समाचारं

इराणस्य पूर्वविदेशमन्त्री राष्ट्रपतिस्य "रणनीतिकप्रतिनिधिः" नियुक्तवान्।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[इरान् मध्ये ग्लोबल टाइम्स् विशेषसंवाददाता बाओ जिओलोङ्ग] इराणस्य "तेहरान टाइम्स्" इति प्रतिवेदनस्य अनुसारं द्वितीयदिने इराणस्य नूतनराष्ट्रपतिना मसूद पेजेश्कियनेन मोहम्मदजवादजरीफस्य आधिकारिकरूपेण "रणनीतिककार्याणां उप" तथा च राष्ट्रपतिकेन्द्रस्य रणनीतिककेन्द्रस्य निदेशकत्वेन नियुक्तिः कर्तुं फरमानं जारीकृतम् अध्ययन (CSS)। २०१३ तः २०२१ पर्यन्तं रूहानी-सर्वकारस्य समये इराणस्य विदेशमन्त्रीरूपेण कार्यं कृतवान् २०१३ तः २०१५ पर्यन्तं ईरानी-परमाणुविषये मुख्यवार्ताकारः च अयं महत्त्वपूर्णः व्यक्तिः पुनः जनानां दृष्टौ प्रविष्टः अस्ति


ईरानीसर्वकारस्य पूर्वविदेशमन्त्री तथा सामरिककार्याणां कृते राष्ट्रपतिस्य वर्तमानउपनिदेशकः जरीफः स्रोतः : विजुअल् चाइना

जरीफस्य जन्म तेहराननगरे १९६० तमे वर्षे एकस्मिन् धनिकव्यापारिपरिवारे अभवत् तस्य पिता प्रसिद्धः व्यापारी अस्ति, तस्य माता च तेहराननगरस्य एकस्य व्यापारिणः पुत्री अस्ति । जरीफस्य जीवनवृत्ते "नमस्ते राजदूत" इति उल्लेखः अस्ति यत् तस्य पिता "भक्तः विश्वासी" आसीत्, तस्य कृते अतीव कठोराः आवश्यकताः आसन् । बाल्ये सः उत्तमं शैक्षणिकं प्रदर्शनं कृतवान्, वक्तुं च असामान्यप्रतिभा आसीत् सः एकदा स्वधर्मविद्यालयस्य छात्रप्रतिनिधित्वेन भाषणं कृतवान् । १७ वर्षे जरीफः उच्चविद्यालये अध्ययनार्थं स्वपित्रा अमेरिकादेशं प्रेषितः, अनन्तरं सङ्गणकशास्त्रस्य अध्ययनार्थं सैन्फ्रांसिस्कोविश्वविद्यालये प्रवेशं प्राप्तवान् । अमेरिकादेशे जरीफः इरान्देशे इस्लामिकक्रान्तिना प्रभावितः अभवत्, अन्तर्राष्ट्रीयसम्बन्धेषु रुचिं प्राप्तवान् सः डेन्वर्विश्वविद्यालयात् अन्तर्राष्ट्रीयसम्बन्धविषये स्नातकोत्तरपदवीं, डॉक्टरेट्पदवीं च प्राप्तवान्

१९७९ तमे वर्षे इरान्-देशे इस्लामिकक्रान्तिः प्रारब्धस्य अनन्तरं जरीफः आङ्ग्लभाषायाः अन्तर्राष्ट्रीयकानूनस्य च परिचिततायाः कारणात् संयुक्तराष्ट्रसङ्घस्य ईरानीप्रतिनिधिकार्यालये ईरानीशासनस्य संक्रमणं सम्भालितुं साहाय्यं कर्तुं आरब्धवान् इराणस्य विदेशमन्त्रालयस्य । सः स्मरणं कृतवान् यत् संयुक्तराष्ट्रसङ्घस्य ईरानीकूटनीतिज्ञानाम् स्थितिः तस्मिन् समये अत्यन्तं कठिना आसीत् । तस्य वेतनमपि अतीव न्यूनम् आसीत्, तस्य सहकारिभिः प्रायः आव्हानं भवति स्म, परन्तु एतेन ईरानीकूटनीतिकसमुदाये तस्य क्रमिकवृद्धिः न प्रभाविता सुधारवादी खतामी राष्ट्रपतित्वस्य अनन्तरं जरीफः संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिः नियुक्तः । संयुक्तराष्ट्रसङ्घस्य पञ्चवर्षेषु (२००२-२००७) सः क्रमेण इरान्-देशस्य कूटनीतिविषये अद्वितीयं अवगमनं कृतवान् । कट्टरपंथी महमूद अहमदीनेजादः इराणस्य राष्ट्रपतिः अभवत् ततः परं सः इराणस्य विदेशमन्त्रालयं त्यक्त्वा देशस्य अनेकेषु विश्वविद्यालयेषु अन्तर्राष्ट्रीयसम्बन्धस्य अध्यापनं कृतवान् यावत् रूहानी इत्यनेन सत्तां प्राप्तस्य अनन्तरं विदेशमन्त्री नियुक्तः न कृतः

इरान्-देशस्य कूटनीतिकसमुदायस्य वरिष्ठः व्यक्तिः इति नाम्ना जरीफः इराणस्य कूटनीतिक-रणनीतिकनीति-अवधारणानां प्रस्तावम् अकरोत् । सः मन्यते यत् अमेरिकादेशस्य शक्तिः संकुचति बहुपक्षीयतायाः प्रतिमानः च आकारं गृह्णाति यत् इराणः अमेरिकादेशेन सह "मृदुतया" स्पर्धां करिष्यति, प्रत्यक्षं सम्मुखीकरणं वा द्वन्द्वं वा न अन्वेषयिष्यति, परन्तु वार्तालापं न करिष्यति। तस्मिन् एव काले इरान्-देशेन अमेरिका-देशं, चीन-सहितस्य तस्य मित्रराष्ट्रैः च विहाय क्षेत्रीयदेशैः, देशैः च सह निकटसम्बन्धः अपि करणीयः । विदेशेषु स्थित्वा सः विभिन्नेषु प्रमुखेषु विदेशकार्येषु भागं गृहीतवान्, इराणस्य अन्तर्राष्ट्रीयसमुदायस्य च मध्ये अनेकेषु सहकार्येषु वार्तायां च साक्षी भूत्वा भागं गृहीतवान्, तस्य समृद्धः अनुभवः उत्कृष्टं च प्रदर्शनं च अस्ति विदेशमन्त्रीरूपेण जरीफः अनेकपरियोजनानां नेतृत्वं कृतवान् येषु पाश्चात्यजनमतस्य उपरि "ईरानीप्रभावः" सफलतया प्रदर्शितः । अमेरिकीविदेशसचिवस्य पूर्वसचिवः एकदा संयुक्तराष्ट्रसङ्घं त्यक्त्वा तस्मै पुस्तकं प्रस्तुतवान् । केचन जनाः टिप्पणीं कृतवन्तः यत् जरीफः आदर्शवादी यथार्थवादी च अस्ति यः राष्ट्रहितं प्रथमस्थाने स्थापयति। सः इस्लामधर्मे इस्लामिकगणराज्यस्य व्यवस्थायां च विश्वसिति, स्वस्य प्रयत्नेन इराणस्य विकासः अन्तर्राष्ट्रीयस्तरस्य च सम्मानः भविष्यति इति आशास्ति।

जरीफः इराणस्य कट्टरपंथीभिः सह सर्वदा विवादं कुर्वन् अस्ति, इराणस्य इस्लामिकक्रान्तिकारीरक्षकदलस्य घरेलुकट्टरपक्षीयराजनेतृभिः, वरिष्ठसेनापतयः च सह तस्य तनावपूर्णसम्बन्धाः सन्ति २०२१ तमे वर्षे पदं त्यक्त्वा जरीफः एकदा "पूर्णतया निवृत्तः" अभवत्, केवलं २०२४ तमे वर्षे राष्ट्रपतिलीही इत्यस्य आकस्मिकमृत्युपर्यन्तं सः "बहिः आगतः" अन्येषां राष्ट्रपतिपदस्य उम्मीदवारानाम् विरुद्धं राष्ट्रपतिनिर्वाचने पेजेश्कियनस्य सहभागितायाः पूर्णतया समर्थनं कृतवान् निर्वाचनकाले जरीफः भाषणं कृतवान् यत् "उग्रवादः कट्टरपंथिनः च केवलं अस्माकं दुर्बलतां दर्शयितुं शक्नुवन्ति" इति । सः जनान् तर्कपूर्वकं मतदानं कर्तुं आह्वानं कृतवान्, स्वच्छाः, व्यावसायिकाः, साहसिकाः, इमान्दाराः च अभ्यर्थिनः मतदानं कुर्वन्तु। ईरानीराष्ट्रपतिनिर्वाचने पेजेश्कियनस्य विजये जरीफस्य सर्वथा योगदानम् आसीत् ।

"ईरान इन्टरनेशनल्" टीवी इत्यस्य अनुसारं "रणनीतिककार्याणां उपनिदेशकः" इति पदं विशेषतया जरीफस्य कृते पेजेश्कियनेन निर्मितम् आसीत्, पूर्वं ईरानीसर्वकारे नासीत् जरीफः स्पष्टं कृतवान् यत् एषा नूतना स्थितिः "किमपि नूतनं नौकरशाही वा तन्त्रं वा न निर्मास्यति, सर्वकारस्य बजटस्य वा जनकार्यक्रमस्य वा भारं न दास्यति, विद्यमानसर्वकारीयकार्यक्रमेषु बाधां न जनयिष्यति, तथा च कस्यापि संस्थायाः क्षमतां दुर्बलं न करिष्यति" इति। , "इयं भूमिका सर्वकारस्य, जनानां, चिन्तनसमूहानां, नागरिकसंस्थानां च मध्ये सेतुः भविष्यति" इति कथयन् । एतदर्थं विशेषतया कोऽपि नूतनः संस्था न स्थापिता भविष्यति इति अपि उक्तवान् कार्यालयं राष्ट्रपतिभवने स्थित्वा प्रत्यक्षतया राष्ट्रपतिं प्रति प्रतिवेदनं करिष्यति। तस्य मुख्यं कार्यं "प्रमुख-घरेलु-अन्तर्राष्ट्रीय-विकासानां निरीक्षणं कृत्वा संविधानेन, दृष्टिदस्तावेजैः, सर्वोच्चनेतृणा च अनुमोदितानां समग्रनीतिलक्ष्याणां प्राप्तौ सफलतायाः प्रमाणस्य आकलनं कुर्वन्" कार्यकारिणीशाखायाः प्रमुखान् सामरिकविषयेषु सल्लाहं दातुं वर्तते तदतिरिक्तं जरीफस्य दायित्वं CSS इत्यस्य दैनन्दिनकार्यस्य अध्यक्षतायाः अपि अस्ति । एजेन्सी ईरानीराष्ट्रपतिभवनस्य सम्बद्धा अस्ति तथा च ईरानीसर्वकारस्य आधिकारिकचिन्तनसमूहः अस्ति

जरीफस्य पुनरागमनस्य विषये पूर्ववरिष्ठः भारतीयकूटनीतिज्ञः भद्रकुमारः स्वस्य राजनैतिकटिप्पणीजालस्थले इनिडिया पंचलाइन् इत्यत्र लेखं लिखितवान् यत् एतेन सूचयितुं शक्यते यत् इराणः भविष्ये इजरायल्-आक्रमणार्थं "स्मार्ट-शक्तिः" उपयुज्यते इति। जरीफस्य पुनरागमनं अन्तर्राष्ट्रीयसमुदायेन इराणस्य परमाणुवार्तालापस्य नवीनं धक्कायस्य प्रतीकरूपेण दृश्यते, येन पश्चिमस्य कृते इरान्-देशे प्रतिबन्धान् उत्थापयितुं व्यापकसहकार्यस्य सम्भावना उद्घाटिता भवितुम् अर्हति, यत् इजरायल्-देशः एव न इच्छति | द्रष्टुं ।