समाचारं

न्यूरालिङ्क् पुनः विजयते: द्वितीयः मानवरोगी मस्तिष्क-कम्प्यूटर-अन्तरफलकेन सह सफलतया प्रत्यारोपितः

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ४ दिनाङ्के ज्ञापितं यत् एलोन् मस्क इत्यनेन प्रकटितं यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink इत्यनेन द्वितीयं मस्तिष्क-सङ्गणक-अन्तरफलक-चिप् मानव-रोगे सफलतया प्रत्यारोपितम् अस्ति अस्मिन् वर्षे जनवरीमासे प्रथमस्य रोगी प्रत्यारोपणस्य अनन्तरं एषः अपरः प्रमुखः विकासः अस्ति ।


आईटी हाउस् इत्यनेन उल्लेखितम् यत् मस्कः शुक्रवासरे लेक्स् फ्रीड्मैन् इत्यनेन सह पॉड्कास्ट् इत्यस्य समये एतां वार्ताम् साझां कृतवान् । अष्टघण्टायाः वार्तालापस्य कालस्य मध्ये मस्कः द्वितीयं प्रत्यारोपणं सुष्ठु प्रचलति इति उल्लेखितवान् मस्कः अवदत् यत् - "अहं बहुपूर्वं निष्कर्षं कर्तुम् न इच्छामि, परन्तु द्वितीयः प्रत्यारोपणः अतीव सुचारुतया गच्छति इव दृश्यते" इति ।संकेतः अतीव प्रबलः अस्ति, अनेके विद्युत्कोशाः सन्ति, अतीव सुष्ठु कार्यं च करोति 。(अहं तत् जिन्क्स कर्तुम् न इच्छामि, परन्तु द्वितीयप्रत्यारोपणेन सह अत्यन्तं सुष्ठु गतं दृश्यते। अतः तत्र बहु ​​संकेतः, बहु विद्युत्कोशः। अतीव सुष्ठु कार्यं करोति” इति ।

इम्प्लाण्ट् न्यूरालिङ्क् इत्यस्य PRIME अध्ययनस्य भागः अस्ति । अध्ययनस्य उद्देश्यं मेरुदण्डस्य चोटस्य अथवा एमिओट्रोफिक लैटरल स्क्लेरोसिस (ALS) इत्यस्य कारणेन चतुर्धातुकरोगयुक्तेषु रोगिषु प्रत्यारोपणप्रौद्योगिक्याः नैदानिकपरीक्षणं कर्तुं वर्तते।प्रत्यारोपणस्य लक्ष्यं रोगिणः केवलं स्वविचारैः सङ्गणकमूषकादिबाह्ययन्त्राणि नियन्त्रयितुं साहाय्यं कर्तुं भवति ।

न्यूरालिङ्क् गतवर्षे प्रतिभागिनां कृते शर्ताः निर्धारितवान्, यत्र प्रत्यारोपितयन्त्राणां इतिहासः नासीत्, मिर्गीरोगस्य इतिहासः नासीत्, एमआरआइ-परीक्षायाः आवश्यकता नासीत्, तथा च कपालान्तरचुम्बकीय-उत्तेजन-उपचारः नासीत्

गतवर्षस्य मेमासे न्यूरालिङ्क् इत्यनेन एफडीए-अनुमोदनं प्राप्तस्य अनन्तरं अस्मिन् वर्षे जनवरीमासे प्रथमवारं रोगी नोलैण्ड् आर्बाउ इत्यस्य मस्तिष्क-कम्प्यूटर-इण्टरफेस् चिप् प्रत्यारोपितम्। प्रत्यारोपणानन्तरं अर्बाउग् केवलं स्वविचारैः सङ्गणकमूषकं नियन्त्रयितुं समर्थः अभवत्, तस्य मुखस्य, स्टाइलस् इत्यस्य च उपरि अवलम्बं न कृतवान् ।

अस्मिन् वर्षे मेमासे न्यूरालिङ्क् इत्यनेन द्वितीयरोगे प्रत्यारोपणं स्थापयितुं एफडीए-संस्थायाः अनुमोदनं प्राप्तम् । मस्कः गतमासे अवदत् यत् २०२६ तमवर्षपर्यन्तं सहस्राधिकानां जनानां न्यूरलिङ्क् चिप्स् प्रत्यारोपणं भविष्यति इति अपेक्षा अस्ति।