समाचारं

Guizhou Tire’s controlling shareholder: “कोऽपि न्यूनीकरणं नास्ति” इति प्रतिबद्धता अन्यवर्षं यावत् विस्तारिता

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूति टाइम्सस्य संवाददाता ये लिङ्गझेन्

गतवर्षस्य अगस्तमासे १२ मासानां अन्तः स्वस्य धारणानां न्यूनीकरणं न करिष्यामि इति प्रतिज्ञां कृत्वा गुइझोउ टायरस्य (०००५८९) नियन्त्रणभागधारकः स्वेच्छया स्वस्य धारणानां न्यूनीकरणस्य अवधिं विस्तारितवान्

अगस्तमासस्य ४ दिनाङ्के सायं गुइझोउ टायर इत्यनेन घोषणा कृता यत् नियन्त्रकभागधारकः गुइयाङ्ग औद्योगिकनिवेशकम्पनी लिमिटेड् (अतः परं "गुइयाङ्ग औद्योगिकनिवेशः" इति उच्यते) पूर्वप्रतिबद्धताकालस्य विस्तारं कृत्वा स्वस्य भागधारकतां १२ मासान् यावत् न न्यूनीकर्तुं योजनां कृतवान् starting from August 30, 2024. मासे (अर्थात् 30 अगस्त 2024 तः अगस्त 29, 2025 पर्यन्तं) कम्पनीयाः भागाः किमपि प्रकारेण न्यूनीकृताः न भविष्यन्ति। अधुना गुइयाङ्ग औद्योगिकनिवेशस्य गुइझोउ टायरस्य ३१९ मिलियनं भागाः सन्ति, येषां भागः कुलशेयरपुञ्जस्य २०.४८% भागः अस्ति ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के गुइयाङ्ग औद्योगिकनिवेशेन २०२३ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्कात् १२ मासानां अन्तः कम्पनीयां भागधारणं न न्यूनीकर्तुं प्रतिबद्धता कृता । समयस्य आधारेण गणना कृता पूर्वोक्तप्रतिबद्धतायाः अवधिः २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के समाप्तः भविष्यति । परन्तु कम्पनीयाः भविष्यस्य विकासस्य सम्भावनासु विश्वासस्य आधारेण तथा च दीर्घकालीननिवेशमूल्यस्य मान्यतायाः आधारेण गुइयाङ्ग औद्योगिकनिवेशेन पूर्वोक्तप्रतिबद्धतायाः समाप्तेः पूर्वं अन्यत् प्रतिबद्धतां कृत्वा अधिकारानां रक्षणार्थं अ-कमीकरणकालस्य एकवर्षस्य अनन्तरं विस्तारः कृतः तथा निवेशकानां पूंजीश्च हितं विपण्यं स्थिरं भवति।

गौणबाजारे गुइझोउ टायरस्य शेयरमूल्यं मेमासात् २०% अधिकं न्यूनीकृतम् अस्ति, नवीनतमं प्रतिशेयरं ४.७८ युआन् इति समाप्तं भवति, यस्य विपण्यमूल्यं ७.४३४ अरब युआन् अस्ति

नियन्त्रकभागधारकः स्वस्य धारणानां न्यूनीकरणं न करणस्य अतिरिक्तं, गुइझोउ टायरः सम्प्रति सक्रियरूपेण विपण्यविश्वासं वर्धयितुं पुनः क्रयणयोजनां प्रवर्तयति। योजनायाः अनुसारं कम्पनी भविष्ये समुचितसमये शेयर्-पुनर्क्रयणार्थं ३० मिलियनतः ५ कोटिपर्यन्तं युआन्-पर्यन्तं व्ययस्य योजनां करोति जुलैमासस्य अन्ते गुइझोउ टायर इत्यनेन ५.७९२१ मिलियनं भागाः पुनः क्रीताः आसन्, तथा च प्रयुक्तस्य कुलधनराशिः ३१.९९१९ मिलियन युआन् आसीत्, यत् पुनर्क्रयणयोजनायाः राशियाः निम्नसीमाम् अतिक्रान्तवती अस्ति

शेयरमूल्ये उतार-चढावस्य विषये गुइझोउ टायर इत्यनेन उक्तं यत् कम्पनी सदैव बाजारमूल्यप्रबन्धने महत् महत्त्वं दत्तवती अस्ति तथा च हालवर्षेषु द्वौ शेयरपुनर्क्रयणौ कार्यान्वितवती तथापि इक्विटीप्रोत्साहनयोजनानि कार्यान्वितवती तथापि स्टॉकमूल्यानां वास्तविकप्रदर्शनमपि स्थूल-आर्थिक-प्रभावेण प्रभावितं भवति पर्यावरणं, प्रासंगिकनीतयः, कम्पनीप्रदर्शनं, निवेशकभावना च परिवर्तनं अन्ये च कारकाः मिलित्वा प्रभावं कुर्वन्ति ।