समाचारं

युन्नानप्रान्ते सर्वेषु सीमाप्रशासनिकग्रामेषु 4G/5G नेटवर्क् कवरेजं प्राप्तम् अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः- जनडाकदूरसञ्चारः

सीमाक्षेत्रेषु संजालआपूर्तिक्षमतां वर्धयितुं युन्नान मोबाईलः उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "ब्रोडबैण्डसीमा" तथा "संकेत उन्नयन" विशेषकार्याणि विवेकपूर्वकं कार्यान्वयति, "डिजिटलसीमा" कार्ययोजनां कार्यान्वयति, निरन्तरं व्यवस्थिततया च सुधारं प्रवर्धयति सीमाक्षेत्रेषु संजालक्षमताम्, ग्रामीणपुनर्जीवनार्थं च डिजिटलमूलं सुदृढं करोति। अधुना यावत् युन्नानप्रान्ते २५ सीमामण्डलानि (नगराणि) तेषां नगरसरकारीकार्यालयाः च निरन्तरं 4G तथा 5G कवरेजं प्राप्तवन्तः, सर्वेषु सीमाप्रशासनिकग्रामेषु 4G/5G कवरेजस्य दरः शतप्रतिशतम् अभवत्

हेकोउ-नगरस्य, हेकोउ-याओ-स्वायत्त-मण्डलस्य, होङ्गे-हानी-यी-स्वायत्त-प्रान्तस्य च उपनगरीयग्रामस्य सार्ध-अष्ट-समूहेषु गत्वा हरितपहाडयोः मध्ये निहिताः पीताः गृहाः द्रष्टुं शक्यन्ते, यत्र ब्रॉडबैण्ड्-जालम्, मलजल-उपचारः इत्यादीनि नूतनानि सम्पूर्णानि च आधारभूतसंरचनानि सन्ति . ग्रामस्य प्रवेशद्वारे अनन्तकुण्डस्य पार्श्वे बहवः पर्यटकाः प्रवेशं कृत्वा मोबाईलफोनेन छायाचित्रं गृह्णन्ति स्म ।

दूरस्थस्थानस्य कारणात् एकदा बाजीआबन्-समूहस्य विकासस्य कष्टानि अभवन् । युन्नानस्य आधुनिकसीमासुखग्रामपरियोजनायाः निर्माणस्य आरम्भेण अत्र विशेषं मनोरमस्थानं निर्मितम् अस्ति । यतः हेकोउ मोबाईल इत्यनेन गतवर्षे ग्रामस्य कृते 5G आधारस्थानकं उद्घाटितम्, यत् मोबाईल-जाल-गुणवत्तायाः निरन्तर-अनुकूलनस्य उन्नयनस्य च आधारेण, एकदा पर्वतेषु निगूढं सुन्दरं दृश्यं अधिकाधिकैः जनाभिः लाइव-प्रसारणस्य, Moments and... अन्यविधयः । अधुना चीन-वियतनाम-देशयोः सीमापर्यटनस्य कृते बटियाओ-नगरस्य सार्धसमूहः नूतनः "चेक्-इन्-स्थानम्" अभवत् । युन्नान्-नगरे एतादृशाः बहवः दूरस्थाः ग्रामाः सन्ति ये अन्तर्जालद्वारा पुनः सजीवाः अभवन् ।

युन्नानस्य सीमाक्षेत्रेषु उच्चाः पर्वताः गभीराः उपत्यकाश्च सन्ति, विशालः प्रदेशः, अल्पजनसंख्यायुक्ताः क्षेत्राणि, जटिलं वातावरणं च अस्ति, वायरलेस् नेटवर्क् कवरेजं कठिनं भवति, नेटवर्क् निर्माणस्य व्ययः च अधिकः भवति अस्याः समस्यायाः प्रतिक्रियारूपेण युन्नान मोबाईल इत्यनेन न्यूनलाभयुक्तानां निर्माणनवाचारप्रथानां श्रृङ्खला कृता, तथा च उच्च-दक्षतां न्यून- 5G संजालस्य मूल्यकवरेजम्। उदाहरणार्थं युन्नान मोबाईल् इत्यनेन उच्चजनसंख्याघनत्वयुक्तेषु ग्रामीणक्षेत्रेषु, सीमाप्रबन्धनसंस्थासु, सीमाव्यापारक्षेत्रेषु च 5G-जालस्य परिनियोजनं त्वरितं कृतम्, सीमाक्षेत्रेषु संजालकवरेजस्य सुधारः च निरन्तरं क्रियते

लिङ्काङ्ग मोबाईल सक्रियरूपेण मूलभूतजालनिर्माणं करोति, परिचालनस्य अनुरक्षणसेवाप्रतिमानस्य नवीनतां करोति, तथा च समयात् पूर्वं "ब्रोडबैण्डसीमा" कार्यचरणस्य (२०२५) लक्ष्यं साधयति लिङ्काङ्ग मोबाईल इत्यनेन सीमाक्षेत्रेषु मूलभूतजालनिर्माणे कुलम् १ अरब युआन् निवेशः कृतः अस्ति, येषु ९६० ५जी आधारस्थानकानि, २,१७२ ४जी आधारस्थानकानि च सन्ति पोर्ट्स्, यत्र २६ गीगाबिट् पोर्ट्स् सन्ति । २०२३ तमस्य वर्षस्य दिसम्बरमासपर्यन्तं लिङ्काङ्ग मोबाईल् इत्यनेन २० तः अधिकाः गृहाणि, सीमाप्रबन्धनं, व्यापारसंस्थाः च त्रयाणां सीमान्तकाउण्टीषु काउण्टीसीटेषु, टाउनशिप्-सरकारीनिवासस्थानेषु, प्रशासनिकग्रामेषु च ५जी-गीगाबिट्-ऑप्टिकल्-जाल-प्रवेशः प्राप्तः % ब्रॉडबैण्डजालपरिवेषणं मूलतः राष्ट्रियप्रान्तीयराजमार्गेषु प्राप्तम् अस्ति ।

लिङ्काङ्ग मोबाईल् 4G/5G संजालस्य समन्वितविकासद्वारा संजालस्य गुणवत्तां निरन्तरं सुधारयति। २० तः अधिकाः गृहाणि सन्ति तथा च राष्ट्रियमार्गाः, प्रान्तीयमार्गाः, द्रुतमार्गाः च सन्ति, तेषां कृते योजनायै, परिनियोजनाय च 5G 700M+4G 900M बहु-विधा आधारस्थानक-उपकरणानाम् पूर्णतया उपयोगं कुर्वन्तु संजालकवरेजक्षमतासु सुधारं कर्तुं प्रौद्योगिकीरूपेण परिपक्वानां 4G उपकरणानां। तस्मिन् एव काले ग्राहकसेवाप्रवेशस्य अनुभवं सुनिश्चित्य एमडीटी, ओटीटी, एमआर, आईडीएस, ड्राइव् टेस्ट् एनालिसिस इत्यादीनां मञ्चानां माध्यमेन संजालगुणवत्तामूल्यांकनं निगरानीयविश्लेषणं च क्रियते

जालकवरेजस्य विस्तारः गुणवत्तायाः सुधारः च सीमान्तजनानाम् उत्पादनं जीवनं च अधिकं सुलभं करोति । स्मार्ट-बन्दरगाहानां निर्माणेन सीमाव्यापारः सीमाशुल्क-निष्कासनं च अधिकं कुशलं भवति, प्राथमिकविद्यालयस्य छात्राः अन्तर्जालद्वारा विकसितक्षेत्रेषु शैक्षिकसंसाधनानाम् आनन्दं लब्धुं शक्नुवन्ति, तथा च 5G निजीसंजालानि "विसर्जनशील" पर्यटन-अनुभवं आनयन्ति... (Ni Ting)