समाचारं

कस्तूरी: द्वितीयं मस्तिष्क-कम्प्यूटर-चिप-प्रत्यारोपणं सम्पन्नम् OpenAI पाठ-जलचिह्न-उपकरणं विकसितवान् अस्ति;

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

८मिनिट् पठितम्

मस्कः - द्वितीयं मस्तिष्क-कम्प्यूटर-चिप्-प्रत्यारोपणं सम्पन्नम् अस्ति;OpenAI एकं पाठ-जलचिह्न-उपकरणं विकसयति;

चन्द्रमाला2024/08/05


संक्षेपः

वेइबो: ओलम्पिक टेबलटेनिस-कार्यक्रमस्य चर्चायाः समये ३०० तः अधिकाः खाताः प्रतिबन्धिताः आसन्;


OpenAI स्वीकुर्वति यत् सः ChatGPT पाठजलचिह्नं विकसयति, परन्तु आव्हानानां सामना करोति

अगस्तमासस्य ५ दिनाङ्के Wall Street Journal इत्यस्य अनुसारं OpenAI इत्यनेन एकं साधनं विकसितं यत् ChatGPT इत्यनेन उत्पन्नं पाठं उच्चसटीकतया ज्ञातुं शक्नोति, परन्तु अद्यापि तत् न प्रकाशितम् OpenAI इत्यनेन एतस्य प्रतिक्रियारूपेण स्वीकृतं यत् सः पाठजलचिह्नप्रौद्योगिक्याः अध्ययनं करोति, परन्तु अस्याः प्रौद्योगिक्याः अद्यापि बहवः आव्हानाः सन्ति इति अवदत् ।

पाठजलचिह्नेन सह OpenAI केवलं ChatGPT तः पाठस्य अन्वेषणं प्रति केन्द्रीक्रियते, अन्यकम्पनीनां मॉडल् तः पाठं न । एतत् ChatGPT इत्यनेन शब्दचयनस्य प्रकारे लघुपरिवर्तनं कृत्वा, मूलतः पाठे अदृश्यं जलचिह्नं निर्माय, यत् पश्चात् पृथक् साधनेन ज्ञातुं शक्यते

OpenAI कथयति यत् पाठस्य जलचिह्नं पाठस्य उत्पत्तिं निर्धारयितुं उद्दिश्य वर्गीकाराः, मेटाडाटा च सह अन्वेष्यमाणानां अनेकसमाधानानाम् एकः अस्ति यद्यपि पाठजलचिह्नप्रौद्योगिकी केषुचित् सन्दर्भेषु सम्यक् कार्यं करोति तथापि अनुवादः, पुनर्लेखनं, विशेषवर्णानां निवेशनं वा इत्यादीनां छेदनस्य सम्मुखे तस्य प्रभावशीलता न्यूनीभवति तदतिरिक्तं, प्रौद्योगिकी कतिपयेषु समूहेषु, यथा अदेशीय-आङ्ग्लभाषिणः, असमानुपातिकरूपेण प्रभावं कर्तुं शक्नोति ।

एतेषां जटिलकारकाणां कारणात् तथा च सम्पूर्णे पारिस्थितिकीतन्त्रे तेषां सम्भाव्यप्रभावस्य कारणात् ओपनएआइ इत्यनेन उक्तं यत् सः पाठविशेषणप्रौद्योगिक्याः विषये सावधानीपूर्वकं शोधं प्रवर्तयिष्यति तथा च श्रव्यदृश्यसामग्रीणां प्रमाणीकरणसाधनानाम् प्राथमिकताम् अददात्। (स्रोतः IT Home)


एनवीडिया एआइ चिप्-अभावस्य प्रतिक्रियां ददाति : ब्लैकवेल्-नमूनानां व्यापकरूपेण परीक्षणं भवति तथा च वर्षस्य उत्तरार्धे सामूहिक-उत्पादनं वर्धितं भविष्यति

अगस्तमासस्य ४ दिनाङ्के एनवीडिया इत्यस्य एआइ चिप् स्थगितम् इति वार्तायाः प्रतिक्रियारूपेण एनवीडिया इत्यनेन संवाददातृभ्यः प्रतिक्रिया दत्ता यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलः अस्ति, ब्लैकवेल् इत्यस्य नमूनापरीक्षाः व्यापकरूपेण आरब्धाः, तथा च उत्पादनस्य वृद्धिः अपेक्षिता अस्ति वर्षस्य द्वितीयार्धे तदतिरिक्तं वयं अफवासु टिप्पणीं न कुर्मः।"

पूर्वं मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् एनविडिया-संस्थायाः एआइ-चिप्स्-मध्ये डिजाइन-दोषाः त्रयः मासाः वा अधिकं वा विमोचनं विलम्बयितुं शक्नुवन्ति, येन मेटा, गूगल-माइक्रोसॉफ्ट-इत्यादीनां ग्राहकानाम् प्रभावः भवति (स्रोतः चीनव्यापारसमाचारः)


टेस्ला-संस्थायाः टेक्सास्-सुपरकम्प्यूटिङ्ग्-क्लस्टरस्य नाम “कोर्टेक्स्” इति अस्ति, तत्र एकलक्षं एन्विडिया-चिप्स्-इत्येतत् अस्ति

अगस्तमासस्य ४ दिनाङ्के मस्कः सप्ताहान्ते तस्य दर्शनानन्तरं सद्यः निर्मितस्य टेक्सास्-सुपरकम्प्यूटिङ्ग्-क्लस्टरस्य नाम प्रकाशितवान् ।

मस्कः X इत्यत्र लिखितवान् यत् गीगाफैक्टरी टेक्सास् इत्यत्र सुपरकम्प्यूटिङ्ग् क्लस्टरस्य नाम "कोर्टेक्स" इति अभवत्, सः नूतनसुविधायाः भ्रमणं अधुना एव सम्पन्नवान् इति अवलोक्य "Cortex" इत्यत्र प्रायः एकलक्षं NVIDIA H100 तथा H200 चिप्स् सन्ति, येषां उपयोगः पूर्णतया स्वायत्तवाहनचालनस्य (FSD) तथा मानवरूपस्य रोबोट् Optimus Prime (Optimus) कृते तंत्रिकाजालस्य प्रशिक्षणार्थं भवति

मस्कः पूर्वं कोर्टेक्स-सुपरकम्प्यूटिङ्ग्-समूहस्य विशाल-शीतलन-आवश्यकतानां विवरणम् अपि दत्तवान्, यत् अस्मिन् वर्षे क्लस्टरस्य कृते प्रायः १३० मेगावाट्-शक्तिः आवश्यकी भविष्यति, आगामिषु १८ मासेषु ५०० मेगावाट्-शक्तिः अधिका भविष्यति इति अपेक्षा अस्ति एतत् कर्तुं टेस्ला-संस्थायाः शीतलनार्थं सङ्गणककेन्द्रे विशालाः व्यजनाः, चत्वारि जलटङ्कयः च स्थापिताः ।

मस्कः जूनमासे अनुमानितवान् यत् अस्मिन् वर्षे एनवीडिया चिप्स् इत्यत्र टेस्ला इत्यस्य व्ययः ३ अरब डॉलरतः ४ बिलियन डॉलरपर्यन्तं भवितुम् अर्हति, यत् कम्पनीयाः कुल एआइ-सम्बद्धस्य १० अरब डॉलरस्य व्ययस्य आधा भागः अस्ति शेषधनस्य उपयोगः आन्तरिकरूपेण विकसितस्य एआइ अनुमानस्य कृते भविष्यति संवेदकाः, तथा च डोजो सुपरकम्प्यूटरः । (स्रोतः : TechWeb)


गुरमनः - एप्पल् आईफोन् १६ श्रृङ्खलायाः मोबाईलफोनाः एप्पल् इन्टेलिजेन्स् कार्यस्य विलम्बेन प्रभाविताः न सन्ति, ते च यथासाधारणं सितम्बरमासे विमोचिताः भविष्यन्ति

अगस्तमासस्य ४ दिनाङ्के ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यनेन नवीनतमेन Power On इति वास्तविकसमये वृत्तपत्रे प्रकाशितं यत् यद्यपि एप्पल् इत्यस्य अधिकांशं Apple Intelligence AI इति सुविधाः अक्टोबर् मासे iOS/iPadOS 18.1 इत्यस्य आधिकारिकसंस्करणपर्यन्तं विलम्बिताः सन्ति तथापि iPhone 16 श्रृङ्खला The mobile phone इत्येतत् न करिष्यति प्रभाविताः भविष्यन्ति तथापि सेप्टेम्बरमासे यथा निर्धारितं तथा प्रक्षेपणं भविष्यति।

एप्पल् इत्यस्य हार्डवेयर-विमोचनं विलम्बस्य इतिहासः अस्ति यतोहि एतत् सॉफ्टवेयरं सज्जं नास्ति । परन्तु इदानीं इदं प्रतीयते यत् एप्पल् iPhone 16 श्रृङ्खलायाः विमोचनं विलम्बं न करिष्यति यतोहि Apple Intelligence सज्जा नास्ति। (स्रोतः IT Home)


न्यूरालिङ्क् पुनः विजयते: द्वितीयः मानवरोगी मस्तिष्क-कम्प्यूटर-अन्तरफलकेन सह सफलतया प्रत्यारोपितः

अगस्तमासस्य ४ दिनाङ्के एलोन् मस्क् इत्यनेन प्रकटितं यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी न्यूरालिङ्क् इत्यनेन मानवरोगिणः द्वितीयं मस्तिष्क-सङ्गणक-अन्तरफलक-चिप् सफलतया प्रत्यारोपितम् अस्मिन् वर्षे जनवरीमासे प्रथमस्य रोगी प्रत्यारोपणस्य अनन्तरं एषः अपरः प्रमुखः विकासः अस्ति ।

मस्कः लेक्स फ्रीड्मैन् इत्यस्य पोड्कास्ट् इत्यत्र एतां वार्ताम् साझां कृतवान् । अष्टघण्टायाः वार्तालापस्य कालस्य मध्ये मस्कः उल्लेखितवान् यत् द्वितीयः प्रत्यारोपणः अतीव सुचारुतया गच्छति स्म इति मस्कः अवदत् यत् - "अहं बहुपूर्वं निष्कर्षं कर्तुम् न इच्छामि, परन्तु द्वितीयः प्रत्यारोपणः अतीव सुचारुतया गच्छति इव दृश्यते। संकेतः अतीव उत्तमः अस्ति।" इदं दृढं, अनेके विद्युत्कोशाः सन्ति, अतीव सुष्ठु कार्यं च करोति” इति ।

इम्प्लाण्ट् न्यूरालिङ्क् इत्यस्य PRIME अध्ययनस्य भागः अस्ति । अध्ययनस्य उद्देश्यं मेरुदण्डस्य चोटस्य अथवा एमिओट्रोफिक लैटरल स्क्लेरोसिस् (ALS) इत्यस्य कारणेन चतुष्पक्षीयरोगिषु प्रत्यारोपणप्रौद्योगिक्याः नैदानिकपरीक्षणं करणीयम् अस्ति न्यूरालिङ्क् गतवर्षे प्रतिभागिनां कृते शर्ताः निर्धारितवान्, यत्र प्रत्यारोपितयन्त्राणां इतिहासः नासीत्, मिर्गीरोगस्य इतिहासः नासीत्, एमआरआइ-परीक्षायाः आवश्यकता नासीत्, तथा च कपालान्तरचुम्बकीय-उत्तेजन-उपचारः नासीत् (स्रोतः : फीनिक्स प्रौद्योगिकी)


वेइबो - ओलम्पिक-टेबलटेनिस्-क्रीडायाः चर्चायाः समये विवादं जनयितुं ३०० तः अधिकानि खातानि प्रतिबन्धितानि आसन् ।

@ वेइबो प्रशासकेन अगस्तमासस्य ४ दिनाङ्के घोषितं यत् चीनीयदलेन २०२४ तमे वर्षे पेरिस-ओलम्पिक-महिला-एकल-अन्तिम-क्रीडायां स्वर्ण-रजत-पदकं प्राप्तम् .भोजः, ते सर्वे अस्माकं चीनस्य गौरवम्! परन्तु क्रीडायाः समये केषाञ्चन प्रेक्षकाणां तर्कहीनव्यवहारः अन्तर्जालस्य विषये विवादं जनयति स्म कठोर कार्यवाही करिष्यति।

"वेइबो समुदायसम्मेलनस्य" अन्येषां च प्रासंगिकविनियमानाम् अनुसारं विगतदिनद्वये प्रासंगिकघटनानां विषये चर्चायां प्रोत्साहनस्य दुर्भावनापूर्णानां च आक्रमणानां प्रतिक्रियारूपेण साइट् १२,००० तः अधिकानि अवैधसामग्रीणि स्वच्छानि कृतवती अस्ति , सहितं Xi, @川渝Morning Flower, @ Want to Work Hard तथा Progress Gungun, @ False Ningqwq, गम्भीरतानुसारं आवधिकप्रतिबन्धानां स्थायीप्रतिबन्धानां च अधीनाः भविष्यन्ति। (स्रोतः - पत्रम्)


लालामोवे चालकः शवम् आकर्षितुं न अस्वीकृतवान् परन्तु तस्य शिकायत: आधिकारिकप्रतिक्रिया

अगस्तमासस्य ४ दिनाङ्के मीडिया-समाचारानुसारं शाण्डोङ्ग-नगरस्य एकः लालामोव-चालकः अद्यैव आदेशं प्राप्य आविष्कृतवान् यत् ग्राहकः परिवहनार्थं याचितः "मालः" शवः एव अभवत्, अतः सः अङ्गीकृतवान् यत्, "कथं अहं किञ्चित् अतिरिक्तं धनं ददातु?" "एवं", चालकः बहुवारं न अस्वीकृतवान् ततः परं ग्राहकः शिकायत, धमकी च दत्तवान्।

तस्य प्रतिक्रियारूपेण लालामोवे-कर्मचारिणः प्रतिवदन्ति यत् लालामोवे-वाहनानि शव-परिवहनस्य शर्ताः पूरयितुं न शक्नुवन्ति, ग्राहकाः परिवहनार्थं उपयुक्तं मञ्चं चिन्वन्तु इति च सूचितवन्तः चालकः ग्राहकेन सह वार्तालापं कुर्यात्, आदेशस्य सामान्यरद्दीकरणानन्तरं तस्य अन्यदायित्वं नास्ति ।

केचन वकिलाः सूचितवन्तः यत् अन्त्येष्टिप्रबन्धनविषये प्रासंगिकविनियमानाम् अनुसारं वाणिज्यिकशववाहनानि अन्ये च अन्त्येष्टिसाधनानि राज्येन निर्धारिततांत्रिकमानकानां पूर्तिं कर्तुं अर्हन्ति। कोऽपि यूनिटः व्यक्तिः वा अनुमोदनं विना शरीरपरिवहनसेवाः दातुं न शक्नोति। (स्रोतः cnBeta)


विश्वस्य प्रथमा १८६५० पोटेशियम-आयन-बैटरी प्रक्षेपिता अस्ति;

अगस्तमासस्य ४ दिनाङ्के ग्रुप्१ इत्यनेन अद्यैव एकस्य सफलतायाः घोषणा कृता, विश्वस्य प्रथमा १८६५० बेलनाकारं पोटेशियम-आयन-बैटरी-प्रक्षेपणं कृतम्, यत् पारम्परिक-लिथियम-आयन-बैटरी-इत्यस्य स्थायि-व्यय-प्रभावी विकल्पं प्रदातुं शक्नोति

पोटेशियम-आयन-बैटरीषु सामान्य-लिथियम-आयन-बैटरीषु विपरीतम्, पोटेशियम-आयनस्य उपयोगः चार्ज-वाहकरूपेण भवति, परन्तु समान-आकार-विनिर्देशानां उपयोगः भवति, येन एषा नूतना बैटरी विद्यमान-यन्त्रेषु अनुप्रयोगेषु च निर्विघ्नतया एकीकृता भवति

ग्रुप्१ इत्यस्य मुख्यकार्यकारी अलेक्जेण्डर् गिरौ नूतनस्य बैटरी-प्रक्षेपणस्य विषये उत्साहं प्रकटितवान् । सः दर्शितवान् यत् वर्षाणां शोधविकासस्य अनन्तरं पोटेशियम-आयनबैटरीभिः उत्तमं प्रदर्शनं प्रदर्शितम्, विशेषतः चक्रजीवनस्य दृष्ट्या, यत् विद्युत्वाहनादिषु अनुप्रयोगेषु महत्त्वपूर्णम् अस्ति। तदतिरिक्तं पोटेशियम-आयनबैटरीषु अपि दृढं निर्वहनप्रदर्शनं भवति, ते च महत्त्वपूर्णक्षणेषु प्रभावीरूपेण शक्तिं प्रदातुं शक्नुवन्ति ।

नवीनं बैटरी 3.7V इत्यस्य नाममात्रस्य वोल्टेजेन कार्यं करोति तथा च आधुनिकविद्युत्यन्त्रैः प्रणालीभिः सह सङ्गतम् अस्ति अस्य ऊर्जाघनत्वं 160-180Wh/kg यावत् भवति, यत् लिथियम आयरन फॉस्फेट बैटरीभिः सह तुलनीयम् अस्ति पोटेशियम-आयन-बैटरीनां चक्रजीवनं निर्वहनप्रदर्शनं च विद्युत्वाहनेषु पोर्टेबल-इलेक्ट्रॉनिक-उपकरणेषु च उच्च-प्रदर्शन-मोबाईल-अनुप्रयोगानाम् आदर्शं करोति (स्रोतः कुआइ प्रौद्योगिकी)


Avita 11/12 extended range version इत्यस्य आधिकारिकरूपेण सितम्बरमासे प्रारम्भः भविष्यति

अगस्तमासस्य ४ दिनाङ्के चङ्गन् आटोमोबाइलस्य अध्यक्षः झू हुआरोङ्ग् इत्यनेन उक्तं यत् अविटा ११ विस्तारितपरिधिसंस्करणं अविटा १२ विस्तारितपरिधिसंस्करणं च आधिकारिकतया सितम्बरमासे प्रक्षेपणं भविष्यति। तस्मिन् एव काले अविटा ०७ विस्तारितायाः परिधिः, शुद्धविद्युत्संस्करणं च सितम्बरमासे युगपत् प्रक्षेपणं भविष्यति । एषा वार्ता एतयोः मॉडलयोः प्रवेशदहलीजः अधिकं न्यूनीकरिष्यते इति सूचयितुं शक्नोति ।

सम्प्रति अविटा ११ इत्यस्य आधिकारिकमार्गदर्शिकमूल्यं ३००,००० तः ३९०,८०० युआन् यावत् अस्ति, अविटा १२ इत्यस्य आधिकारिकमार्गदर्शिकमूल्यं २६५,८०० तः ४००,८०० युआन् यावत् अस्ति ।

Avita 11 Extended Range Edition इत्यस्य रूपेण विक्रय-माडलस्य कूप-सदृशं SUV-आकारं निरन्तरं भवति, यत्र विभक्त-सी-आकारस्य हेडलाइट्, कृष्णवर्णीय-नीच-जाली, थ्रू-टाइप्-एलईडी-टेल-लाइट् इत्यादीनि डिजाइन-तत्त्वानि सन्ति आकारस्य दृष्ट्या लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८९५/१९७०/१६०१ मि.मी., चक्रस्य आधारः २९७५ मि.मी., यत् मूलतः शुद्धविद्युत्संस्करणस्य समानं भवति, ५-सीटर-विन्यासं च स्वीकुर्वति शक्तिप्रणाली १.५T रेन्ज एक्सटेण्डर, मॉडल JL469ZQ1, अधिकतमशक्तिः ११५ किलोवाट्, अधिकतमशक्तिः २३१ किलोवाट् च ड्राइव मोटरः च सुसज्जिता अस्ति (स्रोतः : ऑटोहोम्)


क्षतिग्रस्त ऊतकस्य मरम्मतार्थं 3D मुद्रितं "Heart Band-Aid" बहिः आगच्छति

अगस्तमासस्य ४ दिनाङ्के कोलोराडो बोल्डरविश्वविद्यालयस्य पेन्सिल्वेनियाविश्वविद्यालयस्य च शोधकर्तारः सहकार्यं कृत्वा "CLEAR" इति नूतनं 3D मुद्रणपद्धतिं विकसितवन्तः, यया क्षतिग्रस्तहृदयानाम् अन्यशरीरस्य च भागानां यथा Band-Aids इत्यस्य मरम्मतं कर्तुं शक्यते इति सामग्रीः निर्मातुं शक्यते

इदं नवीनं पदार्थं अत्यन्तं लचीलं कठोरं च भवति, हृदयस्य निरन्तरस्पन्दनस्य, सन्धिषु दबावस्य च अनुकूलतां प्राप्तुं समर्थं भवति, रोगी विशिष्टस्थित्या अनुकूलतां च कर्तुं शक्यते दलस्य आशा अस्ति यत् एषा प्रौद्योगिक्याः कारणात् औषध-युक्तानि हृदय-बैण्ड-एड्स, उपास्थि-पैच्, सुई-रहित-सिवनी इत्यादीनां उन्नत-जैव-सामग्रीणां निर्माणं भविष्यति |.


कृमिणां जटिलस्य उलझितसंरचनायाः अनुकरणं कृत्वा नूतना पद्धतिः पारम्परिकसामग्रीणां अपेक्षया दूरं बलिष्ठानि लचीलानि पदार्थानि निर्मातुं सफला अभवत् एते पदार्थाः न केवलं खिन्नतां, गुरुचापं च सहितुं शक्नुवन्ति, अपितु पशु-उपस्थेषु, अङ्गेषु च आलम्बितुं शक्नुवन्ति । शोधकर्तारः कठोरतन्यता-भार-वाहन-परीक्षाणां माध्यमेन नूतन-सामग्रीणां श्रेष्ठ-प्रदर्शनं प्रदर्शितवन्तः, यत्र एकः अपि विचित्रः सायकल-क्रश-परीक्षा अपि अस्ति नूतनपद्धत्या पर्यावरणीयलाभाः अपि सन्ति, यतः एतेन 3D मुद्रणे सामान्यतया आवश्यकं ऊर्जा-प्रधानं कठोरीकरण-चरणं समाप्तं भवति ।

शोधदलेन उक्तं यत् भविष्ये एतस्य 3D मुद्रणसामग्रीणां उपयोगः हृदयदोषाणां मरम्मतार्थं, ऊतकमरम्मतौषधानि प्रत्यक्षतया अङ्गानाम् कृते वितरितुं, हर्नियायुक्तचक्राणां स्थिरीकरणाय, निर्विघ्नशल्यक्रियासमापनार्थं च कर्तुं शक्यते। सम्प्रति तेषां प्रारम्भिकपेटन्टस्य आवेदनं कृतम् अस्ति तथा च ऊतकस्य प्रति सामग्रीयाः प्रतिक्रियायाः अग्रे अध्ययनस्य योजना अस्ति । (स्रोतः IT Home)


मियाजाकी हिडेटाका: "एल्डेन् रिंग" अस्माकं परियोजनायाः परिमाणस्य सीमां प्राप्तवान् अस्ति

अगस्तमासस्य ४ दिनाङ्के FromSoftware अध्यक्षः "Elden Ring" इत्यस्य निदेशकः च Hidetaka Miyazaki इत्यनेन गार्जियन इत्यनेन सह साक्षात्कारे उक्तं यत् "Elden Ring" इत्यनेन कम्पनीयाः वर्तमानपरिमाणस्य दृष्ट्या स्वसीमा प्राप्ता अस्ति सः स्वीकुर्वति यत् एल्डेन्-वलयात् बृहत्तरं क्रीडां कर्तुं प्रयत्नः बहवः आव्हानाः उपस्थापयिष्यन्ति इति ।

यद्यपि अनेकानां क्रीडाणां विश्वपरिमाणं "एल्डेन्-वृत्तस्य" इत्यस्मात् दूरम् अतिक्रमति तथापि तस्य विशालः "जन्क्शन्" अद्यापि प्रायः ७९ वर्गकिलोमीटर्-क्षेत्रं व्याप्नोति, अद्यपर्यन्तं FromSoftware इत्यस्य बृहत्तमं कार्यम् अस्ति, तथा च DLC "Elden's Circle" "Shadow of the Golden Tree" इति क्रीडाजगत् अधिकं विस्तारयति ।

मियाजाकी इत्यनेन उक्तं यत् एल्डेन्स् रिंग् कम्पनीयाः क्रीडाणां कृते नूतनस्तरं प्राप्नोति, अल्पकालीनरूपेण तस्मात् बृहत्तराणि क्रीडाः कर्तुं कष्टं भवितुम् अर्हति इति। सः स्वीकृतवान् यत् यदि सः इदानीं एल्डेन् सर्कलस्य परिमाणं अतिक्रमितुं प्रयतते तर्हि सः चिन्तितः भविष्यति। अस्य अर्थः इव दृश्यते यत् FromSoftware इत्यस्य वर्तमानकाले अतीव बृहत् क्रीडाः विकसितुं योजना नास्ति ।

मियाजाकी इत्यनेन संकेतः दत्तः यत् भविष्ये अधिकप्रतिभाशालिनः कर्मचारिणः निदेशकरूपेण सेवां कर्तुं अवसरं दातुं कम्पनी बहुषु लघुपरियोजनासु स्थानान्तरं कर्तुं शक्नोति। (स्रोतः IT Home)

सेवफल