समाचारं

कस्तूरी : द्वितीयं मस्तिष्क-सङ्गणक-अन्तरफलकं सफलतया प्रत्यारोपितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


द्वितीयस्थानीयसमये अमेरिकन उद्यमी मस्कः पॉड्कास्ट्-रिकार्डिंग्-काले प्रकटितवान् यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी "न्यूरल-कनेक्शन्" इत्यनेन द्वितीय-मानव-रोगी-मध्ये मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्रं सफलतया प्रत्यारोपितम् अस्ति

सः अवदत् यत् यद्यपि सः अकालं निष्कर्षं ग्रहीतुं न इच्छति तथापि परियोजनायाः वर्तमानप्रगतिः सम्यक् गच्छति इव दृश्यते, रोगी मस्तिष्कस्य क्रियाकलापस्य संकेतः प्रबलः अस्ति, प्रत्यारोपितं उपकरणं सम्प्रति सुष्ठु कार्यं करोति इति। अस्मिन् वर्षे फेब्रुवरीमासे मस्कः अवदत् यत् न्यूरल-कनेक्शन्-संस्थायाः प्रथमः मस्तिष्क-कम्प्यूटर-अन्तरफलक-यन्त्र-प्रत्यारोपण-रोगी सम्यक् स्वस्थः भवति, किमपि प्रतिकूल-प्रतिक्रियां विना, स्वविचारैः सह पर्दायां कर्सरं चालयितुं समर्थः अस्ति


अस्मिन् वर्षे जनवरीमासे अन्ते न्यूरल् कनेक्शन् इत्यनेन मस्तिष्क-सङ्गणक-अन्तरफलकयन्त्रस्य प्रथमं मानवप्रत्यारोपणं कृतम् । रोगी मस्तिष्कस्य क्रियाकलापसंकेताः वास्तविकसमये पठितुं शक्यन्ते । रोगिणः केवलं स्वविचारद्वारा एव स्वस्य दूरभाषं, सङ्गणकं, प्रायः किमपि यन्त्रं च नियन्त्रयितुं शक्नुवन्ति । ये जनाः अङ्गकार्यं त्यक्तवन्तः ते अस्य उत्पादस्य प्रथमाः उपयोक्तारः भविष्यन्ति ।


"मस्तिष्क-सङ्गणक-अन्तरफलकम्" इति मानव-सङ्गणक-अन्तरक्रिया-प्रौद्योगिकी अस्ति या मस्तिष्कात् तंत्रिका-संकेतान् एकत्रित्वा तेषां विश्लेषणं कृत्वा विशिष्ट-निर्देशेषु परिणमयित्वा कार्यं करोति एषा प्रौद्योगिकी "मस्तिष्कस्य" "यन्त्रस्य" च मध्ये प्रत्यक्षसूचनाविनिमयं प्राप्तुं परिधीयतंत्रिकाभिः मांसपेशिभिः च निर्मितानाम् सामान्यनिर्गममार्गेषु अवलम्बं विना, मानवस्य वा पशुमस्तिष्कस्य बाह्ययन्त्राणां च मध्ये प्रत्यक्षसम्बन्धं निर्मातुम् अर्हति


"Neural Connection" इति कम्पनीयाः अतिरिक्तं विश्वस्य बहवः कम्पनयः सम्प्रति मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकीम् विकसितवन्तः, केचन कम्पनयः मानव-चिकित्सा-परीक्षण-पदे प्रवेशं कर्तुं आरब्धाः सन्ति

स्तम्भ सम्पादक: किन हांग पाठ सम्पादक: लु Xiaochuan

स्रोतः लेखकः सीसीटीवी वित्त