समाचारं

नूतन एआइ चिप् इत्यस्य विलम्बस्य अफवाः प्रति एनवीडिया प्रतिक्रियाम् अददात्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ (कृत्रिमबुद्धिः) चिप्-नेता एन्विडिया इत्यनेन एआइ-चिप्स-प्रक्षेपणस्य विलम्बस्य अफवाः प्रतिक्रिया दत्ता ।

अगस्तमासस्य ४ दिनाङ्के एनवीडिया इत्यस्य एआइ चिप् स्थगितम् इति वार्तायाः प्रतिक्रियारूपेण एनवीडिया इत्यनेन संवाददातृभ्यः प्रतिक्रिया दत्ता यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलः अस्ति, ब्लैकवेल् इत्यस्य नमूनापरीक्षाः व्यापकरूपेण आरब्धाः, तथा च उत्पादनस्य वृद्धिः अपेक्षिता अस्ति वर्षस्य द्वितीयार्धे तदतिरिक्तं वयं अफवासु टिप्पणीं न कुर्मः।"

अधुना एव विदेशीयमाध्यमेन ज्ञातं यत् एनवीडिया इत्यस्य एआइ चिप्स् इत्यस्मिन् डिजाइनदोषाः त्रयः मासाः वा अधिकं वा विमोचनं विलम्बयितुं शक्नुवन्ति, येन मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रमुखग्राहकानाम् प्रभावः भवति, येषां कृते दशकोटिरूप्यकाणां चिप्स् आदेशिताः सन्ति

"एनवीडिया इत्यस्य नूतनानां एआइ चिप्स् तथा सर्वर हार्डवेयर इत्येतयोः उत्पादनं कर्तुं सहायतां कुर्वन्" इति विषये परिचितयोः जनानां मते "डिजाइनदोषाणां" कारणेन एनवीडिया इत्यस्य नूतनस्य एआइ चिप्स् ब्लैकवेल् इत्यस्य विमोचनं मासत्रयं वा अधिकं वा विलम्बितं भविष्यति

अन्यः स्रोतः अवदत् यत् एनवीडिया इत्यनेन अस्मिन् सप्ताहे माइक्रोसॉफ्ट् इत्यस्मै अन्याय च बृहत् क्लाउड् कम्प्यूटिङ्ग् प्रदातृभ्यः सूचितं यत् तस्य नूतनं ब्ल्याक्वेल् चिप् "विलम्बं" करिष्यति इति।

परन्तु मोर्गन स्टैन्ले इत्यनेन स्वस्य नवीनतमप्रतिवेदने आशावादः प्रकटितः यत् ब्लैकवेल् चिप् उत्पादनं केवलं प्रायः सप्ताहद्वयं यावत् स्थगितम् भविष्यति, तथा च टीएसएमसी इत्यस्य प्रयत्नाः २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके अपि तत् ग्रहीतुं शक्नुवन्ति इति

NVIDIA सम्प्रति उत्पादस्य कार्यक्षमतायाः महत्त्वपूर्णं सुधारं कर्तुं प्रत्येकं वर्षद्वये एकवारं औसत-अद्यतन-आवृत्त्या स्वस्य GPU आर्किटेक्चरस्य उन्नयनं करोति । एनविडिया इत्यनेन २०२२ तमे वर्षे हॉपर आर्किटेक्चर इत्यस्य आधारेण एच्१०० एक्सेलरेटर् कार्ड् विमोचितम् । "ब्लैक्वेल्" चिप् श्रृङ्खला अस्मिन् वर्षे मार्चमासे प्रारब्धा प्रथमस्य ब्लैकवेल् चिप् इत्यस्य नाम B200 इति अस्ति ।

नूतनः प्रोसेसरः B200 इति सिलिकॉन् इत्यस्य द्वौ खण्डौ संयोजयति यत् कम्पनीयाः पूर्वोत्पादानाम् समानं आकारं धारयति तथा च कतिपयानि AI-सम्बद्धानि कार्याणि (यथा chatbots इत्यस्य उत्तराणि प्रदातुं) पूर्ववर्ती इत्यस्मात् 30 गुणाधिकं शीघ्रं सम्भालितुं शक्नोति समाचारानुसारं प्रत्येकस्य बी२०० चिप् इत्यस्य मूल्यं ३०,००० तः ४०,००० अमेरिकीडॉलर् यावत् भवति ।

उत्पादवितरणस्य विलम्बस्य अतिरिक्तं विदेशीयमाध्यमेन उक्तं यत् अमेरिकीन्यायविभागः एनवीडियाविषये न्यासविरोधी अन्वेषणं आरभुं शक्नोति, यत्र मुख्यतया विलय-अधिग्रहणप्रकरणं एनवीडिया-व्यापारप्रथाः च सन्ति अन्वेषणं मुख्यतया एनवीडिया-प्रतियोगिनां शिकायतया आसीत् यत् एनवीडिया-इत्यनेन एआइ-चिप्स्-विक्रये स्वस्य विपण्य-प्रभुत्वस्य दुरुपयोगः कृतः स्यात् तथा च क्लाउड्-कम्प्यूटिङ्ग्-प्रदातृभ्यः बहुविध-एनवीडिया-उत्पादानाम् क्रयणार्थं "बाध्यः" अभवत्

अमेरिकीन्यायविभागः अपि अन्वेषणं कुर्वन् अस्ति यत् एनवीडिया ग्राहकानाम् ए.एम.डी.

तदतिरिक्तं एनवीडिया इत्यनेन विलयः अधिग्रहणं च न्यायविभागस्य ध्यानं अपि आकर्षितवान् । समाचारानुसारं अमेरिकीन्यायविभागस्य वकिलाः एन्विडिया इत्यस्य इजरायलस्य एआइ स्टार्टअप Run:ai इत्यस्य अधिग्रहणस्य अन्वेषणं न्यासविरोधी आधारेण कुर्वन्ति। अस्मिन् वर्षे एप्रिलमासस्य अन्ते द्वयोः कम्पनीयोः एतत् सौदान्तं घोषितम्, परन्तु मूल्यं न प्रकाशितम् तथापि विदेशीयमाध्यमेन व्यवहारस्य राशिः ७० कोटि अमेरिकीडॉलर् इति ज्ञातम्।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये एनवीडिया इत्यस्य शेयरमूल्यं १.७८% न्यूनीकृत्य प्रतिशेयरं १०७.२७ अमेरिकीडॉलर् इति यावत् अभवत्, यस्य कुलविपण्यमूल्यं २.६४ खरब अमेरिकीडॉलर् अभवत् । विण्ड्-दत्तांशस्य अनुसारम् अस्मिन् वर्षे आरम्भात् एनवीडिया-संस्थायाः शेयर-मूल्यं ११६.६४% वर्धितम् अस्ति ।