समाचारं

अध्यक्षमाओ इत्यस्य जीमहोदयाय लिखितस्य पत्रस्य नियमितलिपिशैली जनान् शान्तिं स्वाभाविकं च अनुभवति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं न जानामि यत् एतत् अध्यक्षस्य माओ इत्यस्य हस्तलेखः अस्ति। सर्वे उत्साहिताः आश्चर्यचकिताः च आसन् मिलित्वा तस्य आनन्दं लभते।



अध्यक्षः माओ स्वपत्रे एतत् लिखितवान् यत् "महामहिमस्य आदेशेन सहचरः लिन् बियाओ मम दर्शनार्थम् आगतः यतः सः स्वस्थः नासीत्। यदि भविष्ये भवतः किमपि प्रश्नं अस्ति तर्हि कृपया अस्मान् सूचयन्तु अहं गत्वा शृणोमि। झेङ्गः भ्राता।" यान्झुओ आगतः यत् मया केन्द्रसर्वकारस्य फरमानं प्रसारितम्, मम देशवासिनां च मम समाना भावना अस्ति, मया एतत् विषयं झेङ्गभ्रातुः कृते व्याख्यातं, चोङ्गकिंग्-नगरं प्रति प्रसारयितुं च पृष्टम्, मम निष्कपटतां प्रकटयितुं मया उदारं उपहारं सज्जीकृतम् ”. जनान् प्रबलं भावः ददाति यत् एषा अध्यक्षमाओ इत्यस्य सुलेखशैली अस्ति।



सम्पूर्णं पत्रपत्रं सम्यक् कलाकृतिः इव अस्ति अपि च, फन्टदृष्ट्या प्रत्येकं शब्दः अतीव स्थूलः नास्ति तथापि तस्य प्रबलः गतिः अस्ति, यथा सः कागदपत्रे लिखितः अस्ति अतीव ताजाः स्वाभाविकाः च अध्यक्षमाओ इत्यस्य नियमितपटलं दृष्टवन्तः वा? अहं मन्ये यत् एतत् अध्यक्षमाओ इत्यस्य नियमितं सुलेखं भवितुमर्हति यत् भवान् दृष्टवान् एव अस्य कारणात् एव बहवः जनाः विशेषतः ये माओशैलीं प्रेम्णा पश्यन्ति ते तस्याः सुलेखस्य प्रशंसापूर्णाः सन्ति।



अध्यक्षमाओ इत्यस्य सुलेखस्य विषये बहवः जनाः आदरं प्राप्नुयुः परन्तु अस्मिन् समये सः अध्यक्षमाओ इत्यस्य वक्रलिपिं बहु दृष्टवान्, यदा सः स्वस्य नियमितलिपिं पश्यति तदा तस्य भावः स्फूर्तिदायकः भविष्यति। माम् वदतु।