समाचारं

अन्तरिक्षयात्रिकाः प्रायः मासद्वयं यावत् अन्तरिक्षे अटन्ति, ते पुनः न आगताः सन्ति, नूतनः मुख्याधिकारी कठिनं कार्यं सम्मुखीभवति।

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोइङ्ग् इत्यनेन ३१ जुलै दिनाङ्के घोषितं यत् विमानस्य भागनिर्माणकम्पन्योः रॉकवेल् कोलिन्स् इत्यस्य पूर्वसीईओ केली ऑर्ट्बर्ग् बोइङ्ग् इत्यस्य नूतनस्य मुख्यकार्यकारीरूपेण कार्यं करिष्यति इति । केली अगस्तमासस्य ८ दिनाङ्के कार्यभारं स्वीकुर्यात् इति सूचना अस्ति। अनेकाः पूर्ववर्ती वर्तमानाः वा बोइङ्ग्-कार्यकारीणां मतं यत् एतत् सकारात्मकं संकेतं यत् एरोस्पेस्-ज्ञानस्य व्यावसायिकपृष्ठभूमियुक्ता केली बोइङ्ग्-इत्यस्य नेतृत्वं कर्तुं शक्नोति । परन्तु बोइङ्ग् इत्यस्य नित्यं घोटालानां कारणात् केली इत्यस्य कार्यभारग्रहणमात्रेण अनेकानि कष्टानि भविष्यन्ति ।

अन्तरिक्षक्षेत्रे बोइङ्ग् इत्यनेन विकसितस्य स्टारलाइनर-अन्तरिक्षयानस्य तान्त्रिकसमस्यानां कारणात् मूलतः जूनमासे पृथिव्यां प्रत्यागन्तुं निश्चितौ अन्तरिक्षयात्रिकौ अद्यापि अन्तरिक्षे अटतः अस्मिन् विषये परिचितः एकः व्यक्तिः यः नाम न वक्तुं इच्छति सः अवदत् यत् फसितानां अन्तरिक्षयात्रिकाणां अन्ते स्पेसएक्स्-अन्तरिक्षयानेन पृथिव्यां पुनरागमनस्य सम्भावना ५०% अधिका अस्ति अन्यः अनामिकः अपि मन्यते यत् एषा स्थितिः (स्पेस्एक्स्-अन्तरिक्षयानेन पृथिव्यां प्रत्यागच्छन्तः अन्तरिक्षयात्रिकाः) अत्यन्तं सम्भावना वर्तते ।

नूतनः अधिकारी कार्यभारं स्वीकुर्यात्

'बोइङ्ग् इत्यस्य पुनरुत्थानाय केलि इत्यस्य दशकं यावत् समयः भवितुं शक्नोति' इति ।


चित्रे केली ऑर्टबर्ग् इति सीसीटीवी न्यूज इत्यस्य सूचना अस्ति

समाचारानुसारं ६४ वर्षीयः केली यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् अस्ति, तस्य एरोस्पेस्-नेतृत्वस्य प्रायः ३५ वर्षाणां अनुभवः अस्ति केली पूर्वं अवदत् यत् "अस्मिन् प्रतिष्ठितकम्पनीयां सम्मिलितुं अहं अतीव गौरवान्वितः अस्मि। अहं सुरक्षां गुणवत्तां च अग्रस्थाने स्थापयिष्यामि।"

परन्तु बोइङ्ग् इत्यस्य अधिग्रहणं केली इत्यस्य कृते सुलभं न भविष्यति। गुणवत्ताविषयेभ्यः आरभ्य नित्यं दुर्घटनापर्यन्तं बोइङ्ग्-कम्पनी अन्तिमेषु वर्षेषु सुरक्षा-काण्डेषु वारं वारं उलझति । बोइङ्ग् इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः शुद्धहानिः १.४४ अब्ज अमेरिकीडॉलर् यावत् अभवत् । हार्वर्ड बिजनेस स्कूल् इत्यस्य शोधकर्तुः बिल् जार्ज इत्यस्य मते एतत् (बोइङ्ग् इत्यस्य समस्या) पञ्चवर्षेषु समाधानं कर्तुं न शक्यते "बोइङ्ग् इत्यस्य पुनरुत्थानाय केली इत्यस्य दशवर्षं यावत् समयः भवितुं शक्नोति।"

केचन माध्यमाः सूचितवन्तः यत् केलि इत्यनेन कार्यभारग्रहणसमये प्रथमः विषयः उत्पादनस्य दरं वर्धयितुं भवति स्म: जनवरीमासे दुर्घटनायाः कारणात् तस्य विमानस्य उत्पादनस्य वितरणस्य च युगपत् न्यूनता अभवत्, तथा च तस्य सख्तसमीक्षातन्त्रस्य सामना कृतः, यस्य परिणामः अभवत् यत् बोइङ्ग् इदानीं केवलं उत्पादनं करोति प्रतिमासं प्रायः २५ MAX मॉडल् । अस्मिन् वर्षे शेषभागे MAX विमानस्य मासिकं उत्पादनं ३८ विमानं यावत् वर्धयितुं बोइङ्ग् इत्यस्य लक्ष्यम् अस्ति ।

अन्तरिक्षयात्री प्रायः मासद्वयं यावत् अन्तरिक्षे अटन् अद्यापि न प्रत्यागतवान्

असफलतायाः कगारे 'स्टारलाइनर' इति


"इण्टरस्टेलर" इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितौ अन्तरिक्षयात्रिकौ अद्यापि पृथिव्यां न प्रत्यागतौ

अधुना "इण्टरस्टेलर एयरलाइनर्" परियोजना असफलतायाः समीपे एव इति भासते इति समाचाराः सन्ति । अमेरिकी-अन्तरिक्षयात्रीद्वयं बोइङ्ग्-संस्थायाः विकसितं "स्टारलाइनर्" इति अन्तरिक्षयानं जून-मासस्य ५ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नीतवन्तौ इति कथ्यते । तेषां मूलतः जूनमासस्य १४ दिनाङ्के पृथिव्यां पुनरागमनस्य योजना आसीत् तथापि केषाञ्चन थ्रस्टर्-विफलतायाः, प्रक्षेपणात् आरभ्य प्रणोदन-प्रणाल्यां हीलियम-लीकस्य च कारणेन अन्तरिक्षयानं योजनानुसारं निष्कासयितुं असमर्थम् अभवत् एतावता अन्तरिक्षयात्रीद्वयं प्रायः मासद्वयं यावत् अन्तरिक्षस्थानके अटतः अस्ति । रेड स्टार न्यूज इत्यस्य पूर्वसमाचारस्य अनुसारं स्पेसएक्स् इत्यस्य तुलने बोइङ्ग् इत्यस्य मानवयुक्तः अन्तरिक्षयानविकासमार्गः आव्हानैः परिपूर्णः अस्ति । अन्तरिक्षे अटन्तौ अन्तरिक्षयात्रिकौ "इण्टरस्टेलर एयरलाइनर्" - मानवयुक्तस्य विमानस्य अन्तिमपरीक्षायै एतत् कुर्वन्तौ स्तः ।

अस्मिन् विषये परिचितः एकः व्यक्तिः अवदत् यत् फसितानां अन्तरिक्षयात्रिकाणां अन्ते स्पेसएक्स्-अन्तरिक्षयानेन पृथिव्यां पुनरागमनस्य सम्भावना ५०% अधिका अस्ति सार्वजनिकसूचनाः दर्शयति यत् नासा-संस्थायाः १५ जुलै दिनाङ्के स्पेसएक्स्-सङ्गठनेन सह २५०,००० डॉलरात् अधिकस्य मूल्यस्य अनुबन्धः कृतः, यत्र उत्तरार्द्धेन १५ अगस्तपर्यन्तं "आपातकालीनप्रतिक्रियाविशेषाध्ययनं" सम्पन्नं कर्तव्यम् केचन विश्लेषकाः मन्यन्ते यत् एतत् चिह्नं सूचयति यत् स्पेसएक्स् इत्यनेन अन्तरिक्षयात्रिकद्वयं गृहीतुं अन्तरिक्षयानं प्रेषयितुं शक्यते इति । एकदा एतत् भवति चेत् तस्य अर्थः भविष्यति यत् बोइङ्ग् इत्यस्य "स्टारलाइनर्" परियोजना सर्वथा परित्यक्ता अस्ति । बोइङ्ग्-संस्थायाः कृते एतस्य अर्थः न केवलं परियोजनायां निवेशितस्य महतीं धनराशिः अपव्ययः अभवत्, अपितु तस्य प्रतिष्ठा अपि महतीं प्रभाविता भविष्यति ।


अस्मिन् विषये परिचिताः जनाः वदन्ति यत् फसन्तः अन्तरिक्षयात्रिकाः अन्ते स्पेसएक्स्-अन्तरिक्षयानेन पृथिव्यां प्रत्यागमिष्यन्ति इति ५०% अधिका सम्भावना अस्ति

रेड स्टार न्यूजस्य संवाददाता ली जिन्रुई तथा प्रशिक्षुः चेन् हान्यु

सम्पादकः याङ्ग जुआन् तथा मुख्यसम्पादकः गुआन् ली