समाचारं

चेङ्गडु ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य आईपीओ अनुमोदनं प्राप्तम् अस्ति तथा च "बीजिंग स्टॉक एक्सचेंज ९२० तृतीयः भागः" अत्र अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स रिपोर्टर लिआंग किउयान

ताइहु युआण्डा इत्यस्य अनन्तरं बीजिंग-स्टॉक-एक्सचेंजस्य पुनः आरम्भस्य अनन्तरं आईपीओ-समीक्षां पारितवती प्रथमा कम्पनी चेङ्गडु ऑप्टोइलेक्ट्रॉनिक्स इत्यस्याः अपि अगस्त-मासस्य २ दिनाङ्के बीजिंग-स्टॉक-एक्सचेंजस्य आईपीओ-अनुमोदनं प्राप्तम्, यस्य अर्थः अस्ति यत् "बीजिंग-एक्सचेंज ९२० तृतीयभागः" अपि आगच्छति . विपण्यप्रतिभागिनां मतं यत् उत्तरविनिमयस्य वर्तमानसूचीसमीक्षाप्रक्रिया पूर्णतया पुनर्स्थापिता अस्ति, तथा च आशास्ति यत् उत्तरविनिमयस्य पुनः आरम्भः गौणविपणनं वर्धयिष्यति इति।

ताइहु युआण्डा इत्यस्य पञ्जीकरणस्य आवेदनस्य अनुमोदनस्य अनन्तरं चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्स इत्यनेन चीनप्रतिभूति नियामकआयोगात् बीजिंग स्टॉक एक्सचेंज आईपीओ अनुमोदनं अपि प्राप्तम् तथा च चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्स वाण्डा बेयरिंग् इत्यस्य अनन्तरं शीघ्रमेव "९२० नवीनं स्टॉक्" द्वौ भविष्यतः।

ज्ञातव्यं यत् चेङ्गडु ऑप्टोइलेक्ट्रॉनिक्स् १७ जून दिनाङ्के सभायां उपस्थितः अभवत्, ततः परं ६ फरवरी दिनाङ्के नूतनस्य "राष्ट्रस्य नव अनुच्छेदस्य" प्रकाशनस्य अनन्तरं आईपीओ इत्यस्य पुनः आरम्भस्य अनन्तरं सभाम् उत्तीर्णं कृतवती प्रथमा कम्पनी आसीत् review of the Beijing Stock Exchange तथापि ताइहु युआण्डा इत्यनेन चेङ्गडु ऑप्टोइलेक्ट्रॉनिक्स इत्यस्मात् कतिपयदिनानि पूर्वं आईपीओ अनुमोदनं प्राप्तम् ।

चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्सस्य मुख्यव्यापारः अनुसंधानविकासः, नेटवर्कबस-उत्पादानाम् विशेषप्रदर्शन-उत्पादानाम् उत्पादनं च विक्रयणं च वर्तमानकाले मुख्यतया राष्ट्रियरक्षा-सैन्य-उद्योगे उत्पादानाम् उपयोगः भवति कम्पनी राष्ट्रियस्तरीयः विशेषः अभिनवः च "लघुविशालकायः" उद्यमः अस्ति ।

चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्सस्य प्रदर्शनेन तीव्रवृद्धिः निर्वाहिता अस्ति, यत्र २०२३ तमे वर्षे २० कोटि युआन् अधिकं परिचालन-आयः ४५.०४ मिलियन-युआन् अस्ति, यत् अकटौतीं कृत्वा वर्षे वर्षे ३४% वृद्धिः अस्ति; -वर्षे ३४% वृद्धिः ।

ताइहू युआण्डा अपि एकः राष्ट्रियस्तरीयः विशेषः नूतनः च "लघुविशालकायः" उद्यमः अस्ति यत् केबलानां कृते पर्यावरणस्य अनुकूलानां बहुलकसामग्रीणां अनुसन्धानं विकासं, निर्माणं, सेवां च एकीकृत्य अस्ति सिलेन एक्सचेंजर्स पॉलीइथिलीन केबल सामग्री, रासायनिकरूपेण क्रॉस्-लिङ्क्ड् पॉलीइथिलीन केबल सामग्री, कम-धूम्र-हैलोजन-मुक्त केबल सामग्री, अर्ध-चालक आन्तरिक तथा बाह्य परिरक्षण सामग्री तथा केबल कृते अन्य विशेष उत्पाद श्रृङ्खला कम्पनी विशेषगुणयुक्तानि बहुलकसामग्रीणि अपि विकसितुं शक्नोति ग्राहकानाम् आवश्यकतानुसारम्।

कार्यप्रदर्शनस्य दृष्ट्या ताइहु युआण्डा अपि निरन्तरं वर्धमानः अस्ति, तस्य लाभः अपि अल्पः नास्ति, २०२३ तमे वर्षे कम्पनीयाः राजस्वं १.५ अर्ब युआन् अधिकं भविष्यति, यत्र शुद्धलाभः ७७.४६ मिलियन युआन् भविष्यति, यत् वर्षे वर्षे २७% वृद्धिः अस्ति । .

बीजिंग नानशान इन्वेस्टमेण्ट् इत्यस्य संस्थापकः झोउ युन्नान् इत्यस्य अपेक्षा अस्ति यत् ताइहू युआण्डा आगामिसप्ताहे आईपीओ प्रारभ्यते, यदा तु ताइहु युआण्डा अगस्तमासस्य अन्ते आधिकारिकतया सूचीकृतस्य अपेक्षा अस्ति तस्मात् एकसप्ताहं पश्चात् चेङ्गडु युआण्डा जारी भविष्यति, तथा च चेङ्गडु युआण्डा इत्यस्य सूची २ सितम्बर् दिनाङ्के भविष्यति।

तस्य मतेन यद्यपि बीजिंग-स्टॉक-एक्सचेंजस्य वर्तमान-सूची-समीक्षा-प्रक्रिया पूर्णतया पुनर्स्थापिता अस्ति तथापि लयं अद्यापि स्पष्टीकर्तुं आवश्यकम् अस्ति । "वयं आशास्महे यत् आगामिसप्ताहे उत्तरविनिमयस्थाने नूतनं स्टॉकनिर्गमनं नूतनानां शेयरानां सूचीकरणं च उत्तरविनिमयस्य गौणविपण्ये नूतनजीवनशक्तिं, अनुरागं च प्रविशति, विपण्यं च उत्तेजयिष्यति।