समाचारं

१२ तमे अन्तर्जालसुरक्षासम्मेलनस्य डिजिटलसुरक्षाशिखरसम्मेलनस्य आयोजनं जातम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- जनडाकदूरसञ्चारः

३१ जुलै दिनाङ्के बीजिंगनगरे १२ तमे अन्तर्जालसुरक्षासम्मेलनस्य (ISC.AI २०२४) डिजिटलसुरक्षाशिखरसम्मेलनं कृतम् । "बृहत् सुरक्षाप्रतिरूपस्य निर्माणं सुरक्षाउद्योगक्रान्तिस्य नेतृत्वं च" इति विषयेण शिखरसम्मेलने उद्योगेन सुरक्षाव्यवस्थायाः पुनः आकारं दातुं डिजिटल-अर्थव्यवस्थायाः स्थिरविकासस्य रक्षणार्थं च बृहत्प्रतिमानानाम् उपयोगं कर्तुं आह्वानं कृतम् सम्मेलने कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन आनयितानां सुरक्षाचुनौत्यस्य समाधानस्य च गहनविश्लेषणं कर्तुं अनेके शिक्षाविदः विशेषज्ञाः च, तथैव ३६०, हुवावे, माइक्रोसॉफ्ट इत्यादीनां घरेलुविदेशीयव्यापारनेतृणां च एकत्रीकरणं कृतम् , तथा च बृहत्सुरक्षाप्रतिमानैः चालितस्य डिजिटलसुरक्षाविकासस्य नूतनमार्गाणां संयुक्तरूपेण अन्वेषणं कर्तुं।

कृत्रिमबुद्धिसुरक्षाविषयाणां अवहेलना कर्तुं न शक्यते, उद्योगस्य अनुसन्धानस्य च कृते नूतनसमाधानस्य अन्वेषणार्थं मिलित्वा कार्यं कर्तुं तात्कालिकम् अस्ति । कृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकप्रयोगः जीवनस्य सर्वेषां वर्गानां परिवर्तनं उन्नयनं च प्रवर्धयति, तत्सह सुरक्षा-उद्योगस्य विकासे च प्रबलं गतिं प्रविशति चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः वु शिझोङ्ग् इत्यनेन उक्तं यत् एआइ-प्रौद्योगिक्या आनिताः नूतनाः सुरक्षाविषयाः वास्तविकतां प्राप्तवन्तः, सुरक्षा-उद्योगः च एआइ-प्रेरितस्य नूतनयुगे शीघ्रमेव प्रवेशं करिष्यति। परन्तु बृहत् आदर्शसुरक्षासंशोधनं अधुना एव आरब्धम् इति वक्तुं शक्यते । सुरक्षासंशोधनं वा सुरक्षा-उद्योगः वा, अस्माभिः प्रौद्योगिकी-प्रगतेः, अनुप्रयोग-नवीनीकरणस्य च तालमेलं स्थापयितव्यं यत् सेवां कर्तुं, उत्तम-विकासं सुनिश्चितं च कर्तुं शक्नुमः |.

"सम्प्रति एआइ-अनुप्रयोग-प्रणालीषु सुरक्षादायित्वस्य जोखिमस्य च मध्ये गम्भीरः असन्तुलनः अस्ति, चीनीय-अकादमी-इञ्जिनीयरिङ्गस्य शिक्षाविदः, राष्ट्रिय-डिजिटल-स्विचिंग्-प्रणाली-इञ्जिनीयरिङ्ग-अनुसन्धान-केन्द्रस्य (एनडीएससी) निदेशकः च वु जियाङ्गक्सिङ्ग्-इत्यनेन सह... वर्तमान एआइ प्रणाली। सः प्रस्तावितवान् यत् ए.आइ.-अनुप्रयोग-प्रणाली-सुरक्षा-समस्यानां आविष्कारः अथवा सम्यक्करणं कर्तुं शक्यते, यत् ए.आइ.-अनुप्रयोग-प्रणालीषु आवश्यक-विविधतायुक्ताः, तुल्यकालिक-समीचीन-स्वतःसिद्धाः च सन्ति, येन अविश्वसनीय-प्रक्रियासु तुल्यकालिक-विश्वसनीय-परिणामाः प्राप्यन्ते बुद्धिमान् युगे सुरक्षिततरं AI अनुप्रयोगप्रणालीं प्राप्तुं सम्यक् तान्त्रिकमार्गं चयनं आवश्यकम् अस्ति ।

कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन सर्वेषां उद्योगानां उत्पादानाञ्च पुनर्निर्माणं क्रियते, सुरक्षाउद्योगः अपि क्रान्तिं सम्मुखीभवति 360 समूहस्य संस्थापकः ISC सम्मेलनस्य अध्यक्षः च झोउ होङ्गयी इत्यनेन उक्तं यत् सुरक्षां पुनः आकारयितुं एआइ इत्यस्य उपयोगस्य सारः अस्ति यत् सुरक्षां "स्वायत्तं वाहनचालनं" करणीयम् इति 360 मानक-उत्पादानाम् क्रयणं कुर्वतां उपयोक्तृभ्यः निःशुल्कं, सुरक्षा-उद्योगे बृहत्-परिमाणस्य मॉडल-समावेशतायाः, नूतन-गुणात्मक-उत्पादकता-परिवर्तनस्य च साक्षात्कारं कृत्वा। डिजिटलसुरक्षाक्षमतायाः एआइ-प्रौद्योगिक्याः च द्विगुणलाभयुक्तः निर्माता इति नाम्ना ३६० गहनपूर्ण-ढेर-बृहत्-माडल-अन्तर्निहित-प्रौद्योगिक्याः, विश्वस्य बृहत्तमस्य सुरक्षा-ज्ञान-आधारस्य, एशिया-देशस्य वरिष्ठ-सुरक्षा-विशेषज्ञानाम् बृहत्तम-दलस्य, बहु-डोमेन-पूर्ण-कवरेजस्य च आधारेण अस्ति तथा च सशक्तव्यावहारिकक्षमताभिः सह प्रथमं घरेलुसुरक्षाप्रतिरूपं "360 सुरक्षाप्रतिरूपं" निर्मितवती अस्ति तथा च टर्मिनल्, सुरक्षासञ्चालनम्, सुरक्षासेवासु इत्यादिषु अनेकेषु व्यावसायिकपरिदृश्येषु कार्यान्वितम् अस्ति वर्तमान समये 360 इत्यस्य सुरक्षा-उत्पादानाम् पूर्ण-पङ्क्तौ सुरक्षा-बृहत्-माडल-क्षमताम् एकीकृतवती अस्ति, तथा च 360-मानक-उत्पादानाम् क्रयणं कुर्वतां सर्वेभ्यः उपयोक्तृभ्यः बृहत्-माडल-मानक-क्षमताम् निःशुल्कं प्रदाति

यथा जननात्मककृत्रिमबुद्धिः एआइ-विकासं नूतनपदे चालयति तथा एआइ-शासनम् अपि प्रमुखः विषयः अभवत् । एडवांस्ड कम्प्यूटिंग एण्ड् क्रिटिकल् सॉफ्टवेयर (सिन्चुआंग) हैहे प्रयोगशालायाः निदेशकः चीननवीनपीढीयाः कृत्रिमबुद्धिविकासरणनीतिसंशोधनसंस्थायाः कार्यकारीनिदेशकः च गोङ्ग के स्वभाषणे दर्शितवान् यत् एआइ-शासनेन लाभप्रदविकासस्य त्रयाणां सिद्धान्तानां अनुसरणं कर्तव्यम्, जनानां सेवा करणीयम् तथा नीतिशास्त्रस्य आधारेण प्रौद्योगिक्याः एव दोषान् स्पष्टतया अवगच्छन्तु, तथैव मनुष्यैः एआइ प्रौद्योगिक्याः दुरुपयोगस्य, दुरुपयोगस्य, दुरुपयोगस्य च जोखिमाः। सः एआइ-इत्यस्य दुष्टतां निवारयितुं स्पष्टनैतिकमानकान् स्थापयितुं, पारदर्शितां वर्धयितुं, उत्तरदायित्वं सुदृढं कर्तुं, कानूनविनियमानाम् उन्नयनं, सुरक्षातन्त्राणां निर्माणं च आवश्यकम् इति बोधयति स्म तदतिरिक्तं अस्माभिः मुक्तनवाचारस्य पालनम् अवश्यं करणीयम्, विश्वासः नवीनता च आधारितं सुरक्षितं नियन्त्रणीयं च एआइ पारिस्थितिकीतन्त्रं विकसितव्यम्। (सु देयुए) ९.