समाचारं

कैक्सिन् चीनस्य सेवानां पीएमआई जुलैमासे ५२.१ यावत् वर्धितः, रोजगारः विस्तारं प्रति पुनः आगतः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[कैक्सिन्] चीनस्य सेवाउद्योगस्य उल्लासः जुलैमासे पुनः उत्थितः, रोजगारस्य उन्नतिः, निगमस्य आशावादः च निम्नतमस्थानात् पुनः उत्थापितः ।

५ अगस्तदिनाङ्के प्रकाशितस्य कैक्सिन् चीनसामान्यसेवाउद्योगव्यापारक्रियाकलापसूचकाङ्कस्य (सेवा पीएमआई) जुलैमासे ५२.१ इति अभिलेखः अभवत्, यत् जूनमासात् ०.९ प्रतिशताङ्कस्य वृद्धिः अभवत्, यत् सेवाउद्योगस्य विस्तारे त्वरितम् इति सूचयति।

पूर्वं घोषितं Caixin China Manufacturing PMI जुलाईमासे २.० प्रतिशताङ्केन न्यूनीकृत्य ४९.८ यावत् अभवत्, नवम्बर २०२३ तः प्रथमवारं संकुचनपरिधिषु पतितः सेवाउद्योगस्य समृद्धेः वृद्धिः विनिर्माणसमृद्धेः न्यूनतां प्रतिपूर्तिं कर्तुं पर्याप्तं नासीत् ।

राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितानां हाले एव दत्तांशैः ज्ञातं यत् विनिर्माणस्य पीएमआई जुलैमासे ०.१ प्रतिशताङ्केन न्यूनीभूतः, ४९.४ यावत्, क्रमशः त्रयः मासाः यावत् उल्लास-बस्ट-रेखायाः अधः, सेवा-उद्योगव्यापार-क्रियाकलाप-सूचकाङ्कः च ०.२ प्रतिशताङ्कैः किञ्चित् न्यूनः भूत्वा ५०.० यावत् अभवत् ;

कैक्सिन् चीनसेवा उद्योगस्य पीएमआई उप-आँकडानां आधारेण न्याय्यं चेत्, सेवा-उद्योगे आपूर्ति-माङ्गस्य विस्तारः जुलै-मासे त्वरितवान्, तथा च विस्तार-परिधि-मध्ये प्रमुख-सूचकाङ्कद्वयं पुनः उत्थापितवान् परन्तु समग्रमागधस्य बाह्यमाङ्गस्य समर्थनं दुर्बलं जातम्, नूतननिर्यात-आदेशसूचकाङ्कः च महतीं न्यूनतां प्राप्तवान्, केवलं उल्लास-बस्ट-रेखायाः किञ्चित् उपरि, यत् २०२३ तमस्य वर्षस्य सितम्बर-मासस्य अनन्तरं सर्वाधिकं न्यूनम् अस्ति

सेवाउद्योगे जुलैमासे रोजगारस्य स्थितिः सुधरति, यत्र रोजगारसूचकाङ्कः विस्तारपरिधिपर्यन्तं वर्धितः, सितम्बर २०२३ तः सर्वोच्चस्तरं च अभिलेखितवान् साक्षात्कारं कृतवन्तः कम्पनीः अवदन् यत् जनशक्तिवृद्धिः मुख्यतया नूतनव्यापारस्य सामना कर्तुं भवति। यथा यथा रोजगारः वर्धते तथा कार्यदक्षता सुधरति तथा तथा हस्ते आदेशान् पचयितुं कम्पनीनां क्षमता वर्धते जूनमासे संक्षिप्तवृद्धेः अनन्तरं पश्चात्तापकार्यभारसूचकाङ्कः पुनः संकुचनपरिधिं प्रति पतितः

सेवा-उद्योगे व्ययः निरन्तरं वर्धते । यद्यपि व्ययस्य दबावः न न्यूनीकृतः, तथापि निगमविक्रयमूल्यानां ऊर्ध्वगामिनी प्रवृत्तिः न निरन्तरं कृता, सेवाउद्योगस्य विक्रयमूल्यसूचकाङ्कः पुनः गम्भीरबिन्दुपर्यन्तं पतितः, तथा च केचन कम्पनयः प्रचारार्थं मूल्येषु कटौतीं कृतवन्तः, मूल्यवृद्धेः प्रभावस्य भागं प्रतिपूर्तिं कृतवन्तः

व्यापारिक आशावादः निम्नतमस्थानात् पुनः उच्छ्रितः । सेवाउद्योगव्यापारापेक्षासूचकाङ्कः जुलैमासे विस्तारपरिधिषु किञ्चित् पुनः उत्थितः, परन्तु अद्यापि २०२० तमस्य वर्षस्य एप्रिलमासात् परं द्वितीयः न्यूनतमः आसीत् । सेवाउद्योगे कम्पनयः सामान्यतया स्वव्यापारक्रियाकलापयोः विकासं आनेतुं विपण्यस्थितौ भविष्ये सुधारस्य व्यावसायिकविकासस्य च आशां कुर्वन्ति केचन कम्पनयः अपि चिन्तिताः सन्ति यत् आगामिवर्षे आर्थिकवातावरणं दुर्बलं भवितुम् अर्हति, येन माङ्गं विफलं भविष्यति।

कैक्सिन् थिंक टैंक इत्यस्य वरिष्ठः अर्थशास्त्री वाङ्ग झे इत्यनेन उक्तं यत् जुलैमासे सेवा-उद्योगस्य समृद्धौ सुधारः अभवत्, विनिर्माण-उद्योगः तुल्यकालिकरूपेण दबावेन अस्ति, मूल्यस्तरः अद्यापि तुल्यकालिकरूपेण मन्दः अस्ति, विशेषतः विक्रयमूल्यं न्यूनस्तरस्य अधिकं निपीडिताः आसन्, विपण्यं च किञ्चित् पुनः स्थापितं, परन्तु अद्यापि न्यूनस्थितौ आसीत् । अपर्याप्तं घरेलुप्रभावी माङ्गं, दुर्बलबाजार-आशावादी-अपेक्षाश्च वर्तमानकाले अद्यापि सर्वाधिकं प्रमुखाः समस्याः सन्ति | विपण्यजीवनशक्तिं अन्तःजातप्रेरणाञ्च उत्तेजितुं अद्यतननीतिकार्यस्य केन्द्रबिन्दुः भवितुमर्हति।