानां त्रयाणां ईरानी-अधिकारिणां उद्धृत्य जुलै-मासस्य ३१ दिनाङ्के उक्तं यत् तेहरान-नगरे हनियेह-हत्यायाः प्रतिकाररूपेण इराणस्य सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन इजरायल्-विरुद्धं प्रत्यक्ष-प्रहारस्य आदेशः दत्तः इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​३१ जुलै-दिनाङ्के उक्तं यत् खामेनी-इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् हनीयेहस्य मृत्योः प्रतिशोधः "अस्माकं दायित्वम्" इति । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन चेतावनी दत्ता यत् कोऽपि प्रतिकारः "कठोरः कष्टप्रदः च" भविष्यति इति । अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं चतुर्थे स्थानीयसमये अस्य आह्वानस्य ज्ञानं विद्यमानाः त्रयः तथाकथिताः स्रोताः मीडियाभ्यः अवदन् यत् अमेरिकीविदेशसचिवः ब्लिन्केन् चतुर्थे दिनाङ्के सप्तसमूहस्य (G7) विदेशमन्त्रिभ्यः अवदत् यत् इराणः तथा इजरायल्-देशे लेबनान-हिजबुल-सङ्घस्य आक्रमणं सोमवासरात् (५ दिनाङ्के) आरभ्य भवितुं शक्नोति ।

“इजरायलस्य शत्रुद्वयं मारितम्, येन मध्यपूर्वं बृहत्तरस्य युद्धस्य कगारं यावत् धकेलितम्” इति अमेरिकी-वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​शीर्षके अन्तर्राष्ट्रीयसमुदायस्य चिन्ता प्रकटिता न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रकाशितं यत् इराणस्य नेतारः इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं आदेशं दत्तवन्तः, परन्तु इरान्-देशः कियत् प्रबलतया प्रतिक्रियां दास्यति वा पुनः समायोजनं करिष्यति वा इति अस्पष्टम् अस्ति