समाचारं

टेस्ला-संस्थायाः टेक्सास्-सुपरकम्प्यूटिङ्ग्-क्लस्टरस्य नाम “कोर्टेक्स्” इति अस्ति, तत्र एकलक्षं एन्विडिया-चिप्स्-इत्येतत् अस्ति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ४ दिनाङ्के ज्ञापितं यत् सप्ताहान्ते टेक्सास्-नगरे सद्यः निर्मितस्य सुपरकम्प्यूटिङ्ग्-क्लस्टरस्य भ्रमणं कृत्वा एलोन् मस्क् इत्यनेन कारखानस्य नाम प्रकाशितम्



मस्कः शनिवासरे X इत्यत्र लिखितवान् यत् गीगाफैक्ट्री टेक्सास् इत्यत्र सुपरकम्प्यूटिङ्ग् क्लस्टरस्य नाम "Cortex" इति अभवत्, सः नूतनसुविधायाः वाक्थ्रू इदानीं एव सम्पन्नवान् इति टिप्पणीं कृतवान् "Cortex" इत्यत्र प्रायः एकलक्षं Nvidia H100 तथा H200 चिप्स् सन्ति, येषां उपयोगः पूर्णतया स्वायत्तवाहनचालनस्य (FSD) तथा मानवरूपस्य रोबोट् Optimus Prime (Optimus) कृते तंत्रिकाजालस्य प्रशिक्षणार्थं भवति


आईटी हाउस् इत्यनेन उल्लेखितम् यत् मस्क् इत्यनेन पूर्वं कोर्टेक्स् सुपरकम्प्यूटिङ्ग् क्लस्टरस्य विशालशीतलनआवश्यकता विस्तरेण प्रवर्तयिता, यत् व्याख्यायते यत् अस्मिन् वर्षे क्लस्टरस्य कृते प्रायः १३० मेगावाट् विद्युत् आवश्यकी भविष्यति, आगामिषु १८ मासेषु ५०० मेगावाट् अधिकं शक्तिः भविष्यति इति अपेक्षा अस्ति एतत् कर्तुं टेस्ला-संस्थायाः शीतलनार्थं सङ्गणककेन्द्रे विशालाः व्यजनाः, चत्वारि जलटङ्कयः च स्थापिताः ।

मस्कः जूनमासे अनुमानितवान् यत् अस्मिन् वर्षे एनवीडिया चिप्स् इत्यत्र टेस्ला इत्यस्य व्ययः ३ अरब डॉलरतः ४ बिलियन डॉलरपर्यन्तं भवितुम् अर्हति, यत् कम्पनीयाः कुल एआइ-सम्बद्धस्य १० अरब डॉलरस्य व्ययस्य आधा भागः अस्ति शेषधनस्य उपयोगः आन्तरिकरूपेण विकसितस्य एआइ अनुमानस्य कृते भविष्यति संवेदकाः, तथा च डोजो सुपरकम्प्यूटरः ।