समाचारं

अमेरिकीमाध्यमाः : यदि एप्पल् प्रचारप्रभावं प्राप्तुम् इच्छति तर्हि एप्पल् इत्यस्य बुद्धिः अद्यापि दूरं पृष्ठतः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2019 तमस्य वर्षस्य अगस्त 5 दिनाङ्के समाचाराः।सेवफल प्रारब्धाः नूतनाः स्मार्ट-विशेषताः अद्यापि व्यापकं उपभोक्तृ-उत्साहं प्रज्वलितुं पर्याप्तं उच्चस्तरं न प्राप्तवन्तः । तस्मिन् एव काले एप्पल्-कम्पन्योः डिजाइन-दलस्य नेतृत्वे परिवर्तनेन, तथैव कम्पनीयाः तृतीय-त्रिमासिक-वित्तीय-परिणामेषु च एतत् तथ्यं प्रकाशितम् यत् एप्पल्-स्मार्ट-फोन्-इत्यस्य विपण्यस्य उत्सुक-अपेक्षाणां पूर्तये अद्यापि दीर्घः मार्गः अस्ति

अनुवादसामग्री निम्नलिखितम् अस्ति

गतसप्ताहे एप्पल् इत्यनेन प्रथमवारं विकासकानां कृते स्वस्य "एप्पल् इन्टेलिजेन्स" इत्यस्य पूर्वावलोकनसंस्करणं प्रदर्शितम्, येन कृत्रिमबुद्धिक्षमतानां नूतना पीढी आरब्धापरन्तु उपभोक्तृभ्यः धैर्यपूर्वकं प्रतीक्षा कर्तव्या भविष्यति, यतः एप्पल्-विश्लेषकः मार्क गुर्मन् भविष्यवाणीं करोति यत् एतानि विशेषतानि...iOS १८ इत्यादिषु नूतनेषु प्रचालनप्रणालीषु, परन्तु iOS १८.१, iPadOS १८.१ तथा macOS Sequoia १५.१ इत्यत्र प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति ।

अस्य अर्थः अस्ति यत् एप्पल्-संस्थायाः स्मार्ट-प्रणाल्याः आधिकारिक-विमोचनं सेप्टेम्बर-मासस्य मध्ये न भविष्यतिiPhone नूतन-उत्पाद-प्रक्षेपणस्य त्वरितता अक्टोबर्-मासपर्यन्तं न आरभ्यते । तदपि उपभोक्तारः यत् अनुभवितुं शक्नुवन्ति तत् अस्मिन् वर्षे जूनमासे विश्वव्यापी विकासकसम्मेलने (WWDC) प्रदर्शितस्य एप्पल्-संस्थायाः दृष्टेः हिमशैलस्य अग्रभागः एव

एप्पल्-कम्पन्योः स्मार्ट-फोनस्य प्रथमं बीटा-संस्करणं स्वयमेव अनुभवित्वा गुर्मन् वर्तमानकार्यक्षमता रोमाञ्चकारी नास्ति इति सूचितवान् । एप्पल् इत्यस्य स्मार्टफोनेषु स्थापितानां विघटनकारीप्रौद्योगिकीपरिवर्तनानां विषये वर्तमानप्रदर्शनस्य तथा जनसमूहस्य निवेशकानां च अपेक्षाणां मध्ये अद्यापि महत् अन्तरं वर्तते।

एप्पल्-समूहः जूनमासे प्रारम्भात् आरभ्य व्यापकविपण्यं महत्त्वपूर्णतया अतिक्रान्तवान्, यत् आशावादं प्रतिबिम्बयति यत् नूतना प्रौद्योगिकी विक्रयं वर्धयितुं शक्नोति इति। केचन विश्लेषकाः प्रथमपीढीयाः iPhone इत्यस्य तुलनीयस्य सफलतायाः अपि तुलनां कृतवन्तः ।

परन्तु एप्पल् इत्यस्य बुद्धिः अद्यापि तत् स्तरं न प्राप्तवती इति गुर्मन् सावधानः आसीत् । मान्यता अस्ति यत् एषः प्रथमः बीटा एव अस्ति, एप्पल् निःसंदेहं आगामिषु मासेषु एतस्य सुधारं करिष्यति। सः भविष्यवाणीं करोति यत् एप्पल्-कम्पन्योः स्मार्टफोनस्य कार्याणि तुल्यकालिकरूपेण सम्पूर्णानि भविष्यन्ति यदा सः अक्टोबर्-मासस्य समीपे आधिकारिकरूपेण पदार्पणं करिष्यति ।

प्रथमे Apple Smart beta इत्यस्मिन् पूर्वमेव उपलब्धानां विशेषतानां अवलोकनम् अत्र अस्ति:

- Messages app इत्यस्मिन् लघु उत्तरसूचनाः प्रदातव्याः पूर्वस्य तुलने एतत् विशेषता किञ्चित् उन्नयनं कृतम् अस्ति। मेल-अनुप्रयोगे अधिकव्यापकाः उत्तर-सुझावः प्रवर्तन्ते ।


-प्रणाल्या निर्धारित उच्चप्राथमिकतायुक्तानि ईमेल-पत्राणि प्रकाशयितुं मेल-अनुप्रयोगे नूतनं क्षेत्रं योजितं भवति, ईमेल-पत्राणां सारांशेन सह ।

-एप्पल् इन्टेलिजेन्स सूचनासु पाठसन्देशान् ईमेलपत्रान् च सारांशं दातुं शक्नोति, तथा च बुद्धिपूर्वकं सम्बन्धितसूचनाः सारांशं दातुं शक्नोति।

- "Reduce Disturbance Focus" मोडः योजितः, यः मूलतः एकः लचीला "Do Not Disturb" मोडः अस्ति यः उपयोक्तृभ्यः महत्त्वपूर्णसूचनाः प्राप्तुं शक्नोति, यथा आपत्कालीनपाठसन्देशाः, स्मार्टगृहसचेतनाः, अथवा विशिष्टानि ईमेलपत्राणि।

-कॉल रिकार्डिङ्ग् फंक्शन् अस्ति तथा च स्वयमेव प्रतिलेखनं सारांशं च कर्तुं शक्नोति। उल्लेखनीयं यत् Voice Memos app इत्यस्य भागरूपेण iOS 18 इत्यस्य प्रारम्भिक-बीटा-संस्करणेषु अपि एतादृशं स्वर-प्रतिलेखन-विशेषता प्रकटितम् अस्ति ।

-जालपृष्ठानि लेखाश्च सफारी-पठन-विधाने सारांशतः ज्ञातुं शक्यन्ते ।

- Photos app इत्यस्मिन् नूतनं text prompt feature योजितम् अस्ति, येन उपयोक्तारः फोटो, विडियो च युक्तानि चलच्चित्राणि निर्मातुं शक्नुवन्ति।

- "लेखनसाधनम्" एकः कुशलकार्यस्य श्रृङ्खला अस्ति, यदा पाठः केन्द्रितः भवति तदा सक्रियः भवति, यः अनुच्छेदान् सूचीषु अथवा सारणीषु परिवर्तयितुं, पाठस्य सारांशं सरलीकरणं च कर्तुं, सामग्रीं प्रूफरीड् कर्तुं, भिन्नशैल्याः पुनर्लेखनं च कर्तुं शक्नोति।

-सिरिनूतन-अन्तरफलके एनिमेशन-विशेषताः सन्ति ये उपकरण-पर्दे परितः लपेटन्ते, उपयोक्तारः स्वस्य iPhone अथवा iPad इत्यस्य अधः द्विवारं क्लिक् कृत्वा "Type to Siri" विकल्पं शीघ्रं सक्रियं कर्तुं शक्नुवन्ति, तथा च Siri इत्यस्य प्रश्नानां मध्ये सन्दर्भं निर्वाहयितुं क्षमता अपि वर्धिता अस्ति

गुर्मन् इत्यस्य मतं यत् ईमेल सारांशकार्यम् अत्यन्तं उपयोगी अस्ति तथा च ईमेलस्य मूलसामग्रीम् प्रभावीरूपेण परिष्कृतुं शक्नोति, विशेषतः ईमेलपूर्वावलोकने, यत् केवलं प्रथमानि कतिपयानि पङ्क्तयः प्रदर्शयितुं पूर्वपद्धत्याः तुलने महत्त्वपूर्णं सुधारम् अस्ति परन्तु पाठसन्देशवार्तालापस्य सारांशः विशेषतः द्रुतगत्या परिवर्तनशीलसमूहचर्चासु दुर्बलकार्यप्रदर्शनं न्यूनव्यावहारिकता च भवति । सफारी इत्यस्मिन् लेखस्य स्निपेट् सहायतां करोति चेदपि गुर्मन् मन्यते यत् एतत् विशेषतया लोकप्रियं विशेषता भवितुं असम्भाव्यम् ।

दूरतः सर्वाधिकं प्रभावशालिनः विशेषताः सन्ति लेखनसाधनम्, Type to Siri, तथा च दूरभाषा-कॉल-रिकार्डिङ्ग्-कृते सारांश-कार्यम् । लेखनसाधनं व्याकरणस्य शैलीविशेषतानां चतुरमिश्रणेन महत् कार्यं करोति, यद्यपि एण्ड्रॉयड् इत्यत्र पूर्वमेव एतादृशाः विशेषताः सन्ति । परीक्षणेषु एते साधनानि अधिकांशप्रसङ्गेषु (प्रायः ८०%) पाठं अधिकं व्यावसायिकं वा उपयोक्तृ-अनुकूलं वा दृश्यमानं कर्तुं प्रभाविणः आसन् । प्रूफरीडिंग्-विशेषता अपि प्रशंसनीयम् अस्ति, यद्यपि माइक्रोसॉफ्ट-वर्ड्, एप्पल् पेज्स् इत्यादिषु अनुप्रयोगेषु चिरकालात् मूलभूतं विशेषता अस्ति

Messages app इत्यस्मिन् उत्तरसुझावस्य विषये गुर्मन् सन्तुष्टः नास्ति, यत् ते iOS इत्यस्य विद्यमानस्य कीबोर्ड् सुझावस्य महत्त्वपूर्णतया अतिक्रमणं न कुर्वन्ति इति। सः सुझावम् अयच्छत् यत् एप्पल् एतत् विशेषतां अधिकं सुधारयितुम् अर्हति, यथा केवलं अन्तिमसन्देशस्य उपरि अवलम्बितुं न अपितु गपशपस्य सन्दर्भस्य अधिकगभीरतया लाभं ग्रहीतुं शक्नोति।

अत्यन्तं विशिष्टं विशेषता निःसंदेहं दूरभाषस्य रिकार्डिङ्गं तत्सहितं च वार्तालापस्य प्रतिलेखाः, घटनासारांशाः च सन्ति । गुर्मनस्य परीक्षणे एतत् कार्यं प्रायः सम्यक् कार्यं कृतवान्, सारांशक्षमता च विशेषतया उत्तमः आसीत्, यत् निःसंदेहं महत् समयबचने साधनम् अस्ति ।

"Type to Siri" इत्यस्य उन्नयनम् अपि महत्त्वपूर्णम् अस्ति नूतनः दृश्यप्रोम्प्ट् इत्यनेन सुनिश्चितं भवति यत् उपयोक्तारः iPhone, iPad, CarPlay इत्यत्र Siri इत्यस्य सक्रियीकरणस्य स्थितिं स्पष्टतया जानन्ति। परन्तु एतौ अन्तरफलकसुधारौ कृत्रिमबुद्ध्या सह प्रत्यक्षतया सम्बद्धौ न स्तः । वस्तुतः सिरी-इत्यत्र आदेशान् निवेशयितुं कार्यं पूर्वमेव सहायककार्यस्य भागः अस्ति जनरेशन मञ्च।

ज्ञातव्यं यत् एप्पल्-प्रचालनतन्त्रे सम्प्रति द्वौ अन्वेषण-अन्तरफलकौ स्तः - "Type to Siri" तथा Spotlight इति । एतेन उपयोक्तृ-अन्तरफलके किञ्चित्पर्यन्तं अतिरेकता निर्मीयते । किं भ्रान्तिकं यत् एप्पल् इत्यनेन प्रारम्भिकेषु दिनेषु द्वयोः एकीकरणं न कृतम्, भविष्ये उपयोक्तृभ्रमं परिहरितुं पदानि ग्रहीतुं आवश्यकानि भवेयुः ।

समग्रतया, यद्यपि उपर्युक्तसुधारानाम् निश्चितं मूल्यं वर्तते तथापि ते अधिकं विवरणस्तरीयं अनुकूलनं भवन्ति तथा च iPhone 14 Pro उपयोक्तृभ्यः iPhone 16 इत्यत्र उन्नयनार्थं चालयितुं मुख्यकारकं भवितुं पर्याप्ताः न सन्ति। अवश्यं, विपणन-वीडियो-आकर्षणं केषाञ्चन उपभोक्तृणां क्रयणार्थं प्रेरयितुं पर्याप्तं भवेत् ।

एप्पल्-इत्यस्य बुद्धिमान्-प्रणाल्याः आरम्भिक-बीटा-संस्करणे अद्यापि सर्वाणि प्रमुख-विशेषतानि न समाविष्टानि, यथा जेन्मोजी-उपकरणं, यत् उपयोक्तृभ्यः स्वस्य इमोजी-निर्माणार्थं कृत्रिम-बुद्धि-प्रयोगं कर्तुं शक्नोति, एप्पल्-विज्ञापनस्य मुख्यविषयः भविष्यति इति अपेक्षा अस्ति इदमपि गम्यते Image Playground app, यत् कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन अद्वितीयं छायाचित्रं निर्मातुं तथा च गम्यमानानां सूचनानां प्रणाल्याः स्वचालितप्राथमिकीकरणं वर्धयितुं विनिर्मितम् अस्ति

भविष्ये एप्पल् इत्यस्य मेल एप्लिकेशनं जीमेल इत्यस्य सदृशानि नूतनानि वर्गीकरणकार्यं प्रवर्तयिष्यति तथा च ओपनएआइ इत्यस्य ChatGPT प्रौद्योगिकीम् एकीकृत्य एतानि कार्याणि नवम्बरमासे अथवा दिसम्बरमासे प्रारम्भं करिष्यन्ति इति अपेक्षा अस्ति। सिरी इत्यस्य व्यापकपुनरीक्षणस्य २०२५ पर्यन्तं प्रतीक्षा कर्तव्या भविष्यति अस्मिन् वर्षे प्रारब्धं नूतनं अन्तरफलकं मुख्यतया रूपस्य उन्नयनं, अन्तरक्रियाशील-अनुभवं च केन्द्रितम् अस्ति आगामिवर्षे सिरी अधिक उन्नतकृत्रिमबुद्धिप्रतिमानानाम् आधारेण स्वस्य अन्तर्निहितवास्तुकलानां पुनर्निर्माणं करिष्यति ।

नवीनप्रौद्योगिकीषु अन्तर्भवति : १.

-स्क्रीन् जागरूकता, यत् सिरी इत्यनेन उपयोक्ता वर्तमानकाले किं पश्यति इति ज्ञातुं समर्थं करोति, प्रश्नानां कृते सटीकं सन्दर्भं प्रदाति । यथा, यदि भवान् एनबीए-तारकस्य लेब्रान् जेम्स् इत्यस्य फोटों पश्यति तर्हि भवान् केवलं पृच्छितुं शक्नोति यत् "गतरात्रौ सः कति अंकं प्राप्तवान्?"

-व्यक्तिगतदत्तांशसमायोजनक्षमता सिरी भवतः आवश्यकतानां प्रति अधिकं बुद्धिमान् प्रतिक्रियां दातुं शक्नोति, यथा विमानं उद्धृत्य भोजनालयं बुकं कर्तुं सहायतां करोति। सिद्धान्ततः पूर्वस्य ईमेल-पत्रस्य अथवा पाठ-आदान-प्रदानस्य आधारेण सिरी स्वयमेव ज्ञातुं शक्नोति स्म यत् भवतः मित्रं कदा आगमिष्यति इति ।

- एप्लिकेशनस्य अन्तः सटीकं नियन्त्रणं, यत् भवन्तः Siri इत्यनेन स्वस्य पठनसूचौ विशिष्टं दस्तावेजं वा लेखं वा आनेतुं वक्तुं शक्नुवन्ति, अथवा एकं फोटो सम्पादयित्वा प्रत्यक्षतया स्वस्य परिवारसमूहस्य गपशपं प्रति प्रेषयितुं शक्नुवन्ति।

परन्तु एप्पल् इत्यस्य स्मार्ट-विशेषताभिः पूर्णतया ऑनलाइन-रूपेण अपि एप्पल् अन्यकम्पनीभिः सह तालमेलं प्राप्तुं संघर्षं कुर्वन् अस्ति । उदाहरणरूपेण छायाचित्रसंसाधनं गृह्यताम्,गूगल अस्मिन् क्षेत्रे एप्पल् इत्यस्मात् महत्त्वपूर्णतया अग्रे अस्ति । एप्पल् इत्यस्य Photos app इत्यस्य आर्टिफिशियल इन्टेलिजेन्स क्षमता जनान् वा वस्तुभ्यः वा पृष्ठभूमितः समीचीनतया पृथक् कर्तुं शक्नोति। परन्तु तस्य विपरीतम् गूगल इत्यादयः एआइ-प्रदातारः एकस्य फोटो-पृष्ठभूमिं पूर्णतया परिवर्तयितुं समर्थाः अभवन्, गमनसमये कॅमेरेण गृहीतानाम् भिन्नानां दृष्टिकोणानां अनुकरणं कर्तुं च समर्थाः अभवन्

तदतिरिक्तं Samsung Electronics तथा Google इत्येतयोः द्वयोः Circle to Search इति कार्यं प्रारब्धम् अस्ति, यत् उपयोक्तारः टङ्कनं विना वृत्तेन अन्वेषणं कर्तुं शक्नुवन्ति ।

एप्पल् इत्यस्य एकः कुशलः अनुवाद-एप् अस्ति, तथापि तस्य प्रतियोगिनः पूर्वमेव एकं पदं अग्रे सन्ति यदा वास्तविक-समय-फोन-अनुवादस्य, चित्र-अनुकूलनस्य च विषयः आगच्छति, यत्र विडियो-गुणवत्ता-विक्षिप्तीकरणं, उन्नयनं च इत्यादीनि सुविधानि प्रदास्यन्ति समयसूचनानां विषये पृच्छन्तः ईमेल-पत्राणां सम्मुखे एप्पल्-संस्थायाः स्वयमेव भवतः पञ्चाङ्गस्य जाँचार्थं सुलभविकल्पस्य अपि अभावः अस्ति ।

सारांशतः एप्पल् इत्यस्य वर्तमानप्रयत्नाः गूगल, ओपनए, मेटा, माइक्रोसॉफ्ट इत्यादीनां नेतृत्वे कृत्रिमबुद्धिप्रवृत्तेः सकारात्मकप्रतिक्रिया इव अधिकं सन्ति । अधिकक्षेत्रेषु वर्चस्वं प्राप्तुं एप्पल्-संस्थायाः वास्तविकमूल्येन अधिकविशेषतानां परिचयस्य त्वरितता आवश्यकी अस्ति । (किञ्चित्‌ एव)