समाचारं

चन्द्रस्य कृशवायुमण्डलं कुतः आगच्छति ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चन्द्रस्य कृशं वातावरणं भवति (कलादृष्टान्तः) ।चित्रस्य स्रोतः : नासा-संस्थायाः आधिकारिकजालस्थलम्

यद्यपि चन्द्रस्य श्वसनीयः वायुः नास्ति तथापि अत्यन्तं कृशं वातावरणं भवति । चन्द्रस्य वायुमण्डलं कथं निर्मितम् ? म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी तथा शिकागो विश्वविद्यालयस्य वैज्ञानिकाः साइंस एडवान्स्स् इति पत्रिकायां एकं पत्रं प्रकाशितवन्तः यत्र चन्द्रस्य वायुमण्डलं मुख्यतया प्रभाववाष्पीकरणस्य उत्पादः इति सूचयति

प्रभाववाष्पीकरणप्रक्रिया कथं अवगन्तुं शक्यते ? एतत् चन्द्रमृत्तिकायाः ​​आरम्भः भवति । विश्लेषणेन ज्ञायते यत् चन्द्रस्य ४.५ कोटिवर्षीय-इतिहासस्य कालखण्डे तस्य पृष्ठभागः प्रथमं विशाल-उल्कापिण्डैः ततः धूल-आकारस्य "सूक्ष्म-उल्कापिण्डैः" निरन्तरं आहतः अस्ति एते निरन्तरप्रहाराः चन्द्रमृत्तिकां प्रेरयन्ति स्म, केचन परमाणुः वाष्पीकरणं कुर्वन्ति स्म । केचन परमाणुः अन्तरिक्षे निष्कासिताः, अन्ये तु चन्द्रस्य उपरि लम्बमानाः लम्बन्ते स्म, येन कृशं वायुमण्डलं निर्मितम् यत् उल्कापिण्डाः चन्द्रपृष्ठे निरन्तरं प्रभावं कुर्वन्ति स्म अतः प्रभाववाष्पीकरणम् एव प्राथमिकप्रक्रिया अस्ति या चन्द्रस्य अत्यन्तं कृशं वायुमण्डलं अरबौ वर्षेषु निर्मितवती, तस्य परिपालनं च कृतवती ।

वस्तुतः चन्द्रस्य वायुमण्डलस्य उत्पत्तिनिर्णयप्रक्रिया सुलभा नास्ति । २०१३ तमे वर्षे नासा-संस्थायाः चन्द्रवायुमण्डलस्य उत्पत्तिः निर्धारयितुं चन्द्रवायुमण्डलस्य उत्पत्तिः निर्धारितः इति कार्यम् आसीत् ।

"अस्माकं अनुमानं यत् चन्द्रवायुमण्डलस्य आकारे अन्तरिक्षमौसमप्रक्रियाद्वयं भूमिकां निर्वहति स्म, यथा प्रभाववाष्पीकरणं आयनस्पटरिंग् च" इति एमआईटी-संस्थायाः पृथिवी, वायुमण्डलीय, ग्रहविज्ञानविभागस्य सहायकप्रोफेसरः निकोल नी इत्यनेन उक्तम् वायुः। सौरवायुः सूर्यात् उच्चशक्तियुक्तान् कणान् अन्तरिक्षेण वहति, यदा एते कणाः चन्द्रस्य पृष्ठे प्रहारं कुर्वन्ति तदा ते मृत्तिकायां परमाणुषु ऊर्जां स्थानान्तरयन्ति, तान् परमाणुन् वायुतले स्फुटयन्ति च

चन्द्रस्य वायुमण्डलस्य उत्पत्तिः अधिकसटीकरूपेण निर्धारयितुं वैज्ञानिकाः १० चन्द्रस्य मृदा नमूनानि एकत्रितवन्तः, येषां प्रत्येकस्य भारः प्रायः १०० मिलीग्रामः आसीत् । ते प्रथमं प्रत्येकं नमूनातः पोटेशियमं रेडियमं च पृथक् कर्तुं प्रयतन्ते स्म । उभयतत्त्वं वाष्पशीलं भवति, प्रत्येकं तत्त्वं च अनेकसमस्थानिकेषु विद्यते, अर्थात् ते आघातेन आयनस्पटरिङ्गेन च सहजतया वाष्पिताः भवन्ति ।

वैज्ञानिकाः तर्कयन्ति स्म यत् यदि चन्द्रस्य वायुमण्डलं वाष्पीकरणं कृत्वा वायुतले लम्बमानैः परमाणुभिः निर्मितं भवति तर्हि एतेषां तत्त्वानां लघुतरसमस्थानिकानां परितः प्लवमानस्य सम्भावना अधिका भवेत्, गुरुतरसमस्थानिकानां तु मृत्तिकायां पुनः निक्षेपणस्य सम्भावना अधिका भविष्यति इति प्रभाववाष्पीकरणं आयनस्पटरिंग् च मृत्तिकायां बहु भिन्नं समस्थानिक-अनुपातं जनयितुं शक्नोति । मृत्तिकायां पोटेशियमस्य रेडियमस्य च लघुभारयुक्तानां समस्थानिकानां विशिष्टानुपातेन चन्द्रस्य वायुमण्डलस्य उत्पत्तिविषये प्रमुखप्रक्रियाः प्रकाशिताः भवेयुः

अग्रे विश्लेषणेन ज्ञातं यत् चन्द्रवायुमण्डलस्य ७०% भागः उल्कापिण्डप्रहारस्य उत्पादः भवितुम् अर्हति, शेषः ३०% भागः सौरवायुना निर्मितः भवितुम् अर्हति

(स्रोतः विज्ञानं प्रौद्योगिकी च दैनिकम्)